Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
aṅgirasa uvāca |
anantā avatārāśca gaṇēśasya mahātmanaḥ |
na śakyatē kathāṁ vaktuṁ mayā varṣaśatairapi || 1 ||
saṅkṣēpēṇa pravakṣyāmi mukhyānāṁ mukhyatāṁ gatān |
avatārāṁśca tasyāṣṭau vikhyātān brahmadhārakān || 2 ||
vakratuṇḍāvatāraśca dēhināṁ brahmadhārakaḥ |
matsurāsurahantā sa siṁhavāhanagaḥ smr̥taḥ || 3 ||
ēkadantāvatārō vai dēhināṁ brahmadhārakaḥ |
madāsurasya hantā sa ākhuvāhanagaḥ smr̥taḥ || 4 ||
mahōdara iti khyātō jñānabrahmaprakāśakaḥ |
mōhāsurasya śatrurvai ākhuvāhanagaḥ smr̥taḥ || 5 ||
gajānanaḥ sa vijñēyaḥ sāṅkhyēbhyaḥ siddhidāyakaḥ |
lōbhāsuraprahartā ca mūṣakagaḥ prakīrtitaḥ || 6 ||
lambōdarāvatārō vai krōdhāsuranibarhaṇaḥ |
ākhugaḥ śaktibrahmā san tasya dhāraka ucyatē || 7 ||
vikaṭō nāma vikhyātaḥ kāmāsurapradāhakaḥ |
mayūravāhanaścāyaṁ sauramātmadharaḥ smr̥taḥ || 8 ||
vighnarājāvatāraśca śēṣavāhana ucyatē |
mamāsuraprahantā sa viṣṇubrahmēti vācakaḥ || 9 ||
dhūmravarṇāvatāraścābhimānāsuranāśakaḥ |
ākhuvāhanatāṁ prāptaḥ śivātmakaḥ sa ucyatē || 10 ||
ētē:’ṣṭau tē mayā prōktā gaṇēśāṁśā vināyakāḥ |
ēṣāṁ bhajanamātrēṇa svasvabrahmapradhārakāḥ || 11 ||
svānandavāsakārī sa gaṇēśānaḥ prakathyatē |
svānandē yōgibhirdr̥ṣṭō brahmaṇi nātra saṁśayaḥ || 12 ||
tasyāvatārarūpāścāṣṭau vighnaharaṇāḥ smr̥tāḥ |
svānandabhajanēnaiva līlāstatra bhavanti hi || 13 ||
māyā tatra svayaṁ līnā bhaviṣyati suputraka |
samyōgē maunabhāvaśca samādhiḥ prāpyatē janaiḥ || 14 ||
ayōgē gaṇarājasya bhajanē naiva siddhyati |
māyābhēdamayaṁ brahma nirvr̥ttiḥ prāpyatē parā || 15 ||
yōgātmakagaṇēśānō brahmaṇaspativācakaḥ |
tatra śāntiḥ samākhyātā yōgarūpā janaiḥ kr̥tā || 16 ||
nānāśāntipramōdaśca sthānē sthānē prakathyatē |
śāntīnāṁ śāntirūpā sā yōgaśāntiḥ prakīrtitā || 17 ||
yōgasya yōgatādr̥ṣṭā sarvabrahma suputraka |
na yōgātparamaṁ brahma brahmabhūtēna labhyatē || 18 ||
ētadēva paraṁ guhyaṁ kathitaṁ vatsa tē:’likham |
bhaja tvaṁ sarvabhāvēna gaṇēśaṁ brahmanāyakam || 19 ||
putrapautrādipradaṁ stōtramidaṁ śōkavināśanam |
dhanadhānyasamr̥ddhyādipradaṁ bhāvi na saṁśayaḥ || 20 ||
dharmārthakāmamōkṣāṇāṁ sādhanaṁ brahmadāyakam |
bhaktidr̥ḍhakaraṁ caiva bhaviṣyati na saṁśayaḥ || 21 ||
iti śrīmudgalapurāṇē gaṇēśāvatārastōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.