Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī lakṣmīnr̥siṁha hr̥daya mahāmantrasya prahlāda r̥ṣiḥ, śrīlakṣmīnr̥siṁhō dēvatā, anuṣṭup chandaḥ, mama īpsitārthasiddhyarthē pāṭhē viniyōgaḥ ||
karanyāsaḥ –
ōṁ śrīlakṣmīnr̥siṁhāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ vajranakhāya tarjanībhyāṁ namaḥ |
ōṁ mahārūpāya madhyamābhyāṁ namaḥ |
ōṁ sarvatōmukhāya anāmikābhyāṁ namaḥ |
ōṁ bhīṣaṇāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ vīrāya karatala karapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayanyāsaḥ –
ōṁ śrīlakṣmīnr̥siṁhāya hr̥dayāya namaḥ |
ōṁ vajranakhāya śirasē svāhā |
ōṁ mahārūpāya śikhāyai vaṣaṭ |
ōṁ sarvatōmukhāya kavacāya hum |
ōṁ bhīṣaṇāya nētratrayāya vauṣaṭ |
ōṁ vīrāya astrāya phaṭ ||
atha dhyānam |
satyaṁ jñānēndriyasukhaṁ kṣīrāmbhōnidhi madhyagaṁ
yōgārūḍhaṁ prasannāsyaṁ nānābharaṇabhūṣitam |
mahācakraṁ mahāviṣṇuṁ trinētraṁ ca pinākinaṁ
śvētāhivāsaṁ śvētāṅgaṁ sūryacandrādi pārśvagam |
śrīnr̥siṁhaṁ sadā dhyāyēt kōṭisūryasamaprabham ||
atha mantraḥ |
ōṁ namō bhagavatē narasiṁhāya dēvāya namaḥ ||
atha hr̥daya stōtram |
śrīnr̥siṁhaḥ parambrahma śrīnr̥siṁhaḥ paraṁ śivaḥ |
nr̥siṁhaḥ paramō viṣṇuḥ nr̥siṁhaḥ sarvadēvatā || 1 ||
nr̥śabdēnōcyatē jīvaḥ siṁhaśabdēna ca svaraḥ |
tayōraikyaṁ śrutiprōktaṁ yaḥ paśyati sa paśyati || 2 ||
nr̥siṁhāddēvāḥ jāyantē lōkāḥ sthāvarajaṅgamāḥ |
nr̥siṁhēnaiva jīvanti nr̥siṁhē praviśanti ca || 3 ||
nr̥siṁhō viśvamutpādya praviśya tadanantaram |
rājabhikṣusvarūpēṇa nr̥siṁhasya smaranti yē || 4 ||
nr̥siṁhāt paramaṁ nāsti nr̥siṁhaṁ kuladaivatam |
nr̥siṁhabhaktā yē lōkē tē jñāninaṁ itīritāḥ || 5 ||
viraktā dayayā yuktāḥ sarvabhūtasamēkṣaṇāḥ |
nyasta saṁsāra yōgēna nr̥siṁhaṁ prāpnuvanti tē || 6 ||
māhātmyaṁ yasya sarvē:’pi vadanti nigamāgamāḥ |
nr̥siṁhaḥ sarvajagatāṁ kartā bhōktā na cāparaḥ || 7 ||
nr̥siṁhō jagatāṁ hētuḥ bahiryāyā:’valambanaḥ |
māyayā vēditātmā ca sudarśanasamākṣaraḥ || 8 ||
vāsudēvō mayātītō nārāyaṇasamaprabha |
nirmalō nirahaṅkārō nirmālyō yō nirañjanaḥ || 9 ||
sarvēṣāṁ cāpi bhūtānāṁ hr̥dayāmbhōjavāsakaḥ |
atiprēṣṭhaḥ sadānandō nirvikārō mahāmatiḥ || 10 ||
carācarasvarūpī ca carācaraniyāmakaḥ |
sarvēśvaraḥ sarvakartā sarvātmā sarvagōcaraḥ || 11 ||
nr̥siṁha ēva yaḥ sākṣāt pratyagātmā na saṁśayaḥ |
kēcinmūḍhā vadantyēvamavatāramanīśvaram || 12 ||
nr̥siṁha paramātmānaṁ sarvabhūtanivāsinam |
tasya darśanamātrēṇa sūryasyālōkavadbhavēt || 13 ||
sarvaṁ nr̥siṁha ēvēti saṅgrahātmā sudurlabhaḥ |
nārasiṁhaḥ paraṁ daivaṁ nārasiṁhō jagadguruḥ || 14 ||
nr̥siṁhēti nr̥siṁhēti prabhātē yē paṭhanti ca |
tēṣāṁ prasannō bhagavān mōkṣaṁ samyak prayacchati || 15 ||
ōṅkārēbhyaśca pūtātmā ōṅkāraika prabōdhitaḥ |
ōṅkārō mantrarājaśca lōkē mōkṣapradāyakaḥ || 16 ||
nr̥siṁhabhaktā yē lōkē nirbhayā nirvikārakāḥ |
tēṣāṁ darśanamātrēṇa sarvapāpaiḥ pramucyatē || 17 ||
sakārō jīvavācī syādikāraḥ paramēśvaraḥ |
hakārākārayōraikyaṁ mahāvākyaṁ tatō bhavēt || 18 ||
ōṅkārajā prētamuktiḥ kāśyāṁ maraṇaṁ tathā |
nr̥siṁha smaraṇādēva muktirbhavati nānyathā || 19 ||
tasmātsarvaprayatnēna mantrarājamiti dhruvam |
sarvēṣāṁ cāpi vēdānāṁ dēvatānāṁ tathaiva ca || 20 ||
sarvēṣāṁ cāpi śāstrāṇāṁ tātparyaṁ nr̥harau harau |
śrīrāmatāpanīyasya gōpālasyāpi tāpinaḥ || 21 ||
nr̥siṁhatāpanīyasya kalāṁ nārhati ṣōḍaśīm |
śrīmanmantramahārāja nr̥siṁhasya prasādataḥ || 22 ||
śrīnr̥siṁhō namastubhyaṁ śrīnr̥siṁhaḥ prasīda mē |
nr̥siṁhō bhagavānmātā śrīnr̥siṁhaḥ pitā mama || 23 ||
nr̥siṁhō mama putraśca narakāttrāyatē yataḥ |
sarvadēvātmakō yaśca nr̥siṁhaḥ parikīrtitaḥ || 24 ||
aśvamēdhasahasrāṇi vājapēya śatāni ca |
kāśī rāmēśvarādīni phalānyapi niśamya ca || 25 ||
yāvatphalaṁ samāpnōti tāvadāpnōti mantrataḥ |
ṣaṇṇavatyaśca karaṇī yāvatī tr̥ptiriṣyatē || 26 ||
pitr̥̄ṇāṁ tāvatī prītiḥ mantrarājasya jāyatē |
aputrasya gatirnāsti iti smr̥tyā yadīritam || 27 ||
tattu lakṣmīnr̥siṁhasya bhaktimātrāvagōcaram |
sarvāṇi tarkamīmāṁsā śāstrāṇi parihāya vai || 28 ||
nr̥siṁha smaraṇāllōkē tārakaṁ bhavatārakam |
apāra bhavavārābdhau satataṁ patatāṁ nr̥ṇām || 29 ||
nr̥siṁhamantrarājō:’yaṁ nāvikō bhāṣyatē budhaiḥ |
yamapāśēna baddhānāṁ paṅguṁ vai tiṣṭhatāṁ nr̥ṇām || 30 ||
nr̥siṁhamantrarājō:’yaṁ r̥ṣayaḥ parikīrtitaḥ |
bhavasarpēṇa daṁṣṭrāṇāṁ vivēkagata cētasām || 31 ||
nr̥siṁhamantrarājō:’yaṁ gāruḍōmantra ucyatē |
ajñānatamasāṁ nr̥ṇāmandhavadbhrāntacakṣuṣām || 32 ||
nr̥siṁhamantrarājō:’yaṁ prayāsaṁ parikīrtitaḥ |
tāpatrayāgni dagdhānāṁ chāyā saṁśrayamicchatām || 33 ||
nr̥siṁhamantrarājaśca bhaktamānasapañjaram |
nr̥siṁhō bhāskarō bhūtvā prakāśayati mandiram || 34 ||
vēdāntavanamadhyasthā hariṇī mr̥ga iṣyatē |
nr̥siṁha nīlamēghasya sandarśana viśēṣataḥ || 35 ||
mayūrā bhaktimantaśca nr̥tyanti prītipūrvakam |
anyatra nirgatā vālā mātaraṁ parilōkaya || 36 ||
yathā yathā hi tuṣyantē nr̥siṁhasyāvalōkanāt |
śrīmannr̥siṁhapādābjaṁ natvāraṅgapravēśitā || 37 ||
madīya buddhivanitā naṭī nr̥tyati sundarī |
śrīmannr̥siṁhapādābja madhupītvā madōnmadaḥ || 38 ||
madīyā buddhimālōkya mūḍhā nindanti mādhavam |
śrīmannr̥siṁhapādābjarēṇuṁ vidhisubhakṣaṇam || 40 ||
madīyacittahaṁsō:’yaṁ manōvaśyaṁ na yāti mē |
śrīnr̥siṁhaḥ pitā mahyaṁ mātā ca narakēsarī || 41 ||
vartatē tābhuvau nityaṁ rauvahaṁ pariyāmi vai |
satyaṁ satyaṁ punaḥ satyaṁ nr̥siṁhaḥ śaraṇaṁ mama || 42 ||
ahōbhāgyaṁ ahōbhāgyaṁ nārasiṁhō gatirmama |
śrīmannr̥siṁhapādābjadvandvaṁ mē hr̥dayē sadā || 43 ||
vartatāṁ vartatāṁ nityaṁ dr̥ḍhabhaktiṁ prayaccha mē |
nr̥siṁha tuṣṭō bhaktō:’yaṁ bhuktiṁ muktiṁ prayacchati || 44 ||
nr̥siṁhahr̥dayaṁ yastu paṭhēnnityaṁ samāhitaḥ |
nr̥siṁhatvaṁ samāpnōti nr̥siṁhaḥ samprasīdati || 45 ||
trisandhyaṁ yaḥ paṭhēnnityaṁ mandavārē viṣēśataḥ |
rājadvārē sabhāsthānē sarvatra vijayī bhavēt || 46 ||
yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti niścitam |
iha lōkē śubhān kāmān paratra ca parāṅgatim || 47 ||
iti bhaviṣyōttarapurāṇē prahlādakathitaṁ śrī lakṣmīnr̥siṁha hr̥daya stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.