Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
guru –
gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||
dīpaṁ –
śubhaṁ karōti kalyāṇaṁ ārōgyaṁ dhana sampadaḥ |
śatrubuddhi vināśāya dīpa jyōtirnamō:’stu tē ||
dīpō jyōtir parabrahma dīpō jyōtir janārdanam |
dīpō haratu mē pāpaṁ sandhyā dīpa namō:’stu tē ||
gaṇēśa –
vakratuṇḍa mahākāya sūryakōṭi samaprabha |
nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ||
sarasvatī –
yā kundēndu tuṣāra hāra dhavalā yā śubhravastrānvitā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaiḥ sadā pūjitā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ||
śrī rāma –
rāmāya rāmabhadrāya rāmacandrāya vēdasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||
śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē ||
hanumān –
manōjavaṁ māruta tulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē ||
viṣṇu –
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśam |
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyam |
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||
kr̥ṣṇa –
vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam |
dēvakī paramānandaṁ kr̥ṣṇaṁ vandē jagadgurum ||
mūkaṁ karōti vācālaṁ paṅguṁ laṅghayatē girim |
yatkr̥pā tamahaṁ vandē paramānanda mādhavam ||
śrīmadbhagavadgītā –
pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayam |
vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam |
advaitāmr̥tavarṣiṇīṁ bhagavatīṁ aṣṭādaśādhyāyinīm |
amba tvāmanusandadhāmi bhagavadgītē bhavadvēṣiṇīm ||
śiva –
vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇam |
vandē pannagabhūṣaṇaṁ mr̥gadharaṁ vandē paśūnāmpatim |
vandē sūryaśaśāṅkavahninayanaṁ vandē mukundapriyam |
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ||
annapūrṇā –
annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati ||
mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam ||
samarpaṇaṁ –
kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥tēḥ svabhāvāt |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||
śānti –
ōṁ saha nāvavatu |
saha nau bhunaktu |
saha vīryaṁ karavāvahai |
tējasvi nāvadhītamastu |
mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.