Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
jētuṁ yastripuraṁ harēṇa hariṇā vyājādbaliṁ badhnatā
straṣṭuṁ vāribhavōdbhavēna bhuvanaṁ śēṣēṇa dhartuṁ dharam |
pārvatyā mahiṣāsurapramathanē siddhādhipaiḥ siddhayē
dhyātaḥ pañcaśarēṇa viśvajitayē pāyāt sa nāgānanaḥ || 1 ||
vighnadhvāntanivāraṇaikataraṇirvighnāṭavīhavyavāṭ
vighnavyālakulābhimānagaruḍō vighnēbhapañcānanaḥ |
vighnōttuṅgagiriprabhēdanapavirvighnāmbudhērvāḍavō
vighnāghaudhaghanapracaṇḍapavanō vighnēśvaraḥ pātu naḥ || 2 ||
kharvaṁ sthūlatanuṁ gajēndravadanaṁ lambōdaraṁ sundaraṁ
prasyandanmadagandhalubdhamadhupavyālōlagaṇḍasthalam |
dantāghātavidāritārirudhiraiḥ sindūraśōbhākara
vandē śailasutāsutaṁ gaṇapatiṁ siddhipradaṁ kāmadam || 3 ||
gajānanāya mahasē pratyūhatimiracchidē |
apārakaruṇāpūrataraṅgitadr̥śē namaḥ || 4 ||
agajānanapadmārkaṁ gajānanamaharniśam |
anēkadaṁ taṁ bhaktānāmēkadantamupāsmahē || 5 ||
śvētāṅgaṁ śvētavastraṁ sitakusumagaṇaiḥ pūjitaṁ śvētagandhaiḥ
kṣīrābdhau ratnadīpaiḥ suranaratilakaṁ ratnasiṁhāsanastham |
dōrbhiḥ pāśāṅkuśābjābhayavaramanasaṁ candramauliṁ trinētraṁ
dhyāyēcchāntyarthamīśaṁ gaṇapatimamalaṁ śrīsamētaṁ prasannam || 6 ||
āvāhayē taṁ gaṇarājadēvaṁ raktōtpalābhāsamaśēṣavandyam |
vighnāntakaṁ vighnaharaṁ gaṇēśaṁ bhajāmi raudraṁ sahitaṁ ca siddhyā || 7 ||
yaṁ brahma vēdāntavidō vadanti paraṁ pradhānaṁ puruṣaṁ tathā:’nyē |
viśvōdgatēḥ kāraṇamīśvaraṁ vā tasmai namō vighnavināśanāya || 8 ||
vighnēśa vīryāṇi vicitrakāṇi vandījanairmāgadhakaiḥ smr̥tāni |
śrutvā samuttiṣṭha gajānana tvaṁ brāhmē jaganmaṅgalakaṁ kuruṣva || 9 ||
gaṇēśa hēramba gajānanēti mahōdara svānubhavaprakāśin |
variṣṭha siddhipriya buddhinātha vadanta ēvaṁ tyajata prabhītīḥ || 10 ||
anēkavighnāntaka vakratuṇḍa svasañjñavāsiṁśca caturbhujēti |
kavīśa dēvāntakanāśakārin vadanta ēvaṁ tyajata prabhītīḥ || 11 ||
anantacidrūpamayaṁ gaṇēśaṁ hyabhēdabhēdādivihīnamādyam |
hr̥di prakāśasya dharaṁ svadhīsthaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 12 ||
viśvādibhūtaṁ hr̥di yōgināṁ vai pratyakṣarūpēṇa vibhāntamēkam |
sadā nirālambasamādhigamyaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 13 ||
yadīyavīryēṇa samarthabhūtā māyā tayā saṁracitaṁ ca viśvam |
nāgātmakaṁ hyātmatayā pratītaṁ tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 14 ||
sarvāntarē saṁsthitamēkamūḍhaṁ yadājñayā sarvamidaṁ vibhāti |
anantarūpaṁ hr̥di bōdhakaṁ vai tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 15 ||
yaṁ yōginō yōgabalēna sādhyaṁ kurvanti taṁ kaḥ stavanēna nauti |
ataḥ praṇāmēna susiddhidō:’stu tamēkadantaṁ śaraṇaṁ vrajāmaḥ || 16 ||
dēvēndramaulimandāramakarandakaṇāruṇāḥ |
vighnān harantu hērambacaraṇāmbujarēṇavaḥ || 17 ||
ēkadantaṁ mahākāyaṁ lambōdaragajānanam |
vighnanāśakaraṁ dēvaṁ hērambaṁ praṇamāmyaham || 18 ||
yadakṣara pada bhraṣṭaṁ mātrāhīnaṁ ca yadbhavēt |
tatsarvaṁ kṣamyatāṁ dēva prasīda paramēśvara || 19 ||
iti śrī gaṇapati stōtraṁ sampūrṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.