Site icon Stotra Nidhi

Sri Ketu Shodasha Nama Stotram – śrī kētu ṣōḍaśanāma stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

skanda uvāca |
mr̥tyuputraḥ śikhī kētuścānalōtpātarūpadhr̥k |
bahurūpaśca dhūmrābhaḥ śvētaḥ kr̥ṣṇaśca pītabhr̥t || 1 ||

chāyārūpī dhvajaḥ pucchō jagatpralayakr̥tsadā |
adr̥ṣṭarūpō dr̥ṣṭaścējjantūnāṁ bhayakārakaḥ || 2 ||

nāmānyētāni kētōśca nityaṁ yaḥ prayataḥ paṭhēt |
kētupīḍā na tasyāsti sarpacōrāgnibhirbhayam || 3 ||

dānaṁ dadyādgr̥hajñāya vaiḍūryaṁ kētavē tadā |
yaḥ paṭhēt prayatō nityaṁ pakṣaṁ pakṣārdhamēva vā |
muktaḥ sarvabhayēbhyōpi sarvān kāmānavāpnuyāt || 4 ||

iti śrīskandapūrāṇē śrī kētu ṣōḍaśanāma stōtram |


See more navagraha stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments