Site icon Stotra Nidhi

Sri Jwalamukhi Ashtakam – śrī jvālāmukhi aṣṭakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

jālandharāvanivanīnavanīradābha-
-prōttālaśailavalayākalitādhivāsām |
āśātiśāyiphalakalpanakalpavallīṁ
jvālāmukhīmabhimukhībhavanāya vandē || 1 ||

jyēṣṭhā kvacit kvacidudārakalā kaniṣṭhā
madhyā kvacit kvacidanudbhavabhāvabhavyā |
ēkāpyanēkavidhayā paribhāvyamānā
jvālāmukhī sumukhabhāvamurīkarōtu || 2 ||

aśrāntaniryadamalōjvalavāridhārā
sandhāvyamānabhavanāntarajāgarūkā |
mātarjvalajjvalanaśāntaśikhānukārā
rūpacchaṭā jayati kācana tāvakīnā || 3 ||

manyē vihārakutukēṣu śivānurūpaṁ
rūpaṁ nyarūpi khalu yatsahasā bhavatyā |
tatsūcanārthamiha śailavanāntarālē
jvālāmukhītyabhidhayā sphuṭamucyasē:’dya || 4 ||

satyā jvalattanusamudgatapāvakārci-
-rjvālāmukhītyabhimr̥śanti purāṇamiśrāḥ |
āstāṁ vayaṁ tu bhajatāṁ duritāni dagdhuṁ
jvālātmanā pariṇatā bhavatīti vidmaḥ || 5 ||

yāvat tvadīyacaraṇāmbujayōrna rāga-
-stāvat kutaḥ sukhakarāṇi hi darśanāni |
prāk puṇyapākabalataḥ prasr̥tē tu tasmin
nāstyēva vastu bhuvanē sukhakr̥nna yat syāt || 6 ||

ātmasvarūpamiha śarmasarūpamēva
varvarti kintu jagadamba na yāvadētat |
udghāṭyatē karuṇayā gurutāṁ vahantyā
tāvat sukhasya kaṇikāpi na jāyatē:’tra || 7 ||

āstāṁ matirmama sadā tava pādamūlē
tāṁ cālayēnna capalaṁ mana ētadamba |
yācē punaḥ punaridaṁ praṇipatya māta-
-rjvālāmukhi praṇatavāñchitasiddhidē tvām || 8 ||

iti śrī jvālāmukhī aṣṭakam ||


See more dēvī stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments