Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmityēkākṣaraṁ brahma vyāharanti trayaḥ śikhāḥ |
tasmai tārātmanē mēdhādakṣiṇāmūrtayē namaḥ || 1 ||
natvāyaṁ munayaḥ sarvē paraṁ yānti durāsadam |
nakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 2 ||
mōhajālavinirmuktō brahmavidyāti yatpadam |
mōkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 3 ||
bhavamāśritya yaṁ vidvān nabhavōhyabhavatparaḥ |
bhakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 4 ||
gaganākāravadbhāntamanubhātyakhilaṁ jagat |
gakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 5 ||
vaṭamūlanivāsō yō lōkānāṁ prabhuravyayaḥ |
vakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 6 ||
tējōbhiryasya sūryō:’sau kālakluptikarō bhavēt |
tēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 7 ||
dakṣatripurasaṁhārē yaḥ kālaviṣabhañjanē |
dakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 8 ||
kṣipraṁ bhavati vāksiddhiryannāmasmaraṇānnr̥ṇām |
kṣikārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 9 ||
ṇākāravācyō yaḥ suptaṁ sandīpayati mē manaḥ |
ṇākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 10 ||
mūrtayō hyaṣṭadhā yasya jagajjanmādikāraṇam |
mūkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 11 ||
tattvaṁ brahmāsi paramamiti yadgurubōdhitaḥ |
sarēphatātmanē mēdhādakṣiṇāmūrtayē namaḥ || 12 ||
yēyaṁ viditvā brahmādyā r̥ṣayō yānti nirvr̥tim |
yēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 13 ||
mahatāṁ dēvamityāhurnigamāgamayōḥ śivaḥ |
makārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 14 ||
sarvasya jagatōhyantarbahiryō vyāpya saṁsthitaḥ |
hyakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 15 ||
tvamēva jagataḥ sākṣī sr̥ṣṭisthityantakāraṇam |
mēkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 16 ||
dāmēti dhātr̥sr̥ṣṭēryatkāraṇaṁ kāryamucyatē |
dhāṅkārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 17 ||
prakr̥tēryatparaṁ dhyātvā tādātmyaṁ yāti vai muniḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 18 ||
jñāninōyamupāsyanti tattvātītaṁ cidātmakam |
jñākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 19 ||
prajñā sañjāyatē yasya dhyānanāmārcanādibhiḥ |
prakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 20 ||
yasya smaraṇamātrēṇa narō muktaḥ sabandhanāt |
yakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 21 ||
chavēryannēndriyāṇyāpurviṣayēṣviha jāḍyatām |
chakārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 22 ||
svāntēvidāṁ jaḍānāṁ yō dūrē tiṣṭhati cinmayaḥ |
svākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 23 ||
hāraprāyaphaṇīndrāya sarvavidyāpradāyinē |
hākārarūpiṇē mēdhādakṣiṇāmūrtayē namaḥ || 24 ||
iti śrīmēdhādakṣiṇāmūrti mantravarṇapada stutiḥ ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.