Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīgaurīsahitēśaphālanayanādudbhūtamagnyāśuga-
-vyūḍhaṁ viṣṇupadīpayaḥ śaravaṇē sambhūtamanyādr̥śam |
ṣōḍhāvigrahasundarāsyamamalaṁ śrīkr̥ttikāprītayē
śarvāṇyaṅkavibhūṣaṇaṁ sphuratu maccittē guhākhyaṁ mahaḥ || 1 ||
triṣaḍakr̥śadr̥gabjaḥ ṣaṇmukhāmbhōruhaśrīḥ
dviṣaḍatulabhujāḍhyaḥ kōṭikandarpaśōbhaḥ |
śikhivaramadhirūḍhaḥ śikṣayan sarvalōkān
kalayatu mama bhavyaṁ kārtikēyō mahātmā || 2 ||
yadrūpaṁ nirguṇaṁ tē tadiha guṇamahāyōgibhirdhyānagamyaṁ
yaccānyadviśvarūpaṁ tadanavadhitayā yōgibhiścāpyacintyam |
ṣaḍvaktrāṣṭādaśākṣādyupahitakaruṇāmūrtirēṣaiva bhāti
svārādhyāśēṣaduḥkhapraśamanabahulīlāspadā cāpyatulyā || 3 ||
yacchrīmatpādapaṅkēruhayugalamahāpādukē svasvamūrdhnā
dhartuṁ viṣṇupramukhyā api ca sumanasaḥ prāgakurvaṁstapāṁsi |
tattādr̥ksthūlabhūtaṁ padakamalayugaṁ yōgihr̥ddhyānagamyaṁ
śrīsubrahmaṇya sākṣāt sphuratu mama hr̥di tvatkaṭākṣēṇa nityam || 4 ||
yasya śrīśamukhāmarāśca jagati krīḍāṁ ca bālyōdbhavāṁ
citrārōpitamānuṣā iva samālōkyābhavaṁstambhitāḥ |
lōkōpadravakr̥tsa nāradapaśuryasyābhavadvāhanaṁ
sō:’smān pātu nirantaraṁ karuṇayā śrībālaṣāṇmāturaḥ || 5 ||
yēna sākṣāccaturvaktraḥ praṇavārthavinirṇayē |
kārāgr̥haṁ prāpitō:’bhūt subrahmaṇyaḥ sa pātu mām || 6 ||
kāruṇyadrutapañcakr̥tyaniratasyānandamūrtērmukhaiḥ
śrīśambhōḥ saha pañcabhiśca girijāvaktraṁ militvāmalam |
yasya śrīśivaśaktyabhinnavapuṣō vaktrābjaṣaṭkākr̥tiṁ
dhattē sō:’suravaṁśabhūdharapaviḥ sēnāpatiḥ pātu naḥ || 7 ||
yaḥ śaktyā tārakōraḥsthalamatikaṭhinaṁ krauñcagōtraṁ ca bhittvā
hatvā tatsainyaśēṣaṁ nikhilamapi ca tān vīrabāhupramukhyān |
uddhr̥tvā yuddharaṅgē sapadi ca kusumairvarṣitō nākibr̥ndaiḥ
pāyādāyāsatō:’smān sa jhaṭiti karuṇārāśirīśānasūnuḥ || 8 ||
yaddūtō vīrabāhuḥ sapadi jalanidhiṁ vyōmamārgēṇa tīrtvā
jitvā laṅkāṁ samētya drutamatha nagarīṁ vīramāhēndranāmnīm |
dēvānāśvāsya śūraprahitamapi balaṁ tatsabhāṁ gōpurādīn
bhittvā yatpādapadmaṁ punarapi ca samētyānamattaṁ bhajē:’ham || 9 ||
yō vaikuṇṭhādidēvaiḥ stutapadakamalō vīrabhūtādisainyaiḥ
saṁvītō yō nabhastō jhaṭiti jalanidhiṁ dyōpathēnaiva tīrtvā |
śūradvīpōttarasyāṁ diśi maṇivilasaddhēmakūṭākhyapuryāṁ
tvaṣṭurnirmāṇajāyāṁ kr̥tavasatirabhūt pātu naḥ ṣaṇmukhaḥ saḥ || 10 ||
nānābhūtaughavidhvaṁsitanijapr̥tanō nirjitaśca dvirāvr̥-
-ttyālabdhasvāvamānē nijapitari tataḥ saṅgarē bhānukōpaḥ |
māyī yatpādabhr̥tyapravarataramahāvīrabāhupraṇaṣṭa-
-prāṇō:’bhūt sō:’stu nityaṁ vimalataramahāśrēyasē tārakāriḥ || 11 ||
yēna kr̥cchrēṇa nihataḥ siṁhavaktrō mahābalaḥ |
dvisahasrabhujō bhīmaḥ sasainyastaṁ guhaṁ bhajē || 12 ||
bhūribhīṣaṇamahāyudhārava-
-kṣōbhitābdhigaṇayuddhamaṇḍalaḥ |
siṁhavaktraśivaputrayō raṇaḥ
siṁhavaktraśivaputrayōriva || 13 ||
śūrāpatyagaṇēṣu yasya gaṇapairnaṣṭēṣu siṁhānanō
daityaḥ krūrabalō:’surēndrasahajaḥ sēnāsahasrairyutaḥ |
yuddhē cchinnabhujōttamāṅganikarō yadbāhuvajrāhatō
mr̥tyuṁ prāpa sa mr̥tyujanyabhayatō māṁ pātu vallīśvaraḥ || 14 ||
aṣṭōttarasahasrāṇḍaprāptaśūrabalaṁ mahat |
kṣaṇēna yaḥ saṁhr̥tavān sa guhaḥ pātu māṁ sadā || 15 ||
aṇḍabhittiparikampibhīṣaṇa-
-krūrasainyaparivārapūrṇayōḥ |
śūrapadmaguhayōrmahāraṇaḥ
śūrapadmaguhayōrivōlbaṇaḥ || 16 ||
nānārūpadharaśca nistulabalō nānāvidhairāyudhai-
-ryuddhaṁ dikṣu vidikṣu darśitamahākāyō:’ṇḍaṣaṇḍēṣvapi |
yaḥ śaktyāśu vibhinnatāmupagataḥ śūrō:’bhavadvāhanaṁ
kētuścāpi namāmi yasya śirasā tasyāṅghripaṅkēruhē || 17 ||
kēkikukkuṭarūpābhyāṁ yasya vāhanakētutām |
adyāpi vahatē śūrastaṁ dhyāyāmyanvahaṁ hr̥di || 18 ||
dēvaiḥ sampūjitō yō bahuvidhasumanōvarṣibhirbhūriharṣai-
-rvr̥trāriṁ svargalōkē vipulataramahāvaibhavairabhyaṣiñcat |
taddattāṁ tasya kanyāṁ svayamapi kr̥payā dēvayānāmudūhya
śrīmatkailāsamāpa drutamatha lavalīṁ cōdvahaṁstaṁ bhajē:’ham || 19 ||
tatrānantaguṇābhirāmamatulaṁ cāgrē namantaṁ sutaṁ
yaṁ dr̥ṣṭvā nikhilaprapañcapitarāvāghrāya mūrdhnyādarāt |
svātmānandasukhātiśāyi paramānandaṁ samājagmatuḥ
maccittabhramarō vasatvanudinaṁ tatpādapadmāntarē || 20 ||
duṣputrairjananī satī patimatī kōpōddhataiḥ svairiṇī-
-raṇḍāsītyatininditāpi na tathā bhūyādyathā tattvataḥ |
duṣpāṣaṇḍijanairdurāgrahaparaiḥ skāndaṁ purāṇaṁ mahat
mithyētyuktamapi kvacicca na tathā bhūyāttathā satyataḥ || 21 ||
kiṁ tu taddūṣaṇāttēṣāmēva kutsitajanmanām |
aihikāmuṣmikamahāpuruṣārthakṣayō bhavēt || 22 ||
yatsaṁhitāṣaṭkamadhyē dvitīyā sūtasaṁhitā |
bhāti vēdaśirōbhūṣā skāndaṁ tatkēna varṇyatē || 23 ||
yasya śambhau parā bhaktiryasminnīśakr̥pāmalā |
apāṁsulā yasya mātā tasya skāndē bhavēdratiḥ || 24 ||
ṣaḍānanastutimimāṁ yō japēdanuvāsaram |
dharmamarthaṁ ca kāmaṁ ca mōkṣaṁ cāpi sa vindati || 25 ||
iti śrīṣaḍānana stutiḥ |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.