Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prārthanā |
brahmāṇī kamalēndusaumyavadanā māhēśvarī līlayā
kaumārī ripudarpanāśanakarī cakrāyudhā vaiṣṇavī |
vārāhī ghanaghōraghargharamukhī caindrī ca vajrāyudhā
cāmuṇḍā gaṇanātharudrasahitā rakṣantu nō mātaraḥ ||
brāhmī –
haṁsārūḍhā prakartavyā sākṣasūtrakamaṇḍaluḥ |
sruvaṁ ca pustakaṁ dhattē ūrdhvahastadvayē śubhā || 1 ||
brāhmyai namaḥ |
māhēśvarī –
māhēśvarī prakartavyā vr̥ṣabhāsanasaṁsthitā |
kapālaśūlakhaṭvāṅgavaradā ca caturbhujā || 2 ||
māhēśvaryai namaḥ |
kaumārī –
kumārarūpā kaumārī mayūravaravāhanā |
raktavastradharā tadvacchūlaśaktigadādharā || 3 ||
kaumāryai namaḥ |
vaiṣṇavī –
vaiṣṇavī viṣṇusadr̥śī garuḍōpari saṁsthitā |
caturbāhuśca varadā śaṅkhacakragadādharā || 4 ||
vaiṣṇavyai namaḥ |
vārāhī –
vārāhīṁ tu pravakṣyāmi mahiṣōpari saṁsthitām |
varāhasadr̥śī ghaṇṭānādā cāmaradhāriṇī || 5 ||
gadācakradharā tadvaddānavēndravighātinī |
lōkānāṁ ca hitārthāya sarvavyādhivināśinī || 6 ||
vārāhyai namaḥ |
indrāṇī –
indrāṇī tvindrasadr̥śī vajraśūlagadādharā |
gajāsanagatā dēvī lōcanairbahubhirvr̥tā || 7 ||
indrāṇyai namaḥ |
cāmuṇḍā –
daṁṣṭrālā kṣīṇadēhā ca gartākṣā bhīmarūpiṇī |
digbāhuḥ kṣāmakukṣiśca musalaṁ cakramārgaṇau || 8 ||
aṅkuśaṁ bibhratī khaḍgaṁ dakṣiṇēṣvatha vāmataḥ |
khēṭaṁ pāśaṁ dhanurdaṇḍaṁ kuṭhāraṁ cēti bibhratī || 9 ||
cāmuṇḍā prētagā raktā vikr̥tāsyāhibhūṣaṇā |
dvibhujā vā prakartavyā kr̥ttikākāryaranvitā || 10 ||
cāmuṇḍāyai namaḥ |
iti saptamātr̥kā stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.