Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sūta uvāca –
śr̥ṇudhvaṁ munayaḥ sarvē gaṅgāstavamanuttamam |
śōkamōhaharaṁ puṁsāmr̥ṣibhiḥ parikīrtitam || 1 ||
r̥ṣaya ūcuḥ –
iyaṁ surataraṅgiṇī bhavanavāridhēstāriṇī
stutā haripadāmbujādupagatā jagatsaṁsadaḥ |
sumēruśikharāmarapriyajalāmalakṣālinī
prasannavadanā śubhā bhavabhayasya vidrāviṇī || 2 ||
bhagīratharathānugā surakarīndradarpāpahā
mahēśamukuṭaprabhā giriśiraḥpatākā sitā |
surāsuranarōragairajabhavācyutaiḥ saṁstutā
vimuktiphalaśālinī kaluṣanāśinī rājatē || 3 ||
pitāmahakamaṇḍaluprabhavamuktibījā latā
śrutismr̥tigaṇastutadvijakulālavālāvr̥tā |
sumēruśikharābhidā nipatitā trilōkāvr̥tā
sudharmaphalaśālinī sukhapalāśinī rājatē || 4 ||
caradvihagamālinī sagaravaṁśamuktipradā
munīndravaranandinī divi matā ca mandākinī |
sadā duritanāśinī vimalavārisandarśana-
praṇāmaguṇakīrtanādiṣu jagatsu saṁrājatē || 5 ||
mahābhiṣasutāṅganā himagirīśakūṭastanā
saphēnajalahāsinī sitamarālasañcāriṇī |
calallaharisatkarā varasarōjamālādharā
rasōllasitagāminī jaladhikāminī rājatē || 6 ||
kvacinmunigaṇaiḥ stutā kvacidanantasampūjitā
kvacitkalakalasvanā kvacidadhīrayādōgaṇā |
kvacidravikarōjjvalā kvacidudagrapātākulā
kvacijjanavigāhitā jayati bhīṣmamātā satī || 7 ||
sa ēva kuśalī janaḥ praṇamatīha bhāgīrathīṁ
sa ēva tapasāṁ nidhirjapati jāhnavīmādarāt |
sa ēva puruṣōttamaḥ smarati sādhu mandākinīṁ
sa ēva vijayī prabhuḥ surataraṅgiṇīṁ sēvatē || 8 ||
tavāmalajalācitaṁ khagasr̥gālamīnakṣataṁ
calallaharilōlitaṁ ruciratīrajambhālitam |
kadā nijavapurmudā suranarōragaiḥ saṁstutō:’pyahaṁ
tripathagāmini priyamatīva paśyāmyahō || 9 ||
tvattīrē vasatiṁ tavāmalajalasnānaṁ tava prēkṣaṇaṁ
tvannāmasmaraṇaṁ tavōdayakathāsaṁlāpanaṁ pāvanam |
gaṅgē mē tava sēvanaikanipuṇō:’pyānanditaścādr̥taḥ
stutvā cōdgatapātakō bhuvi kadā śāntaścariṣyāmyaham || 10 ||
ityētadr̥ṣibhiḥ prōktaṁ gaṅgāstavanamuttamam |
svargyaṁ yaśasyamāyuṣyaṁ paṭhanācchravaṇādapi || 11 ||
sarvapāpaharaṁ puṁsāṁ balamāyurvivardhanam |
prātarmadhyāhnasāyāhnē gaṅgāsānnidhyatā bhavēt || 12 ||
ityētadbhārgavākhyānaṁ śukadēvānmayā śrutam |
paṭhitaṁ śrāvitaṁ cātra puṇyaṁ dhanyaṁ yaśaskaram || 13 ||
avatāraṁ mahāviṣṇōḥ kalkēḥ paramamadbhutam |
paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvāśubhavināśanam || 14 ||
iti śrīkalkipurāṇē gaṅgāstavaḥ ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.