Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
pārvatyuvāca |
dēva śaṅkara sarvēśa bhaktānāmabhayaprada |
vijñaptiṁ śr̥ṇu mē śambhō narāṇāṁ hitakāraṇam || 1 ||
īśvara uvāca |
vada priyē mahābhāgē bhaktānugrahakāriṇi || 2 ||
pārvatyuvāca |
dēva dēvasya dattasya hr̥dayaṁ brūhi mē prabhō |
sarvāriṣṭaharaṁ puṇyaṁ janānāṁ muktimārgadam || 3 ||
īśvara uvāca |
śr̥ṇu dēvi mahābhāgē hr̥dayaṁ paramādbhutam |
ādināthasya dattasya hr̥dayaṁ sarvakāmadam || 4 ||
asya śrīdattātrēya hr̥daya mahāmantrasya śrībhagavān īśvarō r̥ṣiḥ anuṣṭup chandaḥ śrīcitsvarūpa dattātrēyō dēvatā, āṁ bījaṁ hrīṁ śaktiḥ, krōṁ kīlakaṁ śrīdattātrēya prasāda siddhyarthē japē viniyōgaḥ ||
drāmityādi karahr̥dayādinyāsaḥ ||
dhyānam –
śrībhālacandraśōbhitakirīṭinaṁ
puṣpahāra maṇiyuktavakṣakam |
pītavastra maṇiśōbhita madhyaṁ
praṇamāmyanasūyōdbhavadattam ||
dattaṁ sanātanaṁ nityaṁ nirvikalpaṁ nirāmayam |
haraṁ śivaṁ mahādēvaṁ sarvabhūtōpakārakam || 1 ||
nārāyaṇaṁ mahāviṣṇuṁ sargasthityantakāraṇam |
nirākāraṁ ca sarvēśaṁ kārtavīryavarapradam || 2 ||
atriputraṁ mahātējaṁ munivandyaṁ janārdanam |
drāṁ bījavaradaṁ śuddhaṁ hrīṁ bījēna samanvitam || 3 ||
śaraṇyaṁ śāśvataṁ yuktaṁ māyayā ca guṇānvitam |
triguṇaṁ triguṇātītaṁ triyāmāpatimaulikam || 4 ||
rāmaṁ ramāpatiṁ kr̥ṣṇaṁ gōvindaṁ pītavāsasam |
digambaraṁ nāgahāraṁ vyāghracarmōttarīyakam || 5 ||
bhasmagandhādiliptāṅgaṁ māyāmuktaṁ jagatpatim |
nirguṇaṁ ca guṇōpētaṁ viśvavyāpinamīśvaram || 6 ||
dhyātvā dēvaṁ mahātmānaṁ viśvavandyaṁ prabhuṁ gurum |
kirīṭakuṇḍalābhyāṁ ca yuktaṁ rājīvalōcanam || 7 ||
candrānujaṁ candravaktraṁ rudramindrādivanditam |
anasūyāvaktrapadmadinēśamamarādhipam || 8 ||
dēvadēva mahāyōgin abjāsanādivandita |
nārāyaṇa virūpākṣa dattātrēya namō:’stu tē || 9 ||
ananta kamalākānta audumbarasthita prabhō |
nirañjana mahāyōgin dattātrēya namō:’stu tē || 10 ||
mahābāhō munimaṇē sarvavidyāviśārada |
sthāvaraṁ jaṅgamānāṁ ca dattātrēya namō:’stu tē || 11 ||
aindryāṁ pātu mahāvīrō vahnyāṁ praṇavapūrvakam |
yāmyāṁ dattātrēyō rakṣēt nairr̥tyāṁ bhaktavatsalaḥ || 12 || [dattātrijō]
pratīcyāṁ pātu yōgīśō yōgīnāṁ hr̥dayē sthitaḥ |
anilyāṁ varadaḥ śambhuḥ kaubēryāṁ ca jagatprabhuḥ || 13 ||
īśānyāṁ pātu mē rāmō ūrdhvaṁ pātu mahāmuniḥ |
ṣaḍakṣarō mahāmantraḥ pātvadhastājjagatpatiḥ || 14 ||
ēvaṁ paṅktidaśō rakṣēdyamarājavarapradaḥ |
akārādi kṣakārāntaṁ sadā rakṣēdvibhuḥ svayam || 15 ||
dattaṁ dattaṁ punardattaṁ yō vadēdbhaktisamyutaḥ |
tasya pāpāni sarvāṇi kṣayaṁ yānti na saṁśayaḥ || 16 ||
ya idaṁ paṭhatē nityaṁ hr̥dayaṁ sarvakāmadam |
piśāca śākinī bhūta ḍākinī kākinī tathā || 17 ||
brahmarākṣasa vētālā kṣōṭiṅgā bālabhūtakāḥ |
gacchanti paṭhanādēva nātra kāryā vicāraṇā || 18 ||
apavargapradaṁ sākṣāt manōrathaprapūrakam |
ēkavāraṁ dvivāraṁ ca trivāraṁ ca paṭhēnnaraḥ || 19 ||
janmamr̥tyuṁ ca duḥkhaṁ ca sukhaṁ prāpnōti bhaktimān |
gōpanīyaṁ prayatnēna jananījāravat priyē || 20 ||
na dēyamidaṁ stōtraṁ hr̥dayākhyaṁ ca bhāminī |
gurubhaktāya dātavyaṁ anyathā na prakāśayēt || 21 ||
tava snēhācca kathitaṁ bhaktiṁ jñātvā mayā śubhē |
dattātrēyasya kr̥payā sa bhavēddīrghamāyukaḥ || 22 ||
iti śrīrudrayāmalē śivapārvatīsaṁvādē śrī dattātrēya hr̥dayam ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.