Site icon Stotra Nidhi

Sri Venkateshwara Stotram – śrī vēṅkaṭēśvara stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kamalākucacūcukakuṅkumatō
niyatāruṇitātulanīlatanō |
kamalāyatalōcana lōkapatē
vijayībhava vēṅkaṭaśailapatē || 1 ||

sacaturmukhaṣaṇmukhapañcamukha
pramukhākhiladaivatamaulimaṇē |
śaraṇāgatavatsala sāranidhē
paripālaya māṁ vr̥ṣaśailapatē || 2 ||

ativēlatayā tava durviṣahai-
-ranuvēlakr̥tairaparādhaśataiḥ |
bharitaṁ tvaritaṁ vr̥ṣaśailapatē
parayā kr̥payā paripāhi harē || 3 ||

adhivēṅkaṭaśailamudāramatē-
-rjanatābhimatādhikadānaratāt |
paradēvatayā gaditānnigamaiḥ
kamalādayitānna paraṁ kalayē || 4 ||

kalavēṇuravāvaśagōpavadhū-
-śatakōṭivr̥tātsmarakōṭisamāt |
prativallavikābhimatātsukhadāt
vasudēvasutānna paraṁ kalayē || 5 ||

abhirāmaguṇākara dāśarathē
jagadēkadhanurdhara dhīramatē |
raghunāyaka rāma ramēśa vibhō
varadō bhava dēva dayājaladhē || 6 ||

avanītanayā kamanīyakaraṁ
rajanīkaracārumukhāmburuham |
rajanīcararājatamōmihiraṁ
mahanīyamahaṁ raghurāmamayē || 7 ||

sumukhaṁ suhr̥daṁ sulabhaṁ sukhadaṁ
svanujaṁ ca sukāyamamōghaśaram |
apahāya raghūdvahamanyamahaṁ
na kathañcana kañcana jātu bhajē || 8 ||

vinā vēṅkaṭēśaṁ na nāthō na nāthaḥ
sadā vēṅkaṭēśaṁ smarāmi smarāmi |
harē vēṅkaṭēśa prasīda prasīda
priyaṁ vēṅkaṭēśa prayaccha prayaccha || 9 ||

ahaṁ dūratastē padāmbhōjayugma-
-praṇāmēcchayā:’:’gatya sēvāṁ karōmi |
sakr̥tsēvayā nityasēvāphalaṁ tvaṁ
prayaccha prayaccha prabhō vēṅkaṭēśa || 10 ||

ajñāninā mayā dōṣānaśēṣānvihitān harē |
kṣamasva tvaṁ kṣamasva tvaṁ śēṣaśailaśikhāmaṇē || 11 ||

iti śrīvēṅkaṭēśa stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments