Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्यानम् ।
आपाताल नभः स्थलान्त भुवन ब्रह्माण्डमाविस्फुर-
-ज्ज्योतिःस्फाटिकलिङ्ग मौलिविलसत् पूर्णेन्दु वान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिञ्चेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसित हिमरुचा भासमाना भुजङ्गैः
कण्ठे कालाः कपर्दाः कलितशशिकलाश्चण्ड कोदण्ड हस्ताः ।
त्र्यक्षा रुद्राक्षमालाः सुललितवपुषः शाम्भवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छन्तु सौख्यम् ॥
इत्युक्त्वा सत्वरं साम्बं स्मृत्वा शङ्करपादुके ।
ध्यात्वा ययौ गणाधीशः शिवसन्निधिमादरात् ॥
ततः प्रणम्य बहुधा कृताञ्जलिपुटः प्रभुम् ।
शम्भुं स्तोतुं मतिं चक्रे सर्वाभीष्टप्रदायकम् ॥
गणेश उवाच ।
नमस्ते देवदेवाय नमस्ते रुद्रमन्यवे ।
नमस्ते चन्द्रचूडायाप्युतोत इषवे नमः ॥ १ ॥
नमस्ते पार्वतीकान्तायैकरूपाय धन्वने । [मेरुधन्वने]
नमस्ते भगवन् शम्भो बाहुभ्यामुत ते नमः ॥ २ ॥
इषुः शिवतमा या ते तया मृडाय रुद्र माम् ।
शिवं धनुर्यद्बभूव तेनापि मृडयाधुना ॥ ३ ॥
शरव्या या शिवतमा तयापि मृडय प्रभो ।
या ते रुद्र शिवा नित्यं सर्वमङ्गलसाधनम् ॥ ४ ॥
तयाभिचाकशीहि त्वं तनुवा मामुमापते ।
अघोरयापि तनुवा रुद्राद्या पापकाशिनी ॥ ५ ॥
या तया मृडय स्वामिन् सदा शन्तमया प्रभो ।
गिरिशन्तं महारुद्र हस्ते यामिषुमस्तवे ॥ ६ ॥
बिभर्षि तां गिरित्राद्य शिवां कुरु शिवापते ।
शिवेन वचसा रुद्र नित्यं वाचा वदामसि ॥ ७ ॥
त्वद्भक्ति परिपूताङ्गं महिंसीः पुरुषं जगत् ।
यच्च शर्व जगत्सर्वमयक्ष्मं सुमना असत् ॥ ८ ॥
यथा तथावमां रुद्र तदन्यधापि मे प्रभो ।
रुद्र त्वं प्रथमो दैव्यो भिषक् पापविनाशकः ॥ ९ ॥
अधिवक्ताऽध्यवोचन्मां भावलिङ्गार्चकं मुदा ।
अहीन् सर्वान् यातु धान्यः सर्वा अप्यद्य जम्भयन् ॥ १० ॥
असौ ताम्रोरुणो बभ्रुः नीलग्रीवः सुमङ्गलः ।
विलोहितोस्त्वयं शम्भो त्वदधिष्ठान एव हि ॥ ११ ॥
नमो नमस्ते भगवन् नीलग्रीवाय मीढुषे ।
सहस्राक्षाय शुद्धाय सच्चिदानन्दमूर्तये ॥ १२ ॥
उभयोगार्त्नियोर्ज्या या धन्वनस्तां प्रमुञ्चताम् ।
सम्प्राप्य धनुरन्येषां भयाय प्रभविष्यति ॥ १३ ॥
अस्मद्भय विनाशार्थ मधुनाभयद प्रभो ।
याश्च ते हस्त इषवः परता भगवो वाप ॥ १४ ॥
अवतत्य धनुश्च त्वं सहस्राक्ष शतेषुधे ।
मुखा निशीर्य शल्यानां शिवो नः सुमना भव ॥ १५ ॥
विज्यं धनुरिदं भूयात् विशल्यो बाणवानपि ।
अनेशन्निषवश्चापि ह्याभुरस्तु निषङ्गथिः ॥ १६ ॥
कपर्दिनो महेशस्य यदि नाभुर्निषङ्गथिः ।
इषवो पि समर्थाश्चेत् सामर्थ्येतु भयं भवेत् ॥ १७ ॥
या ते हेतिर्धनुर्हस्ते मीढुष्टम बभूव या ।
तयाऽस्मान् विश्वतस्तेन पालय त्वमयक्ष्मया ॥ १८ ॥
अनाततायायुधाय नमस्ते धृष्णवे नमः ।
बाहुभ्यां धन्वने शम्भो नमो भूयो नमो नमः ॥ १९ ॥
परिते धन्वनो हेतिः विश्वतोऽस्मान् वृणक्तु नः ।
इषुधिस्तव या तावदस्मदारे निधेहि तम् ॥ २० ॥
हिरण्यबाहवे तुभ्यं सेनान्ये ते नमो नमः ।
दिशां च पतये तुभ्यं पशूनां पतये नमः ॥ २१ ॥
त्विषीमते नमस्तुभ्यं नमः सस्पिञ्जराय ते ।
नमः पथीनां पतये बभ्लुशाय नमो नमः ॥ २२ ॥
नमो विव्याधिनेन्नानां पतये प्रभवे नमः ।
नमस्ते हरिकेशाय रुद्रायास्तूपवीतिने ॥ २३ ॥
पुष्टानां पतये तुभ्यं जगतां पतये नमः ।
संसार हेति रूपाय रुद्रायाप्याततायिने ॥ २४ ॥
क्षेत्राणां पतये तुभ्यं सूताय सुकृतात्मने ।
अहन्त्याय नमस्तुभ्यं वनानां पतये नमः ॥ २५ ॥
रोहिताय स्थपतये मन्त्रिणे वाणिजाय च ।
कक्षाणां पतये तुभ्यं नमस्तुभ्यं भुवन्तये ॥ २६ ॥
तद्वारिवस्कृतायास्तु महादेवाय ते नमः ।
ओषाधीनां च पतये नमस्तुभ्यं महात्मने ॥ २७ ॥
उच्चैर्घोषाय धीराय धीरान् क्रन्दयते नमः ॥ २८ ॥
पत्तीनां पतये तुभ्यं कृत्स्नवीताय ते नमः ।
धावते धवलायापि सत्त्वनां पतये नमः ॥ २९ ॥
आव्याधिनीनां पतये ककुभाय निषङ्गिणे ।
स्तेनानां पतये तुभ्यं दिव्येषुधिमते नमः ॥ ३० ॥
तस्कराणां च पतये वञ्चते परिवञ्चते ।
स्तायूनां पतये तुभ्यं नमस्तेऽस्तु निचेरवे ॥ ३१ ॥
नमः परिचरायाऽपि महारुद्राय ते नमः ।
अरण्यानां च पतये मुष्णतां पतये नमः ॥ ३२ ॥
उष्णीषिणे नमस्तुभ्यं नमो गिरिचराय ते ।
कुलुञ्चानां च पतये नमस्तुभ्यं भवाय च ॥ ३३ ॥
नमो रुद्राय शर्वाय तुभ्यं पशुपते नमः ।
नम उग्राय भीमाय नमश्चाग्रेवधाय च ॥ ३४ ॥
नमो दूरेवधायाऽपि नमो हन्त्रे नमो नमः ।
हनीयसे नमस्तुभ्यं नीलग्रीवाय ते नमः ॥ ३५ ॥
नमस्ते शितिकण्ठाय नमस्तेऽस्तु कपर्दिने ।
नमस्ते व्युप्तकेशाय सहस्राक्षाय मीढुषे ॥ ३६ ॥
गिरिशाय नमस्तेऽस्तु शिपिविष्टाय ते नमः ।
नमस्ते शम्भवे तुभ्यं मयोभव नमोऽस्तु ते ॥ ३७ ॥
मयस्कर नमस्तुभ्यं शङ्कराय नमो नमः ।
नमः शिवाय शर्वाय नमः शिवतराय च ॥ ३८ ॥
नमस्तीर्थ्याय कूल्याय नमः पार्याय ते नमः ।
आवार्याय नमस्तेऽस्तु नमः प्रतरणाय च ॥ ३९ ॥
नम उत्तरणायाऽपि हरातार्याय ते नमः ।
आलाद्याय नमस्तेऽस्तु भक्तानां वरदाय च ॥ ४० ॥
नमः शष्प्याय फेन्याय सिकत्याय नमो नमः ।
प्रवाह्याय नमस्तेऽस्तु ह्रस्वायाऽस्तु नमो नमः ॥ ४१ ॥
वामनाय नमस्तेऽस्तु बृहते च नमो नमः ।
वर्षीयसे नमस्तेऽस्तु नमो वृद्धाय ते नमः ॥ ४२ ॥
संवृध्वने नमस्तुभ्यमग्रियाय नमो नमः ।
प्रथमाय नमस्तुभ्यमाशवे चाजिराय च ॥ ४३ ॥
शीघ्रियाय नमस्तेऽस्तु शीभ्याय च नमो नमः ।
नम ऊर्म्याय शर्वायाऽप्यवस्वन्याय ते नमः ॥ ४४ ॥
स्रोतस्याय नमस्तुभ्यं द्वीप्याय च नमो नमः ।
ज्येष्ठाय च नमस्तुभ्यं कनिष्ठाय नमो नमः ॥ ४५ ॥
पूर्वजाय नमस्तुभ्यं नमोस्त्वपरजाय च ।
मध्यमाय नमस्तुभ्यमपगल्भाय ते नमः ॥ ४६ ॥
जघन्याय नमस्तुभ्यं बुध्नियाय नमो नमः ।
सोभ्याय प्रतिसर्याय याम्याय च नमो नमः ॥ ४७ ॥
क्षेम्याय च नमस्तुभ्यं याम्याय च नमो नमः ।
उर्वर्याय नमस्तुभ्यं खल्याय च नमो नमः ॥ ४८ ॥
श्लोक्याय चावसान्यायावस्वन्याय च ते नमः ।
नमो वन्याय कक्ष्याय मौञ्ज्याय च नमो नमः ॥ ४९ ॥
श्रवाय च नमस्तुभ्यं प्रतिश्रव नमो नमः ।
आशुषेणाय शूराय नमोस्त्वाऽशुरथाय च ॥ ५० ॥
वरूथिने पर्मिणे च बिल्मिने च नमो नमः ।
श्रुताय श्रुतसेनाय नमः कवचिने नमः ॥ ५१ ॥
दुन्दुभ्याय नमस्तुभ्यमाहनन्याय ते नमः ।
प्रहिताय नमस्तुभ्यं धृष्णवे प्रमृशाय च ॥ ५२ ॥
पाराय पारविन्दाय नमस्तीक्ष्णेषवे नमः ।
सुधन्वने नमस्तुभ्यं स्वायुधाय नमो नमः ॥ ५३ ॥
नमः स्रुत्याय पथ्याय नमः काट्याय ते नमः ।
नमो नीप्याय सूद्याय सरस्याय च ते नमः ॥ ५४ ॥
नमो नाद्याय भव्याय वैशन्ताय नमो नमः ।
अवट्याय नमस्तुभ्यं नमः कूप्याय ते नमः ॥ ५५ ॥
अवर्ष्याय च वर्ष्याय मेघ्याय च नमो नमः ।
विद्युत्याय नमस्तुभ्यमीध्रियाय नमो नमः ॥ ५६ ॥
आतप्याय नमस्तुभ्यं वात्याय च नमो नमः ।
रेष्मियाय नमस्तुभ्यं वास्तव्याय च ते नमः ॥ ५७ ॥
वास्तुपाय नमस्तुभ्यं नमः सोमाय ते नमः ।
नमो रुद्राय ताम्रायाऽप्यरुणाय च ते नमः ॥ ५८ ॥
नम उग्राय भीमाय नमः शङ्गाय ते नमः ।
नमस्तीर्थ्याय कूल्याय सिकत्याय नमो नमः ॥ ५९ ॥
प्रवाह्याय नमस्तुभ्यमिरिण्याय नमो नमः ।
नमस्ते चन्द्रचूडाय प्रपथ्याय नमो नमः ॥ ६० ॥
किंशिलाय नमस्तेऽस्तु क्षयणाय च ते नमः ।
कपर्दिने नमस्तेऽस्तु नमस्तेऽस्तु पुलस्तये ॥ ६१ ॥
नमो गोष्ठ्याय गृह्याय ग्रहाणां पतये नमः ।
नमस्तल्प्याय गेह्याय गुहावासाय ते नमः ॥ ६२ ॥
काट्याय गह्वरेष्ठाय ह्रदय्याय च ते नमः ।
निवेष्प्याय नमस्तुभ्यं पांसव्याय ते नमः ॥ ६३ ॥
रजस्याय नमस्तुभ्यं परात्पर तराय च ।
नमस्ते हरिकेशाय शुष्क्याय च नमो नमः ॥ ६४ ॥
हरित्याय नमस्तुभ्यं हरिद्वर्णाय ते नमः ।
नमः उर्म्याय सूर्म्याय पर्ण्याय च नमो नमः ॥ ६५ ॥
नमोपगुरमाणाय पर्णशद्याय ते नमः ।
अभिघ्नते चाख्खिदते नमः प्रख्खिदते नमः ॥ ६६ ॥
विश्वरूपाय विश्वाय विश्वाधाराय ते नमः ।
त्र्यम्बकाय च रुद्राय गिरिजापतये नमः ॥ ६७ ॥
मणिकोटीरकोटिस्थ कान्तिदीप्ताय ते नमः ।
वेदवेदान्त वेद्याय वृषारूढाय ते नमः ॥ ६८ ॥
अविज्ञेयस्वरूपाय सुन्दराय नमो नमः ।
उमाकान्त नमस्तेऽस्तु नमस्ते सर्वसाक्षिणे ॥ ६९ ॥
हिरण्यबाहवे तुभ्यं हिरण्याभरणाय च ।
नमो हिरण्यरूपाय रूपातीताय ते नमः ॥ ७० ॥
हिरण्यपतये तुभ्यमम्बिकापतये नमः ।
उमायाः पतये तुभ्यं नमः पापप्रणाशक ॥ ७१ ॥
मीढुष्टमाय दुर्गाय कद्रुद्राय प्रचेतसे ।
तव्यसे बिल्वपूज्याय नमः कल्याणरूपिणे ॥ ७२ ॥
अपार कल्याण गुणार्णवाय
श्री नीलकण्ठाय निरञ्जनाय ।
कालान्तकायापि नमो नमस्ते
दिक्कालरूपाय नमो नमस्ते ॥ ७३ ॥
वेदान्तबृन्दस्तुत सद्गुणाय
गुणप्रवीणाय गुणाश्रयाय ।
श्री विश्वनाथाय नमो नमस्ते
काशीनिवासाय नमो नमस्ते ॥ ७४ ॥
अमेय सौन्दर्य सुधानिधान
समृद्धिरूपाय नमो नमस्ते ।
धराधराकार नमो नमस्ते
धारास्वरूपाय नमो नमस्ते ॥ ७५ ॥
नीहार शैलात्मज हृद्विहार
प्रकाशहार प्रविभासि वीर ।
वीरेश्वरापार दयानिधान
पाहि प्रभो पाहि नमो नमस्ते ॥ ७६ ॥
व्यास उवाच ।
एवं स्तुत्वा महादेवं प्रणिपत्य पुनः पुनः ।
कृताञ्जलिपुटस्तस्थौ पार्श्वे डुण्ठिविनायकः ॥ ७७ ॥
तमालोक्य सुतं प्राप्तं वेदं वेदाङ्गपारगम् ।
स्नेहाश्रुधारा संवीतं प्राह डुण्ठिं सदाशिवः ॥ ७८ ॥
इति श्री शिवरहस्ये हराख्ये तृतीयांशे पूर्वार्थे गणेशकृत रुद्राध्याय स्तुतिः नाम दशमोऽध्यायः ।
अनेन श्रीगणेशकृत श्लोकात्मक रुद्रध्याय पारायणेन श्री विश्वेश्वरः सुप्रीतः सुप्रसन्नो वरदो भवतु ।
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.