Site icon Stotra Nidhi

Sri Varahamukhi Stava – śrī varāhamukhī stavaḥ

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kuvalayanibhā kauśēyārdhōrukā mukuṭōjjvalā
halamusalinī sadbhaktēbhyō varābhayadāyinī |
kapilanayanā madhyē kṣāmā kaṭhōraghanastanī
jayati jagatāṁ mātaḥ sā tē varāhamukhī tanuḥ || 1 ||

tarati vipadō ghōrā dūrātparihriyatē bhayaṁ
skhalitamatibhirbhūtaprētaiḥ svayaṁ vriyatē śriyā |
kṣapayati ripūnīṣṭē vācāṁ raṇē labhatē jayaṁ
vaśayati jagatsarvaṁ vārāhi yastvayi bhaktimān || 2 ||

stimitagatayaḥ sīdadvācaḥ paricyutahētayaḥ
kṣubhitahr̥dayāḥ sadyō naśyaddr̥śō galitaujasaḥ |
bhayaparavaśā bhagnōtsāhāḥ parāhatapauruṣāḥ
bhagavati purastvadbhaktānāṁ bhavanti virōdhinaḥ || 3 ||

kisalayamr̥durhastaḥ kliśyēta kandukalīlayā
bhagavati mahābhāraḥ krīḍāsarōruhamēva tē |
tadapi musalaṁ dhatsē hastē halaṁ samayadruhāṁ
harasi ca tadāghātaiḥ prāṇānahō tava sāhasam || 4 ||

janani niyatasthānē tvadvāmadakṣiṇapārśvayō-
-rmr̥dubhujalatāmandōkṣēpapravātitacāmarē |
satatamuditē guhyācāradruhāṁ rudhirāsavai-
-rupaśamayatāṁ śatrūn sarvānubhē mama daivatē || 5 ||

haratu duritaṁ kṣētrādhīśaḥ svaśāsanavidviṣāṁ
rudhiramadirāmattaḥ prāṇōpahārabalipriyaḥ |
aviratacaṭatkurvaddaṁṣṭrāsthikōṭiraṭanmukhō
bhagavati sa tē caṇḍōccaṇḍaḥ sadā purataḥ sthitaḥ || 6 ||

kṣubhitamakarairvīcīhastōparuddhaparasparai-
-ścaturudadhibhiḥ krāntā kalpāntadurlalitōdakaiḥ |
janani kathamuttiṣṭhēt pātālasarpabilādilā
tava tu kuṭilē daṁṣṭrākōṭī na cēdavalambanam || 7 ||

tamasi bahulē śūnyāṭavyāṁ piśācaniśācara-
-pramathakalahē cōravyāghrōragadvipasaṅkaṭē |
kṣubhitamanasaḥ kṣudrasyaikākinō:’pi kutō bhayaṁ
sakr̥dapi mukhē mātastvannāma sannihitaṁ yadi || 8 ||

viditavibhavaṁ hr̥dyaiḥ padyairvarāhamukhīstavaṁ
sakalaphaladaṁ pūrṇaṁ mantrākṣarairimamēva yaḥ |
paṭhati sa paṭuḥ prāpnōtyāyuściraṁ kavitāṁ priyāṁ
sutasukhadhanārōgyaṁ kīrtiṁ śriyaṁ jayamurvarām || 9 ||

iti śrī varāhamukhī stavaḥ |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments