Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
purā pratiśrutaṁ dēva krīḍāsaktō yadā bhavān |
nāmnāṁ śataṁ mahākālyāḥ kathayasva mayi prabhō || 1 ||
śrībhairava uvāca |
sādhu pr̥ṣṭaṁ mahādēvi akathyaṁ kathayāmi tē |
na prakāśyaṁ varārōhē svayōniriva sundari || 2 ||
prāṇādhikapriyatarā bhavatī mama mōhinī |
kṣaṇamātraṁ na jīvāmi tvāṁ vinā paramēśvari || 3 ||
yathādarśē:’malē bimbaṁ ghr̥taṁ dadhyādisamyutam |
tathāhaṁ jagatāmādyē tvayi sarvatra gōcaraḥ || 4 ||
śr̥ṇu dēvi pravakṣyāmi japāt sārvajñadāyakam |
sadāśiva r̥ṣiḥ prōktō:’nuṣṭup chandaśca īritaḥ || 5 ||
dēvatā bhairavō dēvi puruṣārthacatuṣṭayē |
viniyōgaḥ prayōktavyaḥ sarvakarmaphalapradaḥ || 6 ||
atha stōtram |
mahākālī jagaddhātrī jaganmātā jaganmayī |
jagadambā jagatsārā jagadānandakāriṇī || 7 ||
jagadvidhvaṁsinī gaurī duḥkhadāridryanāśinī |
bhairavabhāvinī bhāvānantā sārasvatapradā || 8 ||
caturvargapradā sādhvī sarvamaṅgalamaṅgalā |
bhadrakālī viśālākṣī kāmadātrī kalātmikā || 9 ||
nīlavāṇī mahāgaurasarvāṅgā sundarī parā |
sarvasampatpradā bhīmanādinī varavarṇinī || 10 ||
varārōhā śivārōhā mahiṣāsuraghātinī |
śivapūjyā śivaprītā dānavēndraprapūjitā || 11 ||
sarvavidyāmayī śarvasarvābhīṣṭaphalapradā |
kōmalāṅgī vidhātrī ca vidhātr̥varadāyinī || 12 ||
pūrṇēnduvadanā nīlamēghavarṇā kapālinī |
kurukullā vipracittā kāntacittā madōnmadā || 13 ||
mattāṅgī madanaprītā madāghūrṇitalōcanā |
madōttīrṇā kharparā:’sinaramuṇḍavilāsinī || 14 ||
naramuṇḍasrajā dēvī khaḍgahastā bhayānakā |
aṭ-ṭahāsayutā padmā padmarāgōpaśōbhitā || 15 ||
varā:’bhayapradā kālī kālarātrisvarūpiṇī |
svadhā svāhā vaṣaṭkārā śaradindusamaprabhā || 16 ||
śaratjyōtsnā ca saṁhlādā viparītaratāturā |
muktakēśī chinnajaṭā jaṭājūṭavilāsinī || 17 ||
sarparājayutā bhīmā sarparājōparisthitā |
śmaśānasthā mahānandistutā sandīptalōcanā || 18 ||
śavāsanaratā nandā siddhacāraṇasēvitā |
balidānapriyā garbhā bhūrbhuvaḥsvaḥsvarūpiṇī || 19 ||
gāyatrī caiva sāvitrī mahānīlasarasvatī |
lakṣmīrlakṣaṇasamyuktā sarvalakṣaṇalakṣitā || 20 ||
vyāghracarmāvr̥tā mēdhyā trivalīvalayāñcitā |
gandharvaiḥ saṁstutā sā hi tathā cēndā mahāparā || 21 ||
pavitrā paramā māyā mahāmāyā mahōdayā |
iti tē kathitaṁ divyaṁ śataṁ nāmnāṁ mahēśvari || 22 ||
yaḥ paṭhēt prātarutthāya sa tu vidyānidhirbhavēt |
iha lōkē sukhaṁ bhuktvā dēvīsāyujyamāpnuyāt || 23 ||
tasya vaśyā bhavantyētē siddhaughāḥ sacarācarāḥ |
khēcarā bhūcarāścaiva tathā svargacarāśca yē || 24 ||
tē sarvē vaśamāyānti sādhakasya hi nānyathā |
nāmnāṁ varaṁ mahēśāni parityajya sahasrakam || 25 ||
paṭhitavyaṁ śataṁ dēvi caturvargaphalapradam |
ajñātvā paramēśāni nāmnāṁ śataṁ mahēśvari || 26 ||
bhajatē yō mahakālīṁ siddhirnāsti kalau yugē |
prapaṭhēt prayatō bhaktyā tasya puṇyaphalaṁ śr̥ṇu || 27 ||
lakṣavarṣasahasrasya kālīpūjāphalaṁ bhavēt |
bahunā kimihōktēna vāñchitārthī bhaviṣyati || 28 ||
iti śrībr̥hannīlatantrē trayōviṁśaḥ paṭalē bhairavapārvatīsaṁvādē śrī mahākālī śatanāma stōtram ||
See more śrī kālikā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.