Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kṣīrāmbhōnidhimanthanōdbhavaviṣāt sandahyamānān surān
brahmādīnavalōkya yaḥ karuṇayā hālāhalākhyaṁ viṣam |
niḥśaṅkaṁ nijalīlayā kavalayanlōkānurakṣādarā-
-dārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 1 ||
kṣīraṁ svādu nipīya mātulagr̥hē gatvā svakīyaṁ gr̥haṁ
kṣīrālābhavaśēna khinnamanasē ghōraṁ tapaḥ kurvatē |
kāruṇyādupamanyavē niravadhiṁ kṣīrāmbudhiṁ dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 2 ||
mr̥tyuṁ vakṣasi tāḍayan nijapadadhyānaikabhaktaṁ muniṁ
mārkaṇḍēyamapālayat karuṇayā liṅgādvinirgatya yaḥ |
nētrāmbhōjasamarpaṇēna harayē:’bhīṣṭaṁ rathāṅgaṁ dadau
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 3 ||
vyūḍhaṁ drōṇajayadrathādirathikaiḥ sainyaṁ mahat kauravaṁ
dr̥ṣṭvā kr̥ṣṇasahāyavantamapi taṁ bhītaṁ prapannārtihā |
pārthaṁ rakṣitavānamōghaviṣayaṁ divyāstramudbōdhayan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 4 ||
bālaṁ śaivakulōdbhavaṁ parihasat svajñātipakṣākulaṁ
khidyantaṁ tava mūrdhni puṣpanicayaṁ dātuṁ samudyatkaram |
dr̥ṣṭvā:’:’namya viriñciramyanagarē pūjāṁ tvadīyaṁ bhajan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 5 ||
santrastēṣu purā surāsurabhayādindrādibr̥ndārakē-
-:’śvārūḍhō dharaṇīrathaṁ śrutihayaṁ kr̥tvā murāriṁ śaram |
rakṣan yaḥ kr̥payā samastavibudhān jitvā purārīn kṣaṇāt
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 6 ||
śrautasmārtapathē parāṅmukhamapi prōdyanmahāpātakaṁ
viśvātītamapi tvamēva gatirityālāpayantaṁ sakr̥t |
rakṣan yaḥ karuṇāpayōnidhiriti prāptaprasiddhiḥ purā
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 7 ||
gāṅgaṁ vēgamavāpya mānyavibudhaiḥ sōḍhuṁ purā yācitō
dr̥ṣṭvā bhaktabhagīrathēna vinatō rudrō jaṭāmaṇḍalē |
kāruṇyādavanītalē suranadīmāpūrayat pāvanīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 8 ||
iti śrīmadappayadīkṣitaviracitaṁ śrī gaṅgādhara stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.