Site icon Stotra Nidhi

Sri Sheetala Devi Ashtakam – śrī śītalāṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrīśītalāstōtrasya mahādēva r̥ṣiḥ anuṣṭup chandaḥ śītalā dēvatā lakṣmīrbījaṁ bhavānī śaktiḥ sarvavisphōṭakanivr̥tyarthē japē viniyōgaḥ ||

īśvara uvāca |
vandē:’haṁ śītalāṁ dēvīṁ rāsabhasthāṁ digambarām |
mārjanīkalaśōpētāṁ śūrpālaṅkr̥tamastakām || 1 ||

vandē:’haṁ śītalāṁ dēvīṁ sarvarōgabhayāpahām |
yāmāsādya nivartēta visphōṭakabhayaṁ mahat || 2 ||

śītalē śītalē cēti yō brūyāddāhapīḍitaḥ |
visphōṭakabhayaṁ ghōraṁ kṣipraṁ tasya praṇaśyati || 3 ||

yastvāmudakamadhyē tu dhyātvā sampūjayēnnaraḥ |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 4 ||

śītalē jvaradagdhasya pūtigandhayutasya ca |
praṇaṣṭacakṣuṣaḥ puṁsastvāmāhurjīvanauṣadham || 5 ||

śītalē tanujān rōgān nr̥ṇāṁ harasi dustyajān |
visphōṭakavidīrṇānāṁ tvamēkā:’mr̥tavarṣiṇī || 6 ||

galagaṇḍagrahā rōgā yē cānyē dāruṇā nr̥ṇām |
tvadanudhyānamātrēṇa śītalē yānti saṅkṣayam || 7 ||

na mantrō nauṣadhaṁ tasya pāparōgasya vidyatē |
tvāmēkāṁ śītalē dhātrīṁ nānyāṁ paśyāmi dēvatām || 8 ||

mr̥ṇālatantusadr̥śīṁ nābhihr̥nmadhyasaṁsthitām |
yastvāṁ sañcintayēddēvi tasya mr̥tyurna jāyatē || 9 ||

aṣṭakaṁ śītalādēvyā yō naraḥ prapaṭhētsadā |
visphōṭakabhayaṁ ghōraṁ gr̥hē tasya na jāyatē || 10 ||

śrōtavyaṁ paṭhitavyaṁ ca śraddhābhaktisamanvitaiḥ |
upasargavināśāya paraṁ svastyayanaṁ mahat || 11 ||

śītalē tvaṁ jaganmātā śītalē tvaṁ jagatpitā |
śītalē tvaṁ jagaddhātrī śītalāyai namō namaḥ || 12 ||

rāsabhō gardabhaścaiva kharō vaiśākhanandanaḥ |
śītalāvāhanaścaiva dūrvākandanikr̥ntanaḥ || 13 ||

ētāni kharanāmāni śītalāgrē tu yaḥ paṭhēt |
tasya gēhē śiśūnāṁ ca śītalāruṅ na jāyatē || 14 ||

śītalāṣṭakamēvēdaṁ na dēyaṁ yasyakasyacit |
dātavyaṁ ca sadā tasmai śraddhābhaktiyutāya vai || 15 ||

iti śrīskāndapurāṇē śītalāṣṭakam ||


See more dēvī stōtrāṇi for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments