Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namaśśivāyāstu nirāmayāya
namaśśivāyāstu manōmayāya |
namaśśivāyāstu surārcitāya
tubhyaṁ sadā bhaktakr̥pāvarāya || 1 ||
namō bhavāyāstu bhavōdbhavāya
namō:’stu tē dhvastamanōbhavāya |
namō:’stu tē gūḍhamahāvratāya
namassvamāyāgahanāśrayāya || 2 ||
namō:’stu śarvāya namaśśivāya
namō:’stu siddhāya purāntakāya |
namō:’stu kālāya namaḥ kalāya
namō:’stu tē jñānavarapradāya || 3 ||
namō:’stu tē kālakalātigāya
namō nisargāmalabhūṣaṇāya |
namō:’stvamēyāndhakamardanāya
namaśśaraṇyāya namō:’guṇāya || 4 ||
namō:’stu tē bhīmaguṇānugāya
namō:’stu nānābhuvanādikartrē |
namō:’stu nānājagatāṁ vidhātrē
namō:’stu tē citraphalaprayōktrē || 5 ||
sarvāvasānē hyavināśanētrē
namō:’stu citrādhvarabhāgabhōktrē |
namō:’stu karmaprabhavasya dhātrē
namassa dhātrē bhavasaṅgahartrē || 6 ||
anantarūpāya sadaiva tubhya-
masahyakōpāya namō:’stu tubhyam |
śaśāṅkacihnāya namō:’stu tubhya-
mamēyamānāya namō:’stu tubhyam || 7 ||
vr̥ṣēndrayānāya purāntakāya
namaḥ prasiddhāya mahauṣadhāya |
namō:’stu bhaktābhimatapradāya
namō:’stu sarvārtiharāya tubhyam || 8 ||
carācarācāravicāravarya-
mācāryamutprēkṣitabhūtasargam |
tvāmindumauliṁ śaraṇaṁ prapannā
priyāpramēyaṁ mahatāṁ mahēśam || 9 ||
prayaccha mē kāmayaśassamr̥ddhiṁ
punaḥ prabhō jīvatu kāmadēvaḥ ||
vaidhavyahartrē bhagavannamastē
priyaṁ vinā tvāṁ priyajīvitēṣu || 10 ||
tvattō paraḥ kō bhuvanēṣvihāsti
prabhuḥ priyāyāḥ prabhavaḥ priyāṇām |
tvamēva caikō bhuvanasya nāthō
dayālurunmīlitabhaktabhītiḥ || 11 ||
iti śrīmatsyapurāṇē ratidēvīkr̥ta śivastōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.