Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमो बुधाय विज्ञाय सोमपुत्राय ते नमः ।
रोहिणीगर्भसम्भूत कुङ्कुमच्छविभूषित ॥ १ ॥
सोमप्रियसुताऽनेकशास्त्रपारगवित्तम ।
रौहिणेय नमस्तेऽस्तु निशाकामुकसूनवे ॥ २ ॥
पीतवस्त्रपरीधान स्वर्णतेजोविराजित ।
सुवर्णमालाभरण स्वर्णदानकरप्रिय ॥ ३ ॥
नमोऽप्रतिमरूपाय रूपानां प्रियकारिणे ।
विष्णुभक्तिमते तुभ्यं चेन्दुराजप्रियङ्कर ॥ ४ ॥
सिंहासनस्थो वरदः कर्णिकारसमद्युतिः ।
खड्गचर्मगदापाणिः सौम्यो वोऽस्तु सुखप्रदः ॥ ५ ॥
स्थिरासनो महाकायः सर्वकर्मावबोधकः ।
विष्णुप्रियो विश्वरूपो महारूपो ग्रहेश्वरः ॥ ६ ॥
बुधाय विष्णुभक्ताय महारूपधराय च ।
सोमात्मजस्वरूपाय पीतवस्त्रप्रियाय च ॥ ७ ॥
अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ।
सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ॥ ८ ॥
सत्यवादी खड्गहस्तो ग्रहपीडानिवारकः ।
सृष्टिकर्ताऽपहर्ता च सर्वकामफलप्रदः ॥ ९ ॥
एतानि बुधनामानि प्रातरुत्थाय यः पठेत् ।
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति ॥ १० ॥
इत्येतत् स्तोत्रमुत्थाय प्रभाते पठते नरः ।
न तस्य पीडा बाधन्ते बुद्धिभाक्च भवेत्सुधीः ॥ ११ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ।
बुधो बुद्धिप्रदाता च सोमपुत्रो महाद्युतिः ।
आदित्यस्य रथे तिष्ठन् स बुधः प्रीयतां मम ॥ १२ ॥
इति श्री बुध स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.