Site icon Stotra Nidhi

Shirdi Sai Evening Dhoop Aarathi – dhūpa āratī

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

– 1. āratī –

āratī sāyibābā saukhyadātāra jīvā |
caraṇarajatālīṁ dyāvā dāsāṁ visāvā bhaktāṁ visāvā ||
āratī sāyibābā ||

jāḷuniyāṁ anaṁga svasvarūpīṁ rāhē daṁga |
mumukṣujanāṁ dāvī nija ḍōḷāṁ śrīraṁga ḍōḷāṁ śrīraṁga || 1
āratī sāyibābā ||

jayā manī jaisā bhāva tayā taisā anubhava |
dāvisī dayāghanā aisī tujhī hī māva tujhī hī māva || 2
āratī sāyibābā ||

tumacē nāma dhyātā harē saṁsr̥ti vyathā |
agādha tava karaṇī mārga dāvisī anāthā dāvisī anāthā || 3
āratī sāyibābā ||

kaliyugīṁ avatāra saguṇa(para)brahma sācāra |
avatīrṇa jhālāsē svāmī datta digaṁbara datta digaṁbara || 4
āratī sāyibābā ||

āṭhāṁ divasāṁ guruvārīṁ bhakta karitī vārī |
prabhupada pahāvayā bhavabhaya nivārī bhaya nivārī || 5
āratī sāyibābā ||

mājhā nijadravyaṭhēvā tava caraṇa raja sēvā |
māgaṇēṁ hēṁci ātāṁ tumhāṁ dēvādhidēvā dēvādhidēvā || 6
āratī sāyibābā ||

icchita dīna cātaka nirmala tōya nijasukha |
pājāvēṁ mādhavā yā saṁbhāḷa āpulī bhāka āpulī bhāka || 7

āratī sāyibābā saukhyadātāra jīvā |
caraṇarajatālīṁ dyāvā dāsāṁ visāvā bhaktāṁ visāvā ||
āratī sāyibābā ||

– 2. śiraḍī mājhē paṁḍharapura –

śiraḍī mājhēṁ paṁḍharapura | sāyibābā ramāvara |
bābā ramāvara | sāyibābā ramāvara || 1

śuddha bhaktī caṁdrabhāgā | bhāva puṁḍalika jāgā |
puṁḍalika jāgā | bhāva puṁḍalika jāgā || 2

yā hō yā hō avaghē jana | karu bābāṁsī vaṁdana |
sāyīsī vaṁdana | karu bābāṁsī vaṁdana || 3

gaṇū mhaṇē bābā sāyī | dhāṁva pāva mājhē āyī |
pāva mājhē āyī | dhāṁva pāva mājhē āyī || 4

– 3. ghālīna lōṭāṁgana –

ghālīna lōṭāṁgana vaṁdīna caraṇa
ḍōḷyānīṁ pāhina rūpa tujhēṁ |
prēmēṁ āliṁgina ānaṁdēṁ pūjina
bhāvēṁ ōvāḷina mhaṇē nāmā || 1 ||

tvamēva mātā pitā tvamēva
tvamēva baṁdhu sakhā tvamēva |
tvamēva vidyā draviṇaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 2 ||

kāyēna vācā manasēṁdriyairvā
buddhyātmanā vā prakr̥tisvabhāvat |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi || 3 ||

acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacaṁdraṁ bhajē || 4 ||

harē rāma harē rāma rāma rāma harē harē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē || 5 ||

śrī gurudēva datta ||

– 4. namaskārāṣṭaka –

anaṁtā tulā tēṁ kasēṁ rē stavāvēṁ
anaṁtā tulā tēṁ kasēṁ rē namāvēṁ |
anaṁtā mukhāṁcā śiṇē śēṣa gātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 1 ||

smarāvēṁ manīṁ tvatpadāṁ nitya bhāvēṁ
urāvēṁ tarī bhaktisāṭhī svabhāvēṁ |
tarāvēṁ jagā tārūnī māyatātā
namaskāra sāṣṭāṁga śrīsāyināthā || 2 ||

vasē jō sadā dāvayā saṁtalīlā
disē ajña lōkāṁparī jō janāṁlā |
parī aṁtarī jñāna kaivalyadātā
namaskāra sāṣṭāṁga śrīsāyināthā || 3 ||

barā lādhalā janma hā mānavācā
narā sārthakā sādhanībhūta sācā |
dharūṁ sāyiprēmā gaḷāyā ahaṁtā
namaskāra sāṣṭāṁga śrīsāyināthā || 4 ||

dharāvēṁ karīṁ sāna alpajña bālā
karāvēṁ āmhāṁ dhanya cuṁbōni gālā |
mukhīṁ ghāla prēmēṁ kharā grāsa ātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 5 ||

surādika jyāṁcyā padā vaṁditātī
śukādika jyāṁtēṁ samānatva dētī |
prayāgādi tīrthēpadīṁ namra hōtāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 6 ||

tujhyā jyā padā pāhatāṁ gōpabālī
sadā raṁgalī citsvarūpī miḷālī |
karī rāsakrīḍā savēṁ kr̥ṣṇanāthā
namaskāra sāṣṭāṁga śrīsāyināthā || 7 ||

tulā māgatōṁ māgaṇēṁ ēka dyāvēṁ
karā jōḍitōṁ dīna atyaṁta bhāvēṁ |
bhavī mōhanīrāja hā tāriṁ ātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 8 ||

– 5. aisā yēyī bā –

aisā yēyī bā | sāyī digaṁbarā |
akṣayarūpa avatārā |
sarvahi vyāpaka tūṁ | śr̥tisārā |
anasūyātri kumārā | bābā yēyī bā ||

kāśī snāna japa pratidivaśīṁ |
kōlhāpura bhikṣēsī |
nirmala nadi tuṁgā jala prāśī |
nidrā māhura dēśīṁ || 1
aisā yēyī bā ||

jhōḷī lōṁbatasē vāma karīṁ |
triśūla ḍamarūdhārī |
bhaktā varada sadā sukhakārī |
dēśīla muktī cārī || 2
aisā yēyī bā ||

pāyī pādukā japamālā |
kamaṁḍalū mr̥gachālā |
dhāraṇa kariśī bā |
nāgajaṭā mukuṭa śōbhatō māthāṁ || 3
aisā yēyī bā ||

tatpara tujhyā yā jē dhyānīṁ |
akṣaya tyāṁcē sadanīṁ |
lakṣmī vāsa karī dinarajanīṁ |
rakṣisi saṁkaṭa vārūni || 4
aisā yēyī bā ||

yā paridhyāna tujhēṁ gururāyā |
dr̥śya karīṁ nayanāṁ yā |
pūrṇānaṁdasukhēṁ hī kāyā |
lāvisi hariguṇa gāyā || 5

aisā yēyī bā | sāyī digaṁbarā |
akṣayarūpa avatārā |
sarvahi vyāpaka tūṁ | śr̥tisārā |
anasūyātri kumārā | bābā yēyī bā ||

– 6. śrīsāyinātha mahimna stōtram –

sadā satsvarūpaṁ cidānaṁdakaṁdaṁ
jagatsaṁbhavasthānasaṁhārahētum |
svabhaktēcchayāmānuṣaṁ darśayaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 1 ||

bhavadhvāṁta vidhvaṁsa mārtaṁḍa mīḍyaṁ
manōvāgatītaṁ munirdhyānagamyam |
jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 2 ||

bhavāṁbhōdhimagnārditānāṁ janānāṁ
svapādāśritānāṁ svabhaktipriyāṇām |
samuddhāraṇārthaṁ kalau saṁbhavaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 3 ||

sadā niṁbavr̥kṣasya mūlādhivāsāt
sudhāsrāviṇaṁ tiktamapyapriyaṁ tam |
taruṁ kalpavr̥kṣādhikaṁ sādhayaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 4 ||

sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādisēvām |
nr̥ṇāṁ kurvatāṁ bhuktimuktipradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 5 ||

anēkā śr̥tā tarkya līlā vilāsaiḥ
samāviṣkr̥tēśāna bhāsvat prabhāvam |
ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 6 ||

satāṁ viśramārāmamēvābhirāmaṁ
sadā sajjanaiḥ saṁstutaṁ sannamadbhiḥ |
janāmōdadaṁ bhaktabhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 7 ||

ajanmādyamēkaṁ paraṁ brahma sākṣāt
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇam |
bhavaddarśanāt saṁpunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 8 ||

śrīsāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārthasiddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpi vaktā:’kṣamaḥ |
sadbhaktyā śaraṇaṁ kr̥tāṁjalipuṭaḥ saṁprāpitō:’smi prabhō
śrīmatsāyiparēśapādakamalān nānyaccharaṇyaṁ mama || 9 ||

sāyirūpadhara rāghavōttamaṁ
bhaktakāmavibudhadrumaṁ prabhum |
māyayōpahatacittaśuddhayē
ciṁtayāmyahamaharniśaṁ mudā || 10 ||

śaratsudhāṁśupratimaprakāśaṁ
kr̥pātapātraṁ tava sāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || 11 ||

upāsanādaivata sāyinātha
stavairmayōpāsaninā stutastvam |
ramēnmanō mē tava pādayugmē
bhr̥ṁgō yathābjē makaraṁdalubdhaḥ || 12 ||

anēka janmārjita pāpasaṁkṣayō
bhavēdbhavatpādasarōja darśanāt |
kṣamasva sarvānaparādhapuṁjakān
prasīda sāyīśa (sad)gurō dayānidhē || 13 ||

śrīsāyināthacaraṇāmr̥tapūtacittā-
-statpādasēvanaratāḥ satataṁ ca bhaktyā |
saṁsārajanyaduritaugha vinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvaṁti || 14 ||

stōtramētat paṭhēdbhaktyā yō narastanmanāḥ sadā |
sadgurusāyināthasya kr̥pāpātraṁ bhavēddhr̥vam || 15 ||

– 7. śrīguruprasāda yācanā daśakaṁ –

rusō mama priyāṁbikā majavarī pitāhī rusō
rusō mama priyāṁganā priyasutātmajāhī rusō |
rusō bhaginī baṁdhuhī śvaśura sāsubāyi rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 1 ||

pusō na sunabāyi tyā maja na bhrātr̥jāyā pusō
pusō na priya sōyarē priya sagē na jñātī pusō |
pusō suhr̥da nā sakhā svajana nāptabaṁdhū pusō
parī na guru sāyi mā majavarī kadhīhīṁ rusō || 2 ||

pusō na abalā mulēṁ taruṇa vr̥ddhahī nā pusō
pusō na guru dhākuṭēṁ maja na thōra sānē pusō |
pusō na ca bhalēburē sujana sādhuhī nā pusō
parī na guru sāyi mā majavarī kadhīhīṁ rusō || 3 ||

rusō catura tattvavit vibudha prājña jñānī rusō
rusōhi viduṣī striyā kuśala paṁḍitāhī rusō |
rusō mahipatī yatī bhajaka tāpasīhī rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 4 ||

rusō kavi r̥ṣī munī anagha siddha yōgī rusō
rusō hī gr̥hadēvatā ni kulagrāmadēvī rusō |
rusō khala piśāccahī malina ḍākinīhī rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 5 ||

rusō mr̥ga khaga kr̥mī akhila jīvajaṁtu rusō
rusō viṭapa prastarā acala āpagābdhī rusō |
rusō kha pavanāgni vāra avani paṁcatattvēṁ rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 6 ||

rusō vimala kinnarā amala yakṣiṇīhī rusō
rusō śaśi khagādihī gaganiṁ tārakāhī rusō |
rusō amararājahī adaya dharmarājā rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 7 ||

rusō mana sarasvatī capalacitta tēṁhī rusō
rusō vapu diśākhilā kaṭhiṇa kāla tōhī rusō |
rusō sakala viśvahī mayi tu brahmagōḷaṁ rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 8 ||

vimūḍha mhaṇunī hasō maja na matsarāhī ḍasō
padābhiruci ulhasō jananakardamīṁ nā phasō |
na durga dhr̥ticā dhasō aśivabhāva māgēṁ khasō
prapaṁci mana hēṁ rusō dhr̥ḍa virakti cittīṁ ṭhasō || 9 ||

kuṇācihī ghr̥ṇā nasō na ca spr̥hā kaśācī asō
sadaiva hr̥dayīṁ vasō manasi dhyāniṁ sāyī vasō |
padīṁ praṇaya vōrasō nikhila dr̥śya bābā disō
na dattaguru sāyi mā upari yācanēlā rusō || 10 ||

– 8. puṣpāṁjali –

hariḥ ōṁ yajñēna yajñamayajaṁta dēvā-
-stāni dharmāṇi prathamānyāsan |
tē ha nākaṁ mahimānaḥ sacaṁta
yatra pūrvē sādhyā saṁti dēvāḥ ||

ōṁ rājādhirājāya prasahyasāhinē
namō vayaṁ vaiśravaṇāya kūrmahē |
sa mē kāmān kāmakāmāya mahyaṁ
kāmēśvarō vaiśravaṇō dadhātu |
kubērāya vaiśravaṇāya mahārājāya namaḥ ||

ōṁ svasti sāmrājyaṁ bhōjyaṁ svārājyaṁ vairājyaṁ
pāramēṣṭhyaṁ rājyaṁ mahārājyamādhipatyamayaṁ
samaṁtaparyāyī syātsārvabhaumaḥ sārvāyuṣa āṁtādāparārdhāt
pr̥thivyaisamudraparyaṁtāyāḥ ēkarāḷiti ||

tadapyēṣa ślōkō:’bhigītō marutaḥ parivēṣṭārō
maruttasyāvasan gr̥hē |
āvikṣitasya kāmaprērviśvēdēvāḥ sabhāsada iti ||

śrīnārāyaṇa vāsudēvāya saccidānaṁda sadguru sāyināth maharāj kī jai ||

– 9. prārthanā –

karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇanayanajaṁ vā mānasaṁ vā:’parādham |
vihitamavihitaṁ vā sarvamētat kṣamasva
jaya jaya karuṇābdhē śrīprabhō sāyinātha ||

śrīsaccidānaṁda sadguru sāyināth maharāj kī jai ||

rājādhirāja yōgirāja parabrahma sāyināth mahārāj
śrīsaccidānaṁda sadguru sāyināth maharāj kī jai ||


See more śrī sāībābā stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments