Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
brahmōvāca |
natō:’smyanantāya durantaśaktayē
vicitravīryāya pavitrakarmaṇē |
viśvasya sargasthitisamyamānguṇaiḥ
svalīlayā sandadhatē:’vyayātmanē || 1 ||
śrīrudra uvāca |
kōpakālō yugāntastē hatō:’yamasurō:’lpakaḥ |
tatsutaṁ pāhyupasr̥taṁ bhaktaṁ tē bhaktavatsala || 2 ||
indra uvāca |
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgāḥ
daityākrāntaṁ hr̥dayakamalaṁ tvadgr̥haṁ pratyabōdhi |
kālagrastaṁ kiyadidamahō nātha śuśrūṣatāṁ tē
muktistēṣāṁ na hi bahumatā nārasiṁhāparaiḥ kim || 3 ||
r̥ṣaya ūcuḥ |
tvaṁ nastapaḥ paramamāttha yadātmatējō
yēnēdamādipuruṣātmagataṁ sasarja |
tadvipraluptamamunā:’dya śaraṇyapāla
rakṣāgr̥hītavapuṣā punaranvamasthāḥ || 4 ||
pitara ūcuḥ |
śrāddhāni nō:’dhibubhujē prasabhaṁ tanūjaiḥ
dattāni tīrthasamayē:’pyapi yattilāmbu |
tasyōdarānnakhavidīrṇavapādya ārchat
tasmai namō nr̥harayē:’khiladharmagōptrē || 5 ||
siddhā ūcuḥ |
yō nō gatiṁ yōgasiddhāmasādhu-
-rahāraṣīdyōgatapōbalēna |
nānādarpaṁ taṁ nakhairnirdadāra
tasmai tubhyaṁ praṇatāḥ smō nr̥siṁha || 6 ||
vidyādharā ūcuḥ |
vidyāṁ pr̥thagdhāraṇayā:’nurāddhāṁ
nyaṣēdhadajñō balavīryadr̥ptaḥ |
sa yēna saṅkhyē paśubaddhatastaṁ
māyānr̥siṁhaṁ praṇatāḥ sma nityam || 7 ||
nāgā ūcuḥ |
yēna pāpēna ratnāni strīratnāni hr̥tāni naḥ |
tadvakṣaḥ pāṭanēnāsāṁ dattānanda namō:’stu tē || 8 ||
manava ūcuḥ |
manavō vayaṁ tava nidēśakāriṇō
ditijēna dēva paribhūtasētavaḥ |
bhavatā khalaḥ sa upasaṁhr̥taḥ prabhō
karavāma tē kimanuśādhi kiṅkarān || 9 ||
prajāpataya ūcuḥ |
prajēśā vayaṁ tē parēśābhisr̥ṣṭā
na yēna prajā vai sr̥jāmō niṣiddhāḥ |
sa ēṣa tvayā bhinnavakṣā nu śētē
jaganmaṅgalaṁ sattvamūrtē:’vatāraḥ || 10 ||
gandharvā ūcuḥ |
vayaṁ vibhō tē naṭanāṭyagāyakā
yēnātmasādvīryabalaujasā kr̥tāḥ |
sa ēṣa nītō bhavatā daśāmimāṁ
kimutpathasthaḥ kuśalāya kalpatē || 11 ||
cāraṇā ūcuḥ |
harē tavāṅghripaṅkajaṁ bhavāpavargamāśritaḥ |
yadēva sādhu hr̥cchayastvayā:’suraḥ samāpitaḥ || 12 ||
yakṣā ūcuḥ |
vayamanucaramukhyāḥ karmabhistē manōjñai-
-sta iha ditisutēna prāpitā vāhakatvam |
sa tu janaparitāpaṁ tatkr̥taṁ jānatā tē
narahara upanītaḥ pañcatāṁ pañcaviṁśaḥ || 13 ||
kimpuruṣā ūcuḥ |
vayaṁ kimpuruṣāstvaṁ tu mahāpuruṣa īśvaraḥ |
ayaṁ kupuruṣō naṣṭō dhikkr̥taḥ sādhubhiryadā || 14 ||
vaitālikā ūcuḥ |
sabhāsu sattrēṣu tavāmalaṁ yaśō
gītvā saparyāṁ mahatīṁ labhāmahē |
yastāṁ vyanaiṣīdbhr̥śamēṣa durjanō
diṣṭyā hatastē bhagavanyathā:’:’mayaḥ || 15 ||
kinnarā ūcuḥ |
vayamīśa kinnaragaṇāstavānugā
ditijēna viṣṭimamunā:’nukāritāḥ |
bhavatā harē sa vr̥jinō:’vasāditō
narasiṁha nātha vibhavāya nō bhava || 16 ||
viṣṇupārṣadā ūcuḥ |
adyaitaddharinararūpamadbhutaṁ tē
dr̥ṣṭaṁ naḥ śaraṇada sarvalōkaśarma |
sō:’yaṁ tē vidhikara īśa vipraśapta-
-stasyēdaṁ nidhanamanugrahāya vidmaḥ || 17 ||
iti śrīmadbhāgavatē mahāpurāṇē saptamaskandhē prahlādānucaritē daityavadhē śrī nr̥siṁha stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.