Site icon Stotra Nidhi

Sri Gangadhara Stotram – śrī gaṅgādhara stōtram

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

kṣīrāmbhōnidhimanthanōdbhavaviṣāt sandahyamānān surān
brahmādīnavalōkya yaḥ karuṇayā hālāhalākhyaṁ viṣam |
niḥśaṅkaṁ nijalīlayā kavalayanlōkānurakṣādarā-
-dārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 1 ||

kṣīraṁ svādu nipīya mātulagr̥hē gatvā svakīyaṁ gr̥haṁ
kṣīrālābhavaśēna khinnamanasē ghōraṁ tapaḥ kurvatē |
kāruṇyādupamanyavē niravadhiṁ kṣīrāmbudhiṁ dattavān
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 2 ||

mr̥tyuṁ vakṣasi tāḍayan nijapadadhyānaikabhaktaṁ muniṁ
mārkaṇḍēyamapālayat karuṇayā liṅgādvinirgatya yaḥ |
nētrāmbhōjasamarpaṇēna harayē:’bhīṣṭaṁ rathāṅgaṁ dadau
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 3 ||

vyūḍhaṁ drōṇajayadrathādirathikaiḥ sainyaṁ mahat kauravaṁ
dr̥ṣṭvā kr̥ṣṇasahāyavantamapi taṁ bhītaṁ prapannārtihā |
pārthaṁ rakṣitavānamōghaviṣayaṁ divyāstramudbōdhayan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 4 ||

bālaṁ śaivakulōdbhavaṁ parihasat svajñātipakṣākulaṁ
khidyantaṁ tava mūrdhni puṣpanicayaṁ dātuṁ samudyatkaram |
dr̥ṣṭvā:’:’namya viriñciramyanagarē pūjāṁ tvadīyaṁ bhajan
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 5 ||

santrastēṣu purā surāsurabhayādindrādibr̥ndārakē-
-:’śvārūḍhō dharaṇīrathaṁ śrutihayaṁ kr̥tvā murāriṁ śaram |
rakṣan yaḥ kr̥payā samastavibudhān jitvā purārīn kṣaṇāt
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 6 ||

śrautasmārtapathē parāṅmukhamapi prōdyanmahāpātakaṁ
viśvātītamapi tvamēva gatirityālāpayantaṁ sakr̥t |
rakṣan yaḥ karuṇāpayōnidhiriti prāptaprasiddhiḥ purā
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 7 ||

gāṅgaṁ vēgamavāpya mānyavibudhaiḥ sōḍhuṁ purā yācitō
dr̥ṣṭvā bhaktabhagīrathēna vinatō rudrō jaṭāmaṇḍalē |
kāruṇyādavanītalē suranadīmāpūrayat pāvanīṁ
ārtatrāṇaparāyaṇaḥ sa bhagavān gaṅgādharō mē gatiḥ || 8 ||

iti śrīmadappayadīkṣitaviracitaṁ śrī gaṅgādhara stōtram |


See more śrī śiva stotras for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments