Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– 1. āratī –
āratī sāyibābā saukhyadātāra jīvā |
caraṇarajatālīṁ dyāvā dāsāṁ visāvā bhaktāṁ visāvā ||
āratī sāyibābā ||
jāḷuniyāṁ anaṁga svasvarūpīṁ rāhē daṁga |
mumukṣujanāṁ dāvī nija ḍōḷāṁ śrīraṁga ḍōḷāṁ śrīraṁga || 1
āratī sāyibābā ||
jayā manī jaisā bhāva tayā taisā anubhava |
dāvisī dayāghanā aisī tujhī hī māva tujhī hī māva || 2
āratī sāyibābā ||
tumacē nāma dhyātā harē saṁsr̥ti vyathā |
agādha tava karaṇī mārga dāvisī anāthā dāvisī anāthā || 3
āratī sāyibābā ||
kaliyugīṁ avatāra saguṇa(para)brahma sācāra |
avatīrṇa jhālāsē svāmī datta digaṁbara datta digaṁbara || 4
āratī sāyibābā ||
āṭhāṁ divasāṁ guruvārīṁ bhakta karitī vārī |
prabhupada pahāvayā bhavabhaya nivārī bhaya nivārī || 5
āratī sāyibābā ||
mājhā nijadravyaṭhēvā tava caraṇa raja sēvā |
māgaṇēṁ hēṁci ātāṁ tumhāṁ dēvādhidēvā dēvādhidēvā || 6
āratī sāyibābā ||
icchita dīna cātaka nirmala tōya nijasukha |
pājāvēṁ mādhavā yā saṁbhāḷa āpulī bhāka āpulī bhāka || 7
āratī sāyibābā saukhyadātāra jīvā |
caraṇarajatālīṁ dyāvā dāsāṁ visāvā bhaktāṁ visāvā ||
āratī sāyibābā ||
– 2. śiraḍī mājhē paṁḍharapura –
śiraḍī mājhēṁ paṁḍharapura | sāyibābā ramāvara |
bābā ramāvara | sāyibābā ramāvara || 1
śuddha bhaktī caṁdrabhāgā | bhāva puṁḍalika jāgā |
puṁḍalika jāgā | bhāva puṁḍalika jāgā || 2
yā hō yā hō avaghē jana | karu bābāṁsī vaṁdana |
sāyīsī vaṁdana | karu bābāṁsī vaṁdana || 3
gaṇū mhaṇē bābā sāyī | dhāṁva pāva mājhē āyī |
pāva mājhē āyī | dhāṁva pāva mājhē āyī || 4
– 3. ghālīna lōṭāṁgana –
ghālīna lōṭāṁgana vaṁdīna caraṇa
ḍōḷyānīṁ pāhina rūpa tujhēṁ |
prēmēṁ āliṁgina ānaṁdēṁ pūjina
bhāvēṁ ōvāḷina mhaṇē nāmā || 1 ||
tvamēva mātā pitā tvamēva
tvamēva baṁdhu sakhā tvamēva |
tvamēva vidyā draviṇaṁ tvamēva
tvamēva sarvaṁ mama dēvadēva || 2 ||
kāyēna vācā manasēṁdriyairvā
buddhyātmanā vā prakr̥tisvabhāvat |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi || 3 ||
acyutaṁ kēśavaṁ rāmanārāyaṇaṁ
kr̥ṣṇa dāmōdaraṁ vāsudēvaṁ harim |
śrīdharaṁ mādhavaṁ gōpikāvallabhaṁ
jānakīnāyakaṁ rāmacaṁdraṁ bhajē || 4 ||
harē rāma harē rāma rāma rāma harē harē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē || 5 ||
śrī gurudēva datta ||
– 4. namaskārāṣṭaka –
anaṁtā tulā tēṁ kasēṁ rē stavāvēṁ
anaṁtā tulā tēṁ kasēṁ rē namāvēṁ |
anaṁtā mukhāṁcā śiṇē śēṣa gātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 1 ||
smarāvēṁ manīṁ tvatpadāṁ nitya bhāvēṁ
urāvēṁ tarī bhaktisāṭhī svabhāvēṁ |
tarāvēṁ jagā tārūnī māyatātā
namaskāra sāṣṭāṁga śrīsāyināthā || 2 ||
vasē jō sadā dāvayā saṁtalīlā
disē ajña lōkāṁparī jō janāṁlā |
parī aṁtarī jñāna kaivalyadātā
namaskāra sāṣṭāṁga śrīsāyināthā || 3 ||
barā lādhalā janma hā mānavācā
narā sārthakā sādhanībhūta sācā |
dharūṁ sāyiprēmā gaḷāyā ahaṁtā
namaskāra sāṣṭāṁga śrīsāyināthā || 4 ||
dharāvēṁ karīṁ sāna alpajña bālā
karāvēṁ āmhāṁ dhanya cuṁbōni gālā |
mukhīṁ ghāla prēmēṁ kharā grāsa ātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 5 ||
surādika jyāṁcyā padā vaṁditātī
śukādika jyāṁtēṁ samānatva dētī |
prayāgādi tīrthēpadīṁ namra hōtāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 6 ||
tujhyā jyā padā pāhatāṁ gōpabālī
sadā raṁgalī citsvarūpī miḷālī |
karī rāsakrīḍā savēṁ kr̥ṣṇanāthā
namaskāra sāṣṭāṁga śrīsāyināthā || 7 ||
tulā māgatōṁ māgaṇēṁ ēka dyāvēṁ
karā jōḍitōṁ dīna atyaṁta bhāvēṁ |
bhavī mōhanīrāja hā tāriṁ ātāṁ
namaskāra sāṣṭāṁga śrīsāyināthā || 8 ||
– 5. aisā yēyī bā –
aisā yēyī bā | sāyī digaṁbarā |
akṣayarūpa avatārā |
sarvahi vyāpaka tūṁ | śr̥tisārā |
anasūyātri kumārā | bābā yēyī bā ||
kāśī snāna japa pratidivaśīṁ |
kōlhāpura bhikṣēsī |
nirmala nadi tuṁgā jala prāśī |
nidrā māhura dēśīṁ || 1
aisā yēyī bā ||
jhōḷī lōṁbatasē vāma karīṁ |
triśūla ḍamarūdhārī |
bhaktā varada sadā sukhakārī |
dēśīla muktī cārī || 2
aisā yēyī bā ||
pāyī pādukā japamālā |
kamaṁḍalū mr̥gachālā |
dhāraṇa kariśī bā |
nāgajaṭā mukuṭa śōbhatō māthāṁ || 3
aisā yēyī bā ||
tatpara tujhyā yā jē dhyānīṁ |
akṣaya tyāṁcē sadanīṁ |
lakṣmī vāsa karī dinarajanīṁ |
rakṣisi saṁkaṭa vārūni || 4
aisā yēyī bā ||
yā paridhyāna tujhēṁ gururāyā |
dr̥śya karīṁ nayanāṁ yā |
pūrṇānaṁdasukhēṁ hī kāyā |
lāvisi hariguṇa gāyā || 5
aisā yēyī bā | sāyī digaṁbarā |
akṣayarūpa avatārā |
sarvahi vyāpaka tūṁ | śr̥tisārā |
anasūyātri kumārā | bābā yēyī bā ||
– 6. śrīsāyinātha mahimna stōtram –
sadā satsvarūpaṁ cidānaṁdakaṁdaṁ
jagatsaṁbhavasthānasaṁhārahētum |
svabhaktēcchayāmānuṣaṁ darśayaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 1 ||
bhavadhvāṁta vidhvaṁsa mārtaṁḍa mīḍyaṁ
manōvāgatītaṁ munirdhyānagamyam |
jagadvyāpakaṁ nirmalaṁ nirguṇaṁ tvāṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 2 ||
bhavāṁbhōdhimagnārditānāṁ janānāṁ
svapādāśritānāṁ svabhaktipriyāṇām |
samuddhāraṇārthaṁ kalau saṁbhavaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 3 ||
sadā niṁbavr̥kṣasya mūlādhivāsāt
sudhāsrāviṇaṁ tiktamapyapriyaṁ tam |
taruṁ kalpavr̥kṣādhikaṁ sādhayaṁtaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 4 ||
sadā kalpavr̥kṣasya tasyādhimūlē
bhavadbhāvabuddhyā saparyādisēvām |
nr̥ṇāṁ kurvatāṁ bhuktimuktipradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 5 ||
anēkā śr̥tā tarkya līlā vilāsaiḥ
samāviṣkr̥tēśāna bhāsvat prabhāvam |
ahaṁbhāvahīnaṁ prasannātmabhāvaṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 6 ||
satāṁ viśramārāmamēvābhirāmaṁ
sadā sajjanaiḥ saṁstutaṁ sannamadbhiḥ |
janāmōdadaṁ bhaktabhadrapradaṁ taṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 7 ||
ajanmādyamēkaṁ paraṁ brahma sākṣāt
svayaṁ saṁbhavaṁ rāmamēvāvatīrṇam |
bhavaddarśanāt saṁpunītaḥ prabhō:’haṁ
namāmīśvaraṁ sadguruṁ sāyinātham || 8 ||
śrīsāyīśa kr̥pānidhē:’khilanr̥ṇāṁ sarvārthasiddhiprada
yuṣmatpādarajaḥ prabhāvamatulaṁ dhātāpi vaktā:’kṣamaḥ |
sadbhaktyā śaraṇaṁ kr̥tāṁjalipuṭaḥ saṁprāpitō:’smi prabhō
śrīmatsāyiparēśapādakamalān nānyaccharaṇyaṁ mama || 9 ||
sāyirūpadhara rāghavōttamaṁ
bhaktakāmavibudhadrumaṁ prabhum |
māyayōpahatacittaśuddhayē
ciṁtayāmyahamaharniśaṁ mudā || 10 ||
śaratsudhāṁśupratimaprakāśaṁ
kr̥pātapātraṁ tava sāyinātha |
tvadīya pādābja samāśritānāṁ
svacchāyayā tāpamapākarōtu || 11 ||
upāsanādaivata sāyinātha
stavairmayōpāsaninā stutastvam |
ramēnmanō mē tava pādayugmē
bhr̥ṁgō yathābjē makaraṁdalubdhaḥ || 12 ||
anēka janmārjita pāpasaṁkṣayō
bhavēdbhavatpādasarōja darśanāt |
kṣamasva sarvānaparādhapuṁjakān
prasīda sāyīśa (sad)gurō dayānidhē || 13 ||
śrīsāyināthacaraṇāmr̥tapūtacittā-
-statpādasēvanaratāḥ satataṁ ca bhaktyā |
saṁsārajanyaduritaugha vinirgatāstē
kaivalyadhāma paramaṁ samavāpnuvaṁti || 14 ||
stōtramētat paṭhēdbhaktyā yō narastanmanāḥ sadā |
sadgurusāyināthasya kr̥pāpātraṁ bhavēddhr̥vam || 15 ||
– 7. śrīguruprasāda yācanā daśakaṁ –
rusō mama priyāṁbikā majavarī pitāhī rusō
rusō mama priyāṁganā priyasutātmajāhī rusō |
rusō bhaginī baṁdhuhī śvaśura sāsubāyi rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 1 ||
pusō na sunabāyi tyā maja na bhrātr̥jāyā pusō
pusō na priya sōyarē priya sagē na jñātī pusō |
pusō suhr̥da nā sakhā svajana nāptabaṁdhū pusō
parī na guru sāyi mā majavarī kadhīhīṁ rusō || 2 ||
pusō na abalā mulēṁ taruṇa vr̥ddhahī nā pusō
pusō na guru dhākuṭēṁ maja na thōra sānē pusō |
pusō na ca bhalēburē sujana sādhuhī nā pusō
parī na guru sāyi mā majavarī kadhīhīṁ rusō || 3 ||
rusō catura tattvavit vibudha prājña jñānī rusō
rusōhi viduṣī striyā kuśala paṁḍitāhī rusō |
rusō mahipatī yatī bhajaka tāpasīhī rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 4 ||
rusō kavi r̥ṣī munī anagha siddha yōgī rusō
rusō hī gr̥hadēvatā ni kulagrāmadēvī rusō |
rusō khala piśāccahī malina ḍākinīhī rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 5 ||
rusō mr̥ga khaga kr̥mī akhila jīvajaṁtu rusō
rusō viṭapa prastarā acala āpagābdhī rusō |
rusō kha pavanāgni vāra avani paṁcatattvēṁ rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 6 ||
rusō vimala kinnarā amala yakṣiṇīhī rusō
rusō śaśi khagādihī gaganiṁ tārakāhī rusō |
rusō amararājahī adaya dharmarājā rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 7 ||
rusō mana sarasvatī capalacitta tēṁhī rusō
rusō vapu diśākhilā kaṭhiṇa kāla tōhī rusō |
rusō sakala viśvahī mayi tu brahmagōḷaṁ rusō
na dattaguru sāyi mā majavarī kadhīhīṁ rusō || 8 ||
vimūḍha mhaṇunī hasō maja na matsarāhī ḍasō
padābhiruci ulhasō jananakardamīṁ nā phasō |
na durga dhr̥ticā dhasō aśivabhāva māgēṁ khasō
prapaṁci mana hēṁ rusō dhr̥ḍa virakti cittīṁ ṭhasō || 9 ||
kuṇācihī ghr̥ṇā nasō na ca spr̥hā kaśācī asō
sadaiva hr̥dayīṁ vasō manasi dhyāniṁ sāyī vasō |
padīṁ praṇaya vōrasō nikhila dr̥śya bābā disō
na dattaguru sāyi mā upari yācanēlā rusō || 10 ||
– 8. puṣpāṁjali –
hariḥ ōṁ yajñēna yajñamayajaṁta dēvā-
-stāni dharmāṇi prathamānyāsan |
tē ha nākaṁ mahimānaḥ sacaṁta
yatra pūrvē sādhyā saṁti dēvāḥ ||
ōṁ rājādhirājāya prasahyasāhinē
namō vayaṁ vaiśravaṇāya kūrmahē |
sa mē kāmān kāmakāmāya mahyaṁ
kāmēśvarō vaiśravaṇō dadhātu |
kubērāya vaiśravaṇāya mahārājāya namaḥ ||
ōṁ svasti sāmrājyaṁ bhōjyaṁ svārājyaṁ vairājyaṁ
pāramēṣṭhyaṁ rājyaṁ mahārājyamādhipatyamayaṁ
samaṁtaparyāyī syātsārvabhaumaḥ sārvāyuṣa āṁtādāparārdhāt
pr̥thivyaisamudraparyaṁtāyāḥ ēkarāḷiti ||
tadapyēṣa ślōkō:’bhigītō marutaḥ parivēṣṭārō
maruttasyāvasan gr̥hē |
āvikṣitasya kāmaprērviśvēdēvāḥ sabhāsada iti ||
śrīnārāyaṇa vāsudēvāya saccidānaṁda sadguru sāyināth maharāj kī jai ||
– 9. prārthanā –
karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇanayanajaṁ vā mānasaṁ vā:’parādham |
vihitamavihitaṁ vā sarvamētat kṣamasva
jaya jaya karuṇābdhē śrīprabhō sāyinātha ||
śrīsaccidānaṁda sadguru sāyināth maharāj kī jai ||
rājādhirāja yōgirāja parabrahma sāyināth mahārāj
śrīsaccidānaṁda sadguru sāyināth maharāj kī jai ||
See more śrī sāībābā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.