Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| ōṁ aiṁ hrīṁ śrīm ||
ōṁ subhagāyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ suṣumṇāyai namaḥ |
ōṁ sukhadāyinyai namaḥ |
ōṁ manōjñāyai namaḥ |
ōṁ sumanasē namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ śōbhanāyai namaḥ |
ōṁ lalitāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāntimatyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kamalālayāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ hr̥dyāyai namaḥ |
ōṁ pēśalāyai namaḥ | 20
ōṁ hr̥dayaṅgamāyai namaḥ |
ōṁ subhadrāyai namaḥ |
ōṁ khyātyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ sumaṅgalāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ bhavyavatyai namaḥ |
ōṁ bhavyāyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ atikōmalāyai namaḥ |
ōṁ śōbhābhirāmāyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ ramaṇīyāyai namaḥ |
ōṁ ratipriyāyai namaḥ |
ōṁ manōnmanyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mātaṅgyai namaḥ |
ōṁ madirāpriyāyai namaḥ | 40
ōṁ mahālakṣmyai namaḥ |
ōṁ mahāśaktayē namaḥ |
ōṁ mahāvidyāsvarūpiṇyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ mahānandāyai namaḥ |
ōṁ mahānandavidhāyinyai namaḥ |
ōṁ māninyai namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mādhvyai namaḥ |
ōṁ madarūpāyai namaḥ |
ōṁ madōtkaṭāyai namaḥ |
ōṁ ānandakandāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ viśvēśyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ suprabhāyai namaḥ |
ōṁ kaumudyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ bindunādasvarūpiṇyai namaḥ |
ōṁ kāmēśvaryai namaḥ | 60
ōṁ kāmakalāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmavardhinyai namaḥ |
ōṁ bhēruṇḍāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ muṇḍamālinyai namaḥ |
ōṁ aṇurūpāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ bhūtēśyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ citrāyai namaḥ |
ōṁ vicitrāyai namaḥ |
ōṁ citrāṅgyai namaḥ |
ōṁ hēmagarbhasvarūpiṇyai namaḥ |
ōṁ caitanyarūpiṇyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ hrīṅkārakuṇḍalyai namaḥ | 80
ōṁ dhātryai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ bhūtasamplavāyai namaḥ |
ōṁ unmādinyai namaḥ |
ōṁ mahāmāryai namaḥ |
ōṁ suprasannāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ paramānandaniṣyandāyai namaḥ |
ōṁ paramārthasvarūpiṇyai namaḥ |
ōṁ yōgīśvaryai namaḥ |
ōṁ yōgamātrē namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kalahaṁsinyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ suṣumnāvartmaśālinyai namaḥ |
ōṁ vindhyādrinilayāyai namaḥ |
ōṁ sūkṣmāyai namaḥ |
ōṁ hēmapadmanivāsinyai namaḥ | 100
ōṁ bālāyai namaḥ |
ōṁ surūpiṇyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ varēṇyāyai namaḥ |
ōṁ varadāyinyai namaḥ |
ōṁ vidrumābhāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ viśiṣṭāyai namaḥ |
ōṁ viśvanāyikāyai namaḥ |
ōṁ vīrēndravandyāyai namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ viśvasyai namaḥ |
ōṁ viśvādivardhinyai namaḥ |
ōṁ viśvōtpattyai namaḥ |
ōṁ viśvamāyāyai namaḥ |
ōṁ viśvārādhyāyai namaḥ |
ōṁ vikasvarāyai namaḥ |
ōṁ madasvinnāyai namaḥ |
ōṁ madōdbhinnāyai namaḥ |
ōṁ māninyai namaḥ | 120
ōṁ mānavardhinyai namaḥ |
ōṁ mālinyai namaḥ |
ōṁ mōdinyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ madahastāyai namaḥ |
ōṁ madālayāyai namaḥ |
ōṁ madaniṣyandinyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ madirākṣyai namaḥ |
ōṁ madālasāyai namaḥ |
ōṁ madātmikāyai namaḥ |
ōṁ madāvāsāyai namaḥ |
ōṁ madhubindukr̥tādharāyai namaḥ |
ōṁ mūlabhūtāyai namaḥ |
ōṁ mahāmūlāyai namaḥ |
ōṁ mūlādhārasvarūpiṇyai namaḥ |
ōṁ sindūraraktāyai namaḥ |
ōṁ raktākṣyai namaḥ |
ōṁ trinētrāyai namaḥ |
ōṁ triguṇātmikāyai namaḥ | 140
ōṁ vaśinyai namaḥ |
ōṁ vāśinyai namaḥ |
ōṁ vāṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ vāruṇīpriyāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ taruṇāyai namaḥ |
ōṁ arkābhāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ vahnivāsinyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ siddhēśvaryai namaḥ |
ōṁ siddhyai namaḥ |
ōṁ siddhāmbāyai namaḥ |
ōṁ siddhamātr̥kāyai namaḥ |
ōṁ siddhārthadāyinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ siddhāḍhyāyai namaḥ |
ōṁ siddhasammatāyai namaḥ |
ōṁ vāgbhavāyai namaḥ | 160
ōṁ vākpradāyai namaḥ |
ōṁ vandyāyai namaḥ |
ōṁ vāṅmayyai namaḥ |
ōṁ vādinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ tvaritāyai namaḥ |
ōṁ satvarāyai namaḥ |
ōṁ turyāyai namaḥ |
ōṁ tvarayitryai namaḥ |
ōṁ tvarātmikāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kamalāvāsāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ sarvamaṅgalāyai namaḥ |
ōṁ bhagōdaryai namaḥ |
ōṁ bhagaklinnāyai namaḥ |
ōṁ bhaginyai namaḥ |
ōṁ bhagamālinyai namaḥ |
ōṁ bhagapradāyai namaḥ |
ōṁ bhagānandāyai namaḥ | 180
ōṁ bhagēśyai namaḥ |
ōṁ bhaganāyikāyai namaḥ |
ōṁ bhagātmikāyai namaḥ |
ōṁ bhagāvāsāyai namaḥ |
ōṁ bhagāyai namaḥ |
ōṁ bhaganipātinyai namaḥ |
ōṁ bhagāvahāyai namaḥ |
ōṁ bhagārādhyāyai namaḥ |
ōṁ bhagāḍhyāyai namaḥ |
ōṁ bhagavāhinyai namaḥ |
ōṁ bhaganiṣyandinyai namaḥ |
ōṁ bhargāyai namaḥ |
ōṁ bhagābhāyai namaḥ |
ōṁ bhagagarbhiṇyai namaḥ |
ōṁ bhagādayē namaḥ |
ōṁ bhagabhōgādayē namaḥ |
ōṁ bhagavēdyāyai namaḥ |
ōṁ bhagōdbhavāyai namaḥ |
ōṁ bhagamātrē namaḥ |
ōṁ bhagakr̥tāyai namaḥ | 200
ōṁ bhagaguhyāyai namaḥ |
ōṁ bhagēśvaryai namaḥ |
ōṁ bhagadēhāyai namaḥ |
ōṁ bhagāvāsāyai namaḥ |
ōṁ bhagōdbhēdāyai namaḥ |
ōṁ bhagālasāyai namaḥ |
ōṁ bhagavidyāyai namaḥ |
ōṁ bhagaklinnāyai namaḥ |
ōṁ bhagaliṅgāyai namaḥ |
ōṁ bhagadravāyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ kalabhāṣiṇyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kālāyai namaḥ |
ōṁ karuṇāyai namaḥ |
ōṁ karuṇāvatyai namaḥ | 220
ōṁ bhāsvarāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ bhāsāyai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ kulāṅganāyai namaḥ |
ōṁ rasātmikāyai namaḥ |
ōṁ rasāvāsāyai namaḥ |
ōṁ rasasyandāyai namaḥ |
ōṁ rasāvahāyai namaḥ |
ōṁ kāmaniṣyandinyai namaḥ |
ōṁ kāmyāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmadāyinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vividhāyai namaḥ |
ōṁ viśvadāyai namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ vidhāyai namaḥ |
ōṁ sarvāṅgāyai namaḥ | 240
ōṁ sundaryai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ lāvaṇyāyai namaḥ |
ōṁ saridambudhayē namaḥ |
ōṁ caturāṅgyai namaḥ |
ōṁ caturbāhavē namaḥ |
ōṁ caturāyai namaḥ |
ōṁ cāruhāsinyai namaḥ |
ōṁ mantrāyai namaḥ |
ōṁ mantramayyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ maṇipūrasamāśrayāyai namaḥ |
ōṁ mantrātmikāyai namaḥ |
ōṁ mantramātrē namaḥ |
ōṁ mantragamyāyai namaḥ |
ōṁ sumantrakāyai namaḥ |
ōṁ puṣpabāṇāyai namaḥ |
ōṁ puṣpajaitryai namaḥ |
ōṁ puṣpiṇyai namaḥ |
ōṁ puṣpavardhinyai namaḥ | 260
ōṁ vajrēśvaryai namaḥ |
ōṁ vajrahastāyai namaḥ |
ōṁ purāṇyai namaḥ |
ōṁ puravāsinyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ taruṇākārāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ tārarūpiṇyai namaḥ |
ōṁ ikṣucāpāyai namaḥ |
ōṁ mahāpāśāyai namaḥ |
ōṁ śubhadāyai namaḥ |
ōṁ priyavādinyai namaḥ |
ōṁ sarvagāyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ sarvārthāyai namaḥ |
ōṁ sarvapāvanyai namaḥ |
ōṁ ātmavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ brahmavidyāyai namaḥ |
ōṁ vivasvatyai namaḥ | 280
ōṁ śivēśvaryai namaḥ |
ōṁ śivārādhyāyai namaḥ |
ōṁ śivanāthāyai namaḥ |
ōṁ śivātmikāyai namaḥ |
ōṁ ātmikāyai namaḥ |
ōṁ jñānanilayāyai namaḥ |
ōṁ nirbhēdāyai namaḥ |
ōṁ nirvr̥tipradāyai namaḥ |
ōṁ nirvāṇarūpiṇyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ niyamāyai namaḥ |
ōṁ niṣkalāyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ śrīphalāyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śiṣyāyai namaḥ |
ōṁ śrīmayyai namaḥ |
ōṁ śivarūpiṇyai namaḥ |
ōṁ krūrāyai namaḥ |
ōṁ kuṇḍalinyai namaḥ | 300
ōṁ kubjāyai namaḥ |
ōṁ kuṭilāyai namaḥ |
ōṁ kuṭilālakāyai namaḥ |
ōṁ mahōdayāyai namaḥ |
ōṁ mahārūpāyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ māhyai namaḥ |
ōṁ kalāmayyai namaḥ |
ōṁ vaśinyai namaḥ |
ōṁ sarvajananyai namaḥ |
ōṁ citravāsāyai namaḥ |
ōṁ vicitrikāyai namaḥ |
ōṁ sūryamaṇḍalamadhyasthāyai namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ śaṅkaravallabhāyai namaḥ |
ōṁ surabhyai namaḥ |
ōṁ sumahasē namaḥ |
ōṁ sūryāyai namaḥ |
ōṁ suṣumṇāyai namaḥ |
ōṁ sōmabhūṣaṇāyai namaḥ | 320
ōṁ sudhāpradāyai namaḥ |
ōṁ sudhādhārāyai namaḥ |
ōṁ suśriyai namaḥ |
ōṁ sampattirūpiṇyai namaḥ |
ōṁ amr̥tāyai namaḥ |
ōṁ satyasaṅkalpāyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ ṣaḍgranthibhēdinyai namaḥ |
ōṁ icchāśaktyai namaḥ |
ōṁ mahāśaktyai namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ priyaṅkaryai namaḥ |
ōṁ līlāyai namaḥ |
ōṁ līlālayāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ sūkṣmabōdhasvarūpiṇyai namaḥ |
ōṁ sakalāyai namaḥ |
ōṁ rasanāyai namaḥ |
ōṁ sārāyai namaḥ |
ōṁ sāragamyāyai namaḥ | 340
ōṁ sarasvatyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ parāyaṇyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ paraniṣṭhāyai namaḥ |
ōṁ parāparāyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ vyōmnyai namaḥ |
ōṁ śivayōnyai namaḥ |
ōṁ śivēkṣaṇāyai namaḥ |
ōṁ nirānandāyai namaḥ |
ōṁ nirākhyēyāyai namaḥ |
ōṁ nirdvandvāyai namaḥ |
ōṁ nirguṇātmikāyai namaḥ |
ōṁ br̥hatyai namaḥ |
ōṁ brāhmaṇyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmarūpiṇyai namaḥ | 360
ōṁ dhr̥tyai namaḥ |
ōṁ smr̥tyai namaḥ |
ōṁ śrutyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ puṣṭyai namaḥ |
ōṁ stutyai namaḥ |
ōṁ matyai namaḥ |
ōṁ advayāyai namaḥ |
ōṁ ānandasambōdhāyai namaḥ |
ōṁ varāyai namaḥ |
ōṁ saubhāgyarūpiṇyai namaḥ |
ōṁ nirāmayāyai namaḥ |
ōṁ nirākārāyai namaḥ |
ōṁ jr̥mbhiṇyai namaḥ |
ōṁ stambhinyai namaḥ |
ōṁ ratyai namaḥ |
ōṁ bōdhikāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ raudryai namaḥ | 380
ōṁ drāviṇyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ matyai namaḥ |
ōṁ kucēlyai namaḥ |
ōṁ kucamadhyasthāyai namaḥ |
ōṁ madhyakūṭagatapriyāyai namaḥ |
ōṁ kulōttīrṇāyai namaḥ |
ōṁ kulavatyai namaḥ |
ōṁ bōdhāyai namaḥ |
ōṁ vāgvādinyai namaḥ |
ōṁ satyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ priyavratāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ vakulāyai namaḥ |
ōṁ kularūpiṇyai namaḥ |
ōṁ viśvātmikāyai namaḥ |
ōṁ viśvayōnyai namaḥ |
ōṁ viśvāsaktāyai namaḥ |
ōṁ vināyakāyai namaḥ | 400
ōṁ dhyāyinyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ tīrthāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ mantrasākṣiṇyai namaḥ |
ōṁ sanmantrarūpiṇyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ suraśaṅkaryai namaḥ |
ōṁ sundarāṅgyai namaḥ |
ōṁ surāvāsāyai namaḥ |
ōṁ suravandyāyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ suvarṇāyai namaḥ |
ōṁ varṇasatkīrtyai namaḥ |
ōṁ savarṇāyai namaḥ |
ōṁ varṇarūpiṇyai namaḥ |
ōṁ lalitāṅgyai namaḥ |
ōṁ variṣṭhāyai namaḥ |
ōṁ śriyai namaḥ | 420
ōṁ aspandāyai namaḥ |
ōṁ spandarūpiṇyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ saccidānandāyai namaḥ |
ōṁ saccidānandarūpiṇyai namaḥ |
ōṁ jayinyai namaḥ |
ōṁ viśvajananyai namaḥ |
ōṁ viśvaniṣṭhāyai namaḥ |
ōṁ vilāsinyai namaḥ |
ōṁ bhrūmadhyāyai namaḥ |
ōṁ akhilaniṣṭhādyāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ guṇavardhinyai namaḥ |
ōṁ hr̥llēkhāyai namaḥ |
ōṁ bhuvanēśānyai namaḥ |
ōṁ bhavanāyai namaḥ |
ōṁ bhavanātmikāyai namaḥ |
ōṁ vibhūtyai namaḥ |
ōṁ bhutidāyai namaḥ |
ōṁ bhūtyai namaḥ | 440
ōṁ sambhūtyai namaḥ |
ōṁ bhūtikāriṇyai namaḥ |
ōṁ īśānyai namaḥ |
ōṁ śāśvatyai namaḥ |
ōṁ śaivyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhāvagāyai namaḥ |
ōṁ bhāvāyai namaḥ |
ōṁ bhāvanāyai namaḥ |
ōṁ bhāvanātmikāyai namaḥ |
ōṁ hr̥tpadmanilayāyai namaḥ |
ōṁ śūrāyai namaḥ |
ōṁ svarāvr̥ttyai namaḥ |
ōṁ svarātmikāyai namaḥ |
ōṁ sūkṣmarūpāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ānandāyai namaḥ |
ōṁ svātmasthāyai namaḥ | 460
ōṁ viśvadāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ paripūrṇāyai namaḥ |
ōṁ dayāpūrṇāyai namaḥ |
ōṁ madaghūrṇitalōcanāyai namaḥ |
ōṁ śaraṇyāyai namaḥ |
ōṁ taruṇārkābhāyai namaḥ |
ōṁ madāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ manasvinyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ anantamahimnē namaḥ |
ōṁ nityatr̥ptāyai namaḥ |
ōṁ nirañjanāyai namaḥ |
ōṁ acintyāyai namaḥ |
ōṁ śaktyai namaḥ |
ōṁ cintyārthāyai namaḥ |
ōṁ cintyāyai namaḥ |
ōṁ acintyasvarūpiṇyai namaḥ |
ōṁ jaganmayyai namaḥ | 480
ōṁ jaganmātrē namaḥ |
ōṁ jagatsārāyai namaḥ |
ōṁ jagadbhavāyai namaḥ |
ōṁ āpyāyinyai namaḥ |
ōṁ parānandāyai namaḥ |
ōṁ kūṭasthāyai namaḥ |
ōṁ āvāsarūpiṇyai namaḥ |
ōṁ jñānagamyāyai namaḥ |
ōṁ jñānamūrtyai namaḥ |
ōṁ jñāpinyai namaḥ |
ōṁ jñānarūpiṇyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ khēcarīmudrāyai namaḥ |
ōṁ khēcarīyōgarūpiṇyai namaḥ |
ōṁ anāthanāthāyai namaḥ |
ōṁ nirnāthāyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ aghōrasvarūpiṇyai namaḥ |
ōṁ sudhāpradāyai namaḥ |
ōṁ sudhādhārāyai namaḥ | 500
ōṁ sudhārūpāyai namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ daharāyai namaḥ |
ōṁ daharākāśāyai namaḥ |
ōṁ daharākāśamadhyagāyai namaḥ |
ōṁ māṅgalyāyai namaḥ |
ōṁ maṅgalakaryai namaḥ |
ōṁ mahāmāṅgalyadēvatāyai namaḥ |
ōṁ māṅgalyadāyinyai namaḥ |
ōṁ mānyāyai namaḥ |
ōṁ sarvamaṅgaladāyinyai namaḥ |
ōṁ svaprakāśāyai namaḥ |
ōṁ mahābhūṣāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhavarūpiṇyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kalāvāsāyai namaḥ |
ōṁ pūrṇāyai namaḥ |
ōṁ kāmāyai namaḥ |
ōṁ yaśasvinyai namaḥ | 520
ōṁ arthāyai namaḥ |
ōṁ avasānanilayāyai namaḥ |
ōṁ nārāyaṇamanōharāyai namaḥ |
ōṁ mōkṣamārgavidhānajñāyai namaḥ |
ōṁ viriñcōtpattibhūmikāyai namaḥ |
ōṁ anuttarāyai namaḥ |
ōṁ mahārādhyāyai namaḥ |
ōṁ duṣprāpāyai namaḥ |
ōṁ duratikramāyai namaḥ |
ōṁ śuddhidāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ jñānadāyai namaḥ |
ōṁ mānadāyinyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ sudhāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ madhurāyai namaḥ |
ōṁ madhumandirāyai namaḥ | 540
ōṁ nirvāṇadāyinyai namaḥ |
ōṁ śrēṣṭhāyai namaḥ |
ōṁ śarmiṣṭhāyai namaḥ |
ōṁ śāradārcitāyai namaḥ |
ōṁ suvarcalāyai namaḥ |
ōṁ surārādhyāyai namaḥ |
ōṁ śuddhasattvāyai namaḥ |
ōṁ surārcitāyai namaḥ |
ōṁ stutyai namaḥ |
ōṁ stutimayyai namaḥ |
ōṁ stutyāyai namaḥ |
ōṁ stutirūpāyai namaḥ |
ōṁ stutipriyāyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmavatyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ ākāśagarbhāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ kaṅkālyai namaḥ | 560
ōṁ kālarūpiṇyai namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ viśuddhārthāyai namaḥ |
ōṁ viśvarūpāyai namaḥ |
ōṁ īśavanditāyai namaḥ |
ōṁ viśvavēdyāyai namaḥ |
ōṁ mahāvīrāyai namaḥ |
ōṁ viśvaghnyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ suśīlāḍhyāyai namaḥ |
ōṁ śailavatyai namaḥ |
ōṁ śailasthāyai namaḥ |
ōṁ śailarūpiṇyai namaḥ |
ōṁ rudrāṇyai namaḥ |
ōṁ caṇḍakhaṭvāṅgyai namaḥ |
ōṁ ḍākinyai namaḥ |
ōṁ sākinyai namaḥ |
ōṁ prabhāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ nirvēdakhaṭvāṅgyai namaḥ | 580
ōṁ jananyai namaḥ |
ōṁ janarūpiṇyai namaḥ |
ōṁ talōdaryai namaḥ |
ōṁ jagatsūtryai namaḥ |
ōṁ jagatyai namaḥ |
ōṁ jvalinyai namaḥ |
ōṁ jvalyai namaḥ |
ōṁ sākinyai namaḥ |
ōṁ sārasaṁhr̥dyāyai namaḥ |
ōṁ sarvōttīrṇāyai namaḥ |
ōṁ sadāśivāyai namaḥ |
ōṁ sphurantyai namaḥ |
ōṁ sphuritākārāyai namaḥ |
ōṁ sphūrtyai namaḥ |
ōṁ sphuraṇarūpiṇyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ śiṣṭāyai namaḥ |
ōṁ śivajñāyai namaḥ |
ōṁ śivarūpiṇyai namaḥ | 600
ōṁ rāgiṇyai namaḥ |
ōṁ rañjanyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ rajanyai namaḥ |
ōṁ rajanīkarāyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ vinītāyai namaḥ |
ōṁ iṣṭāyai namaḥ |
ōṁ vidhātryai namaḥ |
ōṁ vidhivallabhāyai namaḥ |
ōṁ vidyōtinyai namaḥ |
ōṁ vicitrārthāyai namaḥ |
ōṁ viśvādyāyai namaḥ |
ōṁ vividhābhidhāyai namaḥ |
ōṁ viśvākṣarāyai namaḥ |
ōṁ sarasikāyai namaḥ |
ōṁ viśvasthāyai namaḥ |
ōṁ ativicakṣaṇāyai namaḥ |
ōṁ brahmayōnyai namaḥ |
ōṁ mahāyōnyai namaḥ | 620
ōṁ karmayōnyai namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ hākinyai namaḥ |
ōṁ hāriṇyai namaḥ |
ōṁ saumyāyai namaḥ |
ōṁ rōhiṇyai namaḥ |
ōṁ rōganāśanyai namaḥ |
ōṁ śrīpradāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ śrīdharāyai namaḥ |
ōṁ śrīkarāyai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ śriyāyai namaḥ |
ōṁ śrīmātrē namaḥ |
ōṁ śrīkaryai namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ śrēyasyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmavatyai namaḥ | 640
ōṁ kāmagiryālayasthitāyai namaḥ |
ōṁ rudrātmikāyai namaḥ |
ōṁ rudramātrē namaḥ |
ōṁ rudragamyāyai namaḥ |
ōṁ rajasvalāyai namaḥ |
ōṁ akāraṣōḍaśāntaḥsthāyai namaḥ |
ōṁ bhairavāyai namaḥ |
ōṁ āhlādinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kr̥pādēhāyai namaḥ |
ōṁ aruṇāyai namaḥ |
ōṁ nāthāyai namaḥ |
ōṁ sudhābindusamāśritāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ kāmakalāyai namaḥ |
ōṁ kanyāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ pararūpiṇyai namaḥ |
ōṁ māyāvatyai namaḥ |
ōṁ ghōramukhyai namaḥ | 660
ōṁ vādinyai namaḥ |
ōṁ dīpinyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ makārāyai namaḥ |
ōṁ mātr̥cakrēśyai namaḥ |
ōṁ mahāsēnāyai namaḥ |
ōṁ vimōhinyai namaḥ |
ōṁ utsukāyai namaḥ |
ōṁ anutsukāyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ cakranāyikāyai namaḥ |
ōṁ rudrāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ cāmuṇḍyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ saukhyadāyinyai namaḥ |
ōṁ garuḍāyai namaḥ |
ōṁ gāruḍyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ | 680
ōṁ sakalā namaḥ |
ōṁ brahmacāriṇyai namaḥ |
ōṁ kr̥ṣṇāṅgāyai namaḥ |
ōṁ vāhinyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ khēcaryai namaḥ |
ōṁ kamalāpriyāyai namaḥ |
ōṁ bhadriṇyai namaḥ |
ōṁ rudracāmuṇḍāyai namaḥ |
ōṁ hrīṅkāryai namaḥ |
ōṁ saubhagāyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ garuḍyai namaḥ |
ōṁ gāruḍyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ |
ōṁ svargadāyai namaḥ |
ōṁ brahmavādinyai namaḥ |
ōṁ pānānuraktāyai namaḥ |
ōṁ pānasthāyai namaḥ |
ōṁ bhīmarūpāyai namaḥ | 700
ōṁ bhayāpahāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ caṇḍāyai namaḥ |
ōṁ surānandāyai namaḥ |
ōṁ trikōṇāyai namaḥ |
ōṁ pānadarpitāyai namaḥ |
ōṁ mahōtsukāyai namaḥ |
ōṁ kratuprītāyai namaḥ |
ōṁ kaṅkālyai namaḥ |
ōṁ kāladarpitāyai namaḥ |
ōṁ sarvavarṇāyai namaḥ |
ōṁ suvarṇābhāyai namaḥ |
ōṁ parāmr̥tamahārṇavāyai namaḥ |
ōṁ yōgyārṇavāyai namaḥ |
ōṁ nāgabuddhyai namaḥ |
ōṁ vīrapānāyai namaḥ |
ōṁ navātmikāyai namaḥ |
ōṁ dvādaśāntasarōjasthāyai namaḥ |
ōṁ nirvāṇasukhadāyinyai namaḥ |
ōṁ ādisattvāyai namaḥ | 720
ōṁ dhyānasattvāyai namaḥ |
ōṁ śrīkaṇṭhasvāntamōhinyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ ghōrāyai namaḥ |
ōṁ karālākṣyai namaḥ |
ōṁ svamūrtyai namaḥ |
ōṁ mērunāyikāyai namaḥ |
ōṁ ākāśaliṅgasambhūtāyai namaḥ |
ōṁ parāmr̥tarasātmikāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ śāśvatyai namaḥ |
ōṁ rudrāyai namaḥ |
ōṁ kapālāyai namaḥ |
ōṁ kuladīpikāyai namaḥ |
ōṁ vidyātanavē namaḥ |
ōṁ mantratanavē namaḥ |
ōṁ caṇḍāyai namaḥ |
ōṁ muṇḍāyai namaḥ |
ōṁ sudarpitāyai namaḥ |
ōṁ vāgīśvaryai namaḥ | 740
ōṁ yōgamudrāyai namaḥ |
ōṁ trikhaṇḍāyai namaḥ |
ōṁ siddhamaṇḍitāyai namaḥ |
ōṁ śr̥ṅgārapīṭhanilayāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ mātaṅgakanyakāyai namaḥ |
ōṁ saṁvartamaṇḍalāntaḥsthāyai namaḥ |
ōṁ bhuvanāyai namaḥ |
ōṁ udyānavāsinyai namaḥ |
ōṁ pādukākramasantr̥ptāyai namaḥ |
ōṁ bhairavasthāyai namaḥ |
ōṁ aparājitāyai namaḥ |
ōṁ nirvāṇāyai namaḥ |
ōṁ saurabhāyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ mahiṣāsuramardinyai namaḥ |
ōṁ bhramarāmbāyai namaḥ |
ōṁ śikharikāyai namaḥ |
ōṁ brahmaviṣṇvīśatarpitāyai namaḥ |
ōṁ unmattahēlāyai namaḥ | 760
ōṁ rasikāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ yōgadarpitāyai namaḥ |
ōṁ santānāyai namaḥ |
ōṁ ānandinyai namaḥ |
ōṁ bījacakrāyai namaḥ |
ōṁ paramakāruṇyai namaḥ |
ōṁ khēcarī nāyikāyai namaḥ |
ōṁ yōgyāyai namaḥ |
ōṁ parivr̥ttāyai namaḥ |
ōṁ atimōhinyai namaḥ |
ōṁ śākambharyai namaḥ |
ōṁ sambhavitryai namaḥ |
ōṁ skandāyai namaḥ |
ōṁ ānandyai namaḥ |
ōṁ madārpitāyai namaḥ |
ōṁ kṣēmaṅkaryai namaḥ |
ōṁ sumāyai namaḥ |
ōṁ śvāsāyai namaḥ |
ōṁ svargadāyai namaḥ | 780
ōṁ bindukāriṇyai namaḥ |
ōṁ carcitāyai namaḥ |
ōṁ carcitapadāyai namaḥ |
ōṁ cārukhaṭvāṅgadhāriṇyai namaḥ |
ōṁ aghōrāyai namaḥ |
ōṁ mantritapadāyai namaḥ |
ōṁ bhāminyai namaḥ |
ōṁ bhavarūpiṇyai namaḥ |
ōṁ uṣāyai namaḥ |
ōṁ saṅkarṣiṇyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ umāyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sulabhāyai namaḥ |
ōṁ durlabhāyai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ mahāśāstryai namaḥ |
ōṁ śikhaṇḍinyai namaḥ |
ōṁ yōgalakṣmyai namaḥ | 800
ōṁ bhōgalakṣmyai namaḥ |
ōṁ rājyalakṣmyai namaḥ |
ōṁ kapālinyai namaḥ |
ōṁ dēvayōnyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ dhanvinyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ īśvaryai namaḥ |
ōṁ kṣētrātmikāyai namaḥ |
ōṁ mahādhātryai namaḥ |
ōṁ balinyai namaḥ |
ōṁ kētumālinyai namaḥ |
ōṁ sadānandāyai namaḥ |
ōṁ sadābhadrāyai namaḥ |
ōṁ phalgunyai namaḥ |
ōṁ raktavarṣiṇyai namaḥ |
ōṁ mandāramandirāyai namaḥ |
ōṁ tīvrāyai namaḥ |
ōṁ grāhiṇyai namaḥ |
ōṁ sarvabhakṣiṇyai namaḥ | 820
ōṁ agnijihvāyai namaḥ |
ōṁ mahājihvāyai namaḥ |
ōṁ śūlinyai namaḥ |
ōṁ śuddhidāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ suvarṇikāyai namaḥ |
ōṁ kāladūtyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ kālasvarūpiṇyai namaḥ |
ōṁ kumbhinyai namaḥ |
ōṁ śayanyai namaḥ |
ōṁ gurvyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ huṁ-phaḍātmikāyai namaḥ |
ōṁ ugrātmikāyai namaḥ |
ōṁ padmavatyai namaḥ |
ōṁ dhūrjaṭyai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ tatpuruṣāyai namaḥ | 840
ōṁ śikṣāyai namaḥ |
ōṁ mādhvyai namaḥ |
ōṁ strīrūpadhāriṇyai namaḥ |
ōṁ dakṣāyai namaḥ |
ōṁ dākṣāyaṇyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ madanāyai namaḥ |
ōṁ madanāturāyai namaḥ |
ōṁ dhiṣṇyāyai namaḥ |
ōṁ hiraṇyāyai namaḥ |
ōṁ saraṇyai namaḥ |
ōṁ dharitryai namaḥ |
ōṁ dhararūpiṇyai namaḥ |
ōṁ vasudhāyai namaḥ |
ōṁ vasudhāchāyāyai namaḥ |
ōṁ vasudhāmnē namaḥ |
ōṁ sudhāmayyai namaḥ |
ōṁ śr̥ṅgiṇyai namaḥ |
ōṁ bhīṣaṇāyai namaḥ |
ōṁ sāndryai namaḥ | 860
ōṁ prētasthānāyai namaḥ |
ōṁ mataṅginyai namaḥ |
ōṁ khaṇḍinyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ tuṣṭyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ bhēdinyai namaḥ |
ōṁ naṭyai namaḥ |
ōṁ khaṭvāṅginyai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ mēghamālāyai namaḥ |
ōṁ dharātmikāyai namaḥ |
ōṁ bhāpīṭhasthāyai namaḥ |
ōṁ bhavadrūpāyai namaḥ |
ōṁ mahāśriyai namaḥ |
ōṁ dhūmralōcanāyai namaḥ |
ōṁ sukhadāyai namaḥ |
ōṁ gandhinyai namaḥ |
ōṁ bandhavē namaḥ |
ōṁ bandhinyai namaḥ | 880
ōṁ bandhamōcinyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ satkr̥tyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ mahōdayāyai namaḥ |
ōṁ gaṇēśvaryai namaḥ |
ōṁ gaṇākārāyai namaḥ |
ōṁ sadguṇāyai namaḥ |
ōṁ gaṇapūjitāyai namaḥ |
ōṁ nirmalāyai namaḥ |
ōṁ girijāyai namaḥ |
ōṁ śabdāyai namaḥ |
ōṁ śarvāṇyai namaḥ |
ōṁ śarmadāyinyai namaḥ |
ōṁ ēkākinyai namaḥ |
ōṁ sindhukanyāyai namaḥ |
ōṁ kāvyasūtrasvarūpiṇyai namaḥ |
ōṁ avyaktarūpiṇyai namaḥ | 900
ōṁ vyaktāyai namaḥ |
ōṁ yōginyai namaḥ |
ōṁ pīṭharūpiṇyai namaḥ |
ōṁ nirmadāyai namaḥ |
ōṁ dhāmadāyai namaḥ |
ōṁ ādityāyai namaḥ |
ōṁ nityāyai namaḥ |
ōṁ sēvyāyai namaḥ |
ōṁ akṣarātmikāyai namaḥ |
ōṁ tapinyai namaḥ |
ōṁ tāpinyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ śōdhinyai namaḥ |
ōṁ śivadāyinyai namaḥ |
ōṁ svastyai namaḥ |
ōṁ svastimatyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ kapilāyai namaḥ |
ōṁ visphuliṅginyai namaḥ |
ōṁ arciṣmatyai namaḥ | 920
ōṁ dyutimatyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kavyavāhinyai namaḥ |
ōṁ janāśritāyai namaḥ |
ōṁ viṣṇuvidyāyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ vindhyavāsinyai namaḥ |
ōṁ vidyādharyai namaḥ |
ōṁ lōkadhātryai namaḥ |
ōṁ sarvasyai namaḥ |
ōṁ sārasvarūpiṇyai namaḥ |
ōṁ pāpaghnyai namaḥ |
ōṁ sarvatōbhadrāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ śaktitrayātmikāyai namaḥ |
ōṁ trikōṇanilayāyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ trayīmātrē namaḥ |
ōṁ trayītanavē namaḥ |
ōṁ trayīvidyāyai namaḥ | 940
ōṁ trayīsārāyai namaḥ |
ōṁ trayīrūpāyai namaḥ |
ōṁ tripuṣkarāyai namaḥ |
ōṁ trivarṇāyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ triśriyai namaḥ |
ōṁ trimūrtyai namaḥ |
ōṁ tridaśēśvaryai namaḥ |
ōṁ trikōṇasaṁsthāyai namaḥ |
ōṁ trividhāyai namaḥ |
ōṁ trisvarāyai namaḥ |
ōṁ tripurāmbikāyai namaḥ |
ōṁ tridivāyai namaḥ |
ōṁ tridivēśānyai namaḥ |
ōṁ tristhāyai namaḥ |
ōṁ tripuradāhinyai namaḥ |
ōṁ jaṅghinyai namaḥ |
ōṁ sphōṭinyai namaḥ |
ōṁ sphūrtyai namaḥ |
ōṁ stambhinyai namaḥ | 960
ōṁ śōṣiṇyai namaḥ |
ōṁ plutāyai namaḥ |
ōṁ aiṅkārākhyāyai namaḥ |
ōṁ vāmadēvyai namaḥ |
ōṁ khaṇḍinyai namaḥ |
ōṁ caṇḍadaṇḍinyai namaḥ |
ōṁ klīṅkāryai namaḥ |
ōṁ vatsalāyai namaḥ |
ōṁ hr̥ṣṭāyai namaḥ |
ōṁ sauḥkāryai namaḥ |
ōṁ madahaṁsikāyai namaḥ |
ōṁ vajriṇyai namaḥ |
ōṁ drāviṇyai namaḥ |
ōṁ jaitryai namaḥ |
ōṁ śrīmatyai namaḥ |
ōṁ gōmatyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ paratējōmayyai namaḥ |
ōṁ saṁvidē namaḥ |
ōṁ pūrṇapīṭhanivāsinyai namaḥ | 980
ōṁ tridhātmāyai namaḥ |
ōṁ tridaśāyai namaḥ |
ōṁ tryakṣāyai namaḥ |
ōṁ trighnyai namaḥ |
ōṁ tripuramālinyai namaḥ |
ōṁ tripurāśriyai namaḥ
ōṁ trijananyai namaḥ |
ōṁ tribhuvē namaḥ |
ōṁ trailōkyasundaryai namaḥ |
ōṁ kumāryai namaḥ |
ōṁ kuṇḍalyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ bhaktēṣṭadāyinyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ bhaktidāyai namaḥ |
ōṁ bhavanāśinyai namaḥ |
ōṁ saugandhinyai namaḥ |
ōṁ saridvēṇyai namaḥ | 1000
ōṁ padmarāgakirīṭinyai namaḥ |
ōṁ tattvatrayyai namaḥ |
ōṁ tattvamayyai namaḥ |
ōṁ mantriṇyai namaḥ |
ōṁ mantrarūpiṇyai namaḥ |
ōṁ siddhāyai namaḥ |
ōṁ śrītripurāvāsāyai namaḥ |
ōṁ bālātripurasundaryai namaḥ | 1008
iti śrī bālā sahasranāmāvalī |
See more śrī bālā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.