Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ādau karma prasaṅgātkalayati kaluṣaṁ mātr̥kukṣau sthitaṁ māṁ
viṇmūtrāmēdhyamadhyē kathayati nitarāṁ jāṭharō jātavēdāḥ |
yadyadvai tatra duḥkhaṁ vyathayati nitarāṁ śakyatē kēna vaktuṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 1 ||
bālyē duḥkhātirēkānmalalulitavapuḥ stanyapānē pipāsu-
-rnō śaktaścēndriyēbhyō bhava malajanitā jantavō māṁ tudanti |
nānārōgātiduḥkhādruditaparavaśaḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 2 ||
prauḍhō:’haṁ yauvanasthō viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭō naṣṭō vivēkaḥ sutadhanayuvatisvādasaukhyē niṣaṇṇaḥ |
śaivē cintāvihīnaṁ mama hr̥dayamahō mānagarvādhirūḍhaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 3 ||
vārdhakyē cēndriyāṇāṁ vikalagatimataścādhidaivāditāpaiḥ
prāptai rōgairviyōgairvyasanakr̥śatanōr̆jñaptihīnaṁ ca dīnam |
mithyāmōhābhilāṣairbhramati mama manō dhūrjaṭērdhyānaśūnyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 4 ||
snātvā pratyūṣakālē snapanavidhividhau nāhr̥taṁ gāṅgatōyaṁ
pūjārthaṁ vā kadācidbahutaragahanē:’khaṇḍabilvīdalaṁ vā |
nānītā padmamālā sarasi vikasitā gandhapūṣpaistvadarthaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 5 ||
dugdhairmadhvājyayuktairdadhiguḍasahitaiḥ snāpitaṁ naiva liṅgaṁ
nō liptaṁ candanādyaiḥ kanakaviracitaiḥ pūjitaṁ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyōpahāraiḥ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 6 ||
nō śakyaṁ smārtakarma pratipadagahanē pratyavāyākulāḍhyē
śrautē vārtā kathaṁ mē dvijakulavihitē brahmamārgānusārē |
tattvō:’jñātē vicārē śravaṇamananayōḥ kiṁ nididhyāsitavyaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 7 ||
dhyātvā cittē śivākhyaṁ pracurataradhanaṁ naiva dattaṁ dvijēbhyō
havyaṁ tē lakṣasaṅkhyairhutavahavadanē nārpitaṁ bījamantraiḥ |
nō taptaṁ gāṅgatīrē vratajapaniyamaiḥ rudrajāpyaṁ na japtaṁ
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 8 ||
nagnō niḥsaṅgaśuddhastriguṇavirahitō dhvastamōhāndhakārō
nāsāgranyastadr̥ṣṭirviditabhavaguṇō naiva dr̥ṣṭaḥ kadācit |
unmanyāvasthayā tvāṁ vigatagatimatiḥ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 9 ||
sthitvā sthānē sarōjē praṇavamayamarutkumbhitē sūkṣmamārgē
śāntē svāntē pralīnē prakaṭitavibhavē divyarūpē śivākhyē |
liṅgāgrē brahmavākyē sakalatanugataṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrīmahādēva śambhō || 10 ||
hr̥dyaṁ vēdāntavēdyaṁ hr̥dayasarasijē dīptamudyatprakāśaṁ
satyaṁ śāntasvarūpaṁ sakalamunimanaḥpadmaṣaṇḍaikavēdyam |
jāgratsvapnē suṣuptau triguṇavirahitaṁ śaṅkaraṁ na smarāmi
kṣantavyō mē:’parādhaḥ śiva śiva śiva bhōḥ śrī mahādēva śambhō || 11 ||
candrōdbhāsitaśēkharē smaraharē gaṅgādharē śaṅkarē
sarpairbhūṣitakaṇṭhakarṇavivarē nētrōtthavaiśvānarē |
dantitvakkr̥tasundarāmbaradharē trailōkyasārē harē
mōkṣārthaṁ kuru citta vr̥ttimamalāmanyaistu kiṁ karmabhiḥ || 12 ||
kiṁ yānēna dhanēna vājikaribhiḥ prāptēna rājyēna kiṁ
kiṁ vā putrakalatramitrapaśubhirdēhēna gēhēna kim |
jñātvaitatkṣaṇabhaṅguraṁ sapadi rē tyājyaṁ manō dūrataḥ
svātmārthaṁ guruvākyatō bhaja bhaja śrīpārvatīvallabham || 13 ||
paurōhityaṁ rajanicaritaṁ grāmaṇītvaṁ niyōgō
māṭhāpatyaṁ hyanr̥tavacanaṁ sākṣivādaḥ parānnam |
brahmadvēṣaḥ khalajanaratiḥ prāṇināṁ nirdayatvaṁ
mā bhūdēvaṁ mama paśupatē janmajanmāntarēṣu || 14 ||
āyurnaśyati paśyatāṁ pratidinaṁ yāti kṣayaṁ yauvanaṁ
pratyāyānti gatāḥ punarna divasāḥ kālō jagadbhakṣakaḥ |
lakṣmīstōyataraṅgabhaṅgacapalā vidyuccalaṁ jīvitaṁ
tasmānmāṁ śaraṇāgataṁ karuṇayā tvaṁ rakṣa rakṣādhunā || 15 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī śivāparādhakṣamāpaṇa stōtram sampūrṇam ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.