Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
budhō budhārcitaḥ saumyaḥ saumyacittaḥ śubhapradaḥ |
dr̥ḍhavratō dr̥ḍhaphalaḥ śrutijālaprabōdhakaḥ || 1 ||
satyavāsaḥ satyavacāḥ śrēyasāṁ patiravyayaḥ |
sōmajaḥ sukhadaḥ śrīmān sōmavaṁśapradīpakaḥ || 2 ||
vēdavidvēdatattvajñō vēdāntajñānabhāsvaraḥ |
vidyāvicakṣaṇa vibhurvidvatprītikarō r̥jaḥ || 3 ||
viśvānukūlasañcārō viśēṣavinayānvitaḥ |
vividhāgamasārajñō vīryavān vigatajvaraḥ || 4 ||
trivargaphaladō:’nantaḥ tridaśādhipapūjitaḥ |
buddhimān bahuśāstrajñō balī bandhavimōcakaḥ || 5 ||
vakrātivakragamanō vāsavō vasudhādhipaḥ |
prasannavadanō vandyō varēṇyō vāgvilakṣaṇaḥ || 6 ||
satyavān satyasaṅkalpaḥ satyabandhuḥ sadādaraḥ |
sarvarōgapraśamanaḥ sarvamr̥tyunivārakaḥ || 7 ||
vāṇijyanipuṇō vaśyō vātāṅgō vātarōgahr̥t |
sthūlaḥ sthairyaguṇādhyakṣaḥ sthūlasūkṣmādikāraṇaḥ || 8 ||
aprakāśaḥ prakāśātmā ghanō gaganabhūṣaṇaḥ |
vidhistutyō viśālākṣō vidvajjanamanōharaḥ || 9 ||
cāruśīlaḥ svaprakāśaḥ capalaśca jitēndriyaḥ |
udaṅmukhō makhāsaktō magadhādhipatirharaḥ || 10 ||
saumyavatsarasañjātaḥ sōmapriyakaraḥ sukhī |
siṁhādhirūḍhaḥ sarvajñaḥ śikhivarṇaḥ śivaṅkaraḥ || 11 ||
pītāmbarō pītavapuḥ pītacchatradhvajāṅkitaḥ |
khaḍgacarmadharaḥ kāryakartā kaluṣahārakaḥ || 12 ||
ātrēyagōtrajō:’tyantavinayō viśvapāvanaḥ |
cāmpēyapuṣpasaṅkāśaḥ cāraṇaḥ cārubhūṣaṇaḥ || 13 ||
vītarāgō vītabhayō viśuddhakanakaprabhaḥ |
bandhupriyō bandhamuktō bāṇamaṇḍalasaṁśritaḥ || 14 ||
arkēśānapradēśasthaḥ tarkaśāstraviśāradaḥ |
praśāntaḥ prītisamyuktaḥ priyakr̥t priyabhāṣaṇaḥ || 15 ||
mēdhāvī mādhavāsaktō mithunādhipatiḥ sudhīḥ |
kanyārāśipriyaḥ kāmapradō ghanaphalāśrayaḥ || 16 ||
budhasyaivaṁ prakārēṇa nāmnāmaṣṭōttaraṁ śatam |
sampūjya vidhivatkartā sarvānkāmānavāpnuyāt || 17 ||
iti śrī budha aṣṭōttaraśatanāma stōtram |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.