Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ skandāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ ṣaṇmukhāya namaḥ |
ōṁ phālanētrasutāya namaḥ |
ōṁ prabhavē namaḥ |
ōṁ piṅgalāya namaḥ |
ōṁ kr̥ttikāsūnavē namaḥ |
ōṁ śikhivāhāya namaḥ |
ōṁ dviṣaḍbhujāya namaḥ | 9
ōṁ dviṣaṇṇētrāya namaḥ |
ōṁ śaktidharāya namaḥ |
ōṁ piśitāśaprabhañjanāya namaḥ |
ōṁ tārakāsurasaṁhāriṇē namaḥ |
ōṁ rakṣōbalavimardanāya namaḥ |
ōṁ mattāya namaḥ |
ōṁ pramattāya namaḥ |
ōṁ unmattāya namaḥ |
ōṁ surasainyasurakṣakāya namaḥ | 18
ōṁ dēvasēnāpatayē namaḥ |
ōṁ prājñāya namaḥ |
ōṁ kr̥pālavē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ umāsutāya namaḥ |
ōṁ śaktidharāya namaḥ |
ōṁ kumārāya namaḥ |
ōṁ krauñcadāraṇāya namaḥ |
ōṁ sēnānyē namaḥ | 27
ōṁ agnijanmanē namaḥ |
ōṁ viśākhāya namaḥ |
ōṁ śaṅkarātmajāya namaḥ |
ōṁ śivasvāminē namaḥ |
ōṁ gaṇasvāminē namaḥ |
ōṁ sarvasvāminē namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ anantaśaktayē namaḥ |
ōṁ akṣōbhyāya namaḥ | 36
ōṁ pārvatīpriyanandanāya namaḥ |
ōṁ gaṅgāsutāya namaḥ |
ōṁ śarōdbhūtāya namaḥ |
ōṁ āhūtāya namaḥ |
ōṁ pāvakātmajāya namaḥ |
ōṁ jr̥mbhāya namaḥ |
ōṁ prajr̥mbhāya namaḥ |
ōṁ ujjr̥mbhāya namaḥ |
ōṁ kamalāsanasaṁstutāya namaḥ | 45
ōṁ ēkavarṇāya namaḥ |
ōṁ dvivarṇāya namaḥ |
ōṁ trivarṇāya namaḥ |
ōṁ sumanōharāya namaḥ |
ōṁ caturvarṇāya namaḥ |
ōṁ pañcavarṇāya namaḥ |
ōṁ prajāpatayē namaḥ |
ōṁ aharpatayē namaḥ |
ōṁ agnigarbhāya namaḥ | 54
ōṁ śamīgarbhāya namaḥ |
ōṁ viśvarētasē namaḥ |
ōṁ surārighnē namaḥ |
ōṁ haridvarṇāya namaḥ |
ōṁ śubhakarāya namaḥ |
ōṁ vaṭavē namaḥ |
ōṁ vaṭuvēṣabhr̥tē namaḥ |
ōṁ pūṣṇē namaḥ |
ōṁ gabhastayē namaḥ | 63
ōṁ gahanāya namaḥ |
ōṁ candravarṇāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ māyādharāya namaḥ |
ōṁ mahāmāyinē namaḥ |
ōṁ kaivalyāya namaḥ |
ōṁ śaṅkarātmajāya namaḥ |
ōṁ viśvayōnayē namaḥ |
ōṁ amēyātmanē namaḥ | 72
ōṁ tējōnidhayē namaḥ |
ōṁ anāmayāya namaḥ |
ōṁ paramēṣṭhinē namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ vēdagarbhāya namaḥ |
ōṁ virāṭsutāya namaḥ |
ōṁ pulindakanyābhartrē namaḥ |
ōṁ mahāsārasvatāvr̥tāya namaḥ |
ōṁ āśritākhiladātrē namaḥ | 81
ōṁ cōraghnāya namaḥ |
ōṁ rōganāśanāya namaḥ |
ōṁ anantamūrtayē namaḥ |
ōṁ ānandāya namaḥ |
ōṁ śikhaṇḍikr̥takētanāya namaḥ |
ōṁ ḍambhāya namaḥ |
ōṁ paramaḍambhāya namaḥ |
ōṁ mahāḍambhāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ | 90
ōṁ kāraṇōpāttadēhāya namaḥ |
ōṁ kāraṇātītavigrahāya namaḥ |
ōṁ anīśvarāya namaḥ |
ōṁ amr̥tāya namaḥ |
ōṁ prāṇāya namaḥ |
ōṁ prāṇāyāmaparāyaṇāya namaḥ |
ōṁ viruddhahantrē namaḥ |
ōṁ vīraghnāya namaḥ |
ōṁ raktāsyāya namaḥ | 99
ōṁ śyāmakandharāya namaḥ |
ōṁ subrahmaṇyāya namaḥ |
ōṁ guhāya namaḥ |
ōṁ prītāya namaḥ |
ōṁ brahmaṇyāya namaḥ |
ōṁ brāhmaṇapriyāya namaḥ |
ōṁ vaṁśavr̥ddhikarāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ akṣayaphalapradāya namaḥ | 108 |
iti śrīsubrahmaṇyāṣṭōttaraśatanāmāvalī |
See more śrī subrahmaṇya stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.