Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namō budhāya vijñāya sōmaputrāya tē namaḥ |
rōhiṇīgarbhasambhūta kuṅkumacchavibhūṣita || 1 ||
sōmapriyasutā:’nēkaśāstrapāragavittama |
rauhiṇēya namastē:’stu niśākāmukasūnavē || 2 ||
pītavastraparīdhāna svarṇatējōvirājita |
suvarṇamālābharaṇa svarṇadānakarapriya || 3 ||
namō:’pratimarūpāya rūpānāṁ priyakāriṇē |
viṣṇubhaktimatē tubhyaṁ cēndurājapriyaṅkara || 4 ||
siṁhāsanasthō varadaḥ karṇikārasamadyutiḥ |
khaḍgacarmagadāpāṇiḥ saumyō vō:’stu sukhapradaḥ || 5 ||
sthirāsanō mahākāyaḥ sarvakarmāvabōdhakaḥ |
viṣṇupriyō viśvarūpō mahārūpō grahēśvaraḥ || 6 ||
budhāya viṣṇubhaktāya mahārūpadharāya ca |
sōmātmajasvarūpāya pītavastrapriyāya ca || 7 ||
agravēdī dīrghaśmaśrurhēmāṅgaḥ kuṅkumacchaviḥ |
sarvajñaḥ sarvadaḥ sarvaḥ sarvapūjyō grahēśvaraḥ || 8 ||
satyavādī khaḍgahastō grahapīḍānivārakaḥ |
sr̥ṣṭikartā:’pahartā ca sarvakāmaphalapradaḥ || 9 ||
ētāni budhanāmāni prātarutthāya yaḥ paṭhēt |
na bhayaṁ vidyatē tasya kāryasiddhirbhaviṣyati || 10 ||
ityētat stōtramutthāya prabhātē paṭhatē naraḥ |
na tasya pīḍā bādhantē buddhibhākca bhavētsudhīḥ || 11 ||
sarvapāpavinirmuktō viṣṇulōkaṁ sa gacchati |
budhō buddhipradātā ca sōmaputrō mahādyutiḥ |
ādityasya rathē tiṣṭhan sa budhaḥ prīyatāṁ mama || 12 ||
iti śrī budha stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.