Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
vēdapādanutatōṣita datta |
śrāvitaśāstravirōdhaka datta |
sammatavēdaśirōmata datta |
sampr̥ṣṭēśvarasatkriya datta |
karmēṭtattvajñāpaka datta |
smr̥titaḥ sannidhikāraka datta |
sahyamahīdharavāsin datta |
kāśīgaṅgāsnāyin datta |
kamalāpattanabhikṣuka datta |
śāṇḍilyānugrāhaka datta |
yōgāṣṭāṅgajñēśvara datta |
yōgaphalābhijñēśvara datta || 1 ||
śikṣitapātañjalaprada datta |
arpitasāyujyāmr̥ta datta |
vikṣēpāvr̥tivarjita datta |
asaṅga akriya avikr̥ta datta |
svāśrayaśaktyudbōdhaka datta |
svaikāṁśāhitaviśvaka datta |
jīvēśvaratāsvīkr̥ta datta |
vyaṣṭisamaṣṭyantargata datta |
guṇatōrūpatrayadhara datta |
nānākarmagatiprada datta |
svabhaktamāyānāśaka datta |
anasūyātryāhlādaka datta |
matsyādyavatārātmaka datta |
prahlādānugrāhaka datta |
asurasurōragaśikṣaka datta |
jñānakāṇḍasandarśaka datta || 2 ||
navavidhabhaktiparāyaṇa datta |
svamantrajāpakatāraka datta |
yōgabhraṣṭadvijanuta datta |
satīmāhātmyapramudita datta |
satyanasūyātryarbhaka datta |
kr̥tavīryānugrāhaka datta |
jambhākhyāsuraghātaka datta |
dēvēndrābhīṣṭārpaka datta |
arjunahr̥dyavaraprada datta |
mōkṣēcchvarjunasaṁstuta datta |
śilpajñōdgatiśaṁsaka datta |
kāmaśāstravijñāpaka datta |
saptagrahavidrāvaka datta |
viṣṇudattavaradāyaka datta |
karmavipākākhyāpaka datta |
jhuṭiṅgapīḍāhāraka datta |
bhītaprājñāhlādaka datta || 3 ||
śravaṇādividhidyōtaka datta |
sayōgavijñānārpaka datta |
vimuktacaryājalpaka datta |
śaktabhaktahitayōjaka datta |
bhārgavarāmāhlādaka datta |
arjunasāyujyaprada datta |
rēṇukābhīṣṭārthaprada datta |
pātitabhūpakadambaka datta || 4 ||
r̥tadhvajānugrāhaka datta |
madālasānugrāhaka datta |
alarkarājyōtkarṣaka datta |
alarkarājyatyājaka datta |
yōgasiddhisandarśaka datta |
yōgasucaryābhāṣaka datta |
mr̥tyulakṣmasañjalpaka datta |
alarkagītōttamaguṇa datta |
vihitālarkanr̥pāśraya datta || 5 ||
āyurājavaraprada datta |
nahuṣāśēṣāriṣṭada datta |
āyuḥśōkadrāvaka datta |
indumatīhr̥ddharṣaka datta |
prakaṭitanahuṣasutējō datta |
ghātitahuṇḍāsurabala datta |
āyurlipsāpūraka datta |
yadurājānugrāhaka datta |
bahugurutattvagrāhaka datta |
śrīyaduvaṁśāhlādaka datta |
manvantarasatkīrtiga datta |
saptadvīpakṣmāpriya datta |
dinakaravaṁśōtkarṣaka datta |
himakaravaṁśōddhāraka datta |
pūritabhaktamanōratha datta |
upāsanākāṇḍapriya datta || 6 ||
dēhādhrauvyōdbōdhaka datta |
śarīradōṣādarśaka datta |
tanusāphalyadyōtaka datta |
r̥cīkatapa ākhyāpaka datta |
bhāṣitasundāsuramr̥ta datta |
jalpitavaiśyōttamagata datta |
abhihitaviṭsutadurgata datta |
nānādharmadyōtaka datta |
niṣēdhavidhisandarśaka datta |
vaiṣṇavadharmādarśaka datta |
sanmāhātmyadyōtaka datta |
māghasnānakhyāpaka datta |
bhāṣitarākṣasamōcana datta |
sukr̥tōtsukajanarōcaka datta || 7 ||
sōmakīrtinr̥patāraka datta |
adharmasādhvasahāraka datta |
varṇāśramavr̥ṣakāraka datta |
brahmacārivr̥ṣabōdhaka datta |
gr̥hasthadharmadyōtaka datta |
śrāddhasupaddhatidarśaka datta |
darśitasattithinirṇaya datta |
kr̥taduṣkarmavinirṇaya datta |
prāyaścittasthāpaka datta |
karmavipākajñāpaka datta |
satsaṁsāradyōtaka datta |
vanasthatapa ādarśaka datta |
pañcapralayāsaṅgata datta |
sammatasannyāsāśrama datta || 8 ||
(svabhaktacittāhlādaka datta |
sukarmayōgasthāpaka datta |)
iti dattapurāṇē śrī datta bhajanam |
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.