Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam |
dēvīṁ ṣōḍaśavarṣīyāṁ ramyāṁ susthirayauvanām |
sarvarūpaguṇāḍhyāṁ ca kōmalāṅgīṁ manōharām || 1 ||
śvētacampakavarṇābhāṁ candrakōṭisamaprabhām |
vahniśuddhāṁśukādhānāṁ ratnabhūṣaṇabhūṣitām || 2 ||
bibhratīṁ kabarībhāraṁ mallikāmālyabhūṣitam |
bimbōṣṭhīṁ sudatīṁ śuddhāṁ śaratpadmanibhānanām || 3 ||
īṣaddhāsyaprasannāsyāṁ sunīlōtpalalōcanām |
jagaddhātrīṁ ca dātrīṁ ca sarvēbhyaḥ sarvasampadām || 4 ||
saṁsārasāgarē ghōrē pōtarupāṁ varāṁ bhajē || 5 ||
dēvyāśca dhyānamityēvaṁ stavanaṁ śrūyatāṁ munē |
prayataḥ saṅkaṭagrastō yēna tuṣṭāva śaṅkaraḥ || 6 ||
śaṅkara uvāca |
rakṣa rakṣa jaganmātardēvi maṅgalacaṇḍikē |
saṁhartri vipadāṁ rāśērharṣamaṅgalakārikē || 7 ||
harṣamaṅgaladakṣē ca harṣamaṅgalacaṇḍikē |
śubhē maṅgaladakṣē ca śubhamaṅgalacaṇḍikē || 8 ||
maṅgalē maṅgalārhē ca sarvamaṅgalamaṅgalē |
satāṁ maṅgaladē dēvi sarvēṣāṁ maṅgalālayē || 9 ||
pūjyā maṅgalavārē ca maṅgalābhīṣṭadaivatē |
pūjyē maṅgalabhūpasya manuvaṁśasya santatam || 10 ||
maṅgalādhiṣṭhātr̥dēvi maṅgalānāṁ ca maṅgalē |
saṁsāramaṅgalādhārē mōkṣamaṅgaladāyini || 11 ||
sārē ca maṅgalādhārē pārē tvaṁ sarvakarmaṇām |
pratimaṅgalavārē ca pūjyē tvaṁ maṅgalapradē || 12 ||
stōtrēṇānēna śambhuśca stutvā maṅgalacaṇḍikām |
pratimaṅgalavārē ca pūjāṁ kr̥tvā gataḥ śivaḥ || 13 ||
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ |
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam || 14 ||
prathamē pūjitā dēvī śambhunā sarvamaṅgalā |
dvitīyē pūjitā dēvī maṅgalēna grahēṇa ca || 15 ||
tr̥tīyē pūjitā bhadrā maṅgalēna nr̥pēṇa ca |
caturthē maṅgalē vārē sundarībhiśca pūjitā |
pañcamē maṅgalākāṅkṣairnarairmaṅgalacaṇḍikā || 16 ||
pūjitā prativiśvēṣu viśvēśaiḥ pūjitā sadā |
tataḥ sarvatra sampūjya sā babhūva surēśvarī || 17 ||
dēvādibhiśca munibhirmanubhirmānavairmunē |
dēvyāśca maṅgalastōtraṁ yaḥ śr̥ṇōti samāhitaḥ || 18 ||
tanmaṅgalaṁ bhavēcchaśvanna bhavēttadamaṅgalam |
vardhantē tatputrapautrā maṅgalaṁ ca dinē dinē || 19 ||
iti śrībrahmavaivartē mahāpurāṇē prakr̥tikhaṇḍē nāradanārāyaṇasaṁvādē catuścatvāriṁśō:’dhyāyē maṁfgala caṇḍikā stōtram |
See more śrī durgā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.