Site icon Stotra Nidhi

Sri Subrahmanya Sharanagati Gadyam – śrī subrahmaṇya śaraṇāgati gadyam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ōṁ dēvadēvōttama, dēvatāsārvabhauma, akhilāṇḍakōṭibrahmāṇḍanāyaka, bhagavatē mahāpuruṣāya, īśātmajāya, gaurīputrāya, anēkakōṭitējōmayarūpāya, subrahmaṇyāya, agnivāyugaṅgādharāya, śaravaṇabhavāya, kārtikēyāya, ṣaṇmukhāya, skandāya, ṣaḍakṣarasvarūpāya, ṣaṭkṣētravāsāya, ṣaṭkōṇamadhyanilayāya, ṣaḍādhārāya, guruguhāya, kumārāya, guruparāya, svāmināthāya, śivagurunāthāya, mayūravāhanāya, śaktihastāya, kukkuṭadhvajāya, dvādaśabhujāya, abhayavaradapaṅkajahastāya, paripūrṇakr̥pākaṭākṣalaharipravāhāṣṭādaśanētrāya, nāradāgastyavyāsādimunigaṇavanditāya, sakaladēvasēnāsamūhaparivr̥tāya, sarvalōkaśaraṇyāya, śūrapadmatārakasiṁhamukhakrauñcāsurādidamanāya, bhaktaparipālakāya, surarājavanditāya, dēvasēnāmanōharāya, nambirājavandyāya, sundaravallīvāñchitārthamanamōhanāya, yōgāya, yōgādhipatayē, śāntāya, śāntarūpiṇē, śivāya, śivanandanāya, ṣaṣṭhipriyāya, sarvajñānahr̥dayāya, śaktihastāya, kukkuṭadhvajāya, mayūragamanāya, maṇigaṇabhūṣitāya, ghumaghumamālābhūṣaṇāya, candanavibhūtikuṅkumatilaka rudrākṣabhūṣitāya, bhaktatāpanivārakāya, bhaktābhīṣṭapradāya, bhaktānandakarāya, bhaktāhlādakarāya, bhaktayōgakṣēmavahanāya, bhaktamaṅgalapradāya, bhaktabhaktipradāya, bhaktabhaktimagnāya, bhaktacintāmaṇē, vallīdēvasēnā śivaśakti gaṇēśa śāstā āñjanēya mahāviṣṇu mahālakṣmī navavīrasōdarasamēta atiśaya apārakaruṇāmūrtayē, tava kamalamr̥dulacaraṇāravindayōḥ namō namaḥ |

śrīśrīsubrahmaṇyasvāmin vijayī bhava jaya vijayī bhava |

iti śrīsubrahmaṇya śaraṇāgati gadyam ||


See more śrī subrahmaṇya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments