Site icon Stotra Nidhi

Sri Venkateshwara Navaratna Malika Stuti – śrī vēṅkaṭēśvara navaratnamālikā stutiḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīmānambhōdhikanyāviharaṇabhavanībhūtavakṣaḥpradēśaḥ
bhāsvadbhōgīndrabhūmīdharavaraśikharaprāntakēlīrasajñaḥ |
śaśvadbrahmēndravahnipramukhasuravarārādhyamānāṅghripadmaḥ
pāyānmāṁ vēṅkaṭēśaḥ praṇatajanamanaḥkāmanākalpaśākhī || 1 ||

yasmin viśvaṁ samastaṁ caramacaramidaṁ dr̥śyatē vr̥ddhimēti
bhraśyatyantē ca tādr̥gvibhavavilasitassō:’yamānandamūrtiḥ |
padmāvāsāmukhāmbhōruhamadamadhuvidvibhramōnnidracētāḥ
śaśvadbhūyādvinamrākhilamuninivahō bhūyasē śrēyasē mē || 2 ||

vandē dēvaṁ mahāntaṁ darahasitalasadvaktracandrābhirāmaṁ
navyōnnidrāvadātāmbujaruciraviśālēkṣaṇadvandvaramyam |
rājanmārtāṇḍatējaḥprasitaśubhamahākaustubhōdbhāsyuraskaṁ
śāntaṁ śrīśaṅkhacakrādyamalakarayutaṁ bhavyapītāmbarāḍhyam || 3 ||

pāyādviśvasya sākṣī prabhurakhilajagatkāraṇaṁ śāśvatō:’yaṁ
pādaprahvāgharāśipraśamananibhr̥tāmbhōdharaprābhavō mām |
vyaktāvyaktasvarūpō duradhigamapadaḥ prāktanīnāṁ ca vācāṁ
dhyēyō yōgīndracētassarasijaniyatānandadīkṣāvihāraḥ || 4 ||

ādyaṁ tējōviśēṣairupagatadaśadiṅmaṇḍalābhyantarālaṁ
sūkṣmaṁ sūkṣmātiriktaṁ bhavabhayaharaṇaṁ divyabhavyasvarūpam |
lakṣmīkāntaṁ khagēndradhvajamaghaśamanaṁ kāmitārthaikahētuṁ
vandē gōvindamindīvaranavajaladaśyāmalaṁ cāruhāsam || 5 ||

rākācandrōpamāsyaṁ lalitakuvalayaśyāmamambhōjanētraṁ
dhyāyāmyājānubāhuṁ halanalinagadāśārṅgarēkhāñcitāṅghrim |
kāruṇyāñcatkaṭākṣaṁ kalaśajaladhijāpīnavakṣōjakōśā-
ślēṣāvātāṅgarāgōcchrayalalitanavāṅkōruvakṣassthalāḍhyam || 6 ||

śrīmansampūrṇaśītadyutihasanamukhaṁ ramyabimbādharōṣṭhaṁ
grīvāprālambivakṣassthalasatatanaṭadvaijayantīvilāsam |
ādarśaupamyagaṇḍapratiphalitalasatkuṇḍalaśrōtrayugmaṁ
staumi tvāṁ dyōtamānōttamamaṇirucirānalpakōṭīrakāntam || 7 ||

saprēmautsukyalakṣmīdarahasitamukhāmbhōruhāmōdalubhya-
-nmattadvairēphavikrīḍitanijahr̥dayō dēvadēvō mukundaḥ |
svasti śrīvatsavakṣāḥ śritajanaśubhadaḥ śāśvataṁ mē vidadhyāt
nyastapratyagrakastūryanupamatilakaprōllasatphālabhāgaḥ || 8 ||

śrīmān śēṣādrināthō munijanahr̥dayāmbhōjasadrājahaṁsaḥ |
sēvāsaktāmarēndrapramukhasurakirīṭārcitātmāṅghripīṭhaḥ |
lōkasyālōkamātrādviharati racayan yō divārātralīlāṁ
sō:’yaṁ māṁ vēṅkaṭēśaprabhuradhikakr̥pāvāridhiḥ pātu śaśvat || 9 ||

śrīśēṣaśarmābhinavōpavaluptā
priyēṇa bhaktyā ca samarpitēyam |
śrīvēṅkaṭēśaprabhukaṇṭhabhūṣā
virājatāṁ śrīnavaratnamālā || 10 ||

iti śrī vēṅkaṭēśvara navaratnamālikā stutiḥ samāptā |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments