Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
satyaṁ bravīmi paralōkahitaṁ bravīmi
sāraṁ bravīmyupaniṣaddhr̥dayaṁ bravīmi |
saṁsāramulbaṇamasāramavāpya jantōḥ
sārō:’yamīśvarapadāmburuhasya sēvā || 1 ||
yē nārcayanti giriśaṁ samayē pradōṣē
yē nārcitaṁ śivamapi praṇamanti cānyē |
ētatkathāṁ śrutipuṭairna pibanti mūḍhā-
-stē janmajanmasu bhavanti narā daridrāḥ || 2 ||
yē vai pradōṣasamayē paramēśvarasya
kurvantyananyamanasōṅghrisarōjapūjām |
nityaṁ pravr̥ddhadhanadhānyakalatraputra-
-saubhāgyasampadadhikāsta ihaiva lōkē || 3 ||
kailāsaśailabhavanē trijagajjanitrīṁ
gaurīṁ nivēśya kanakāñcitaratnapīṭhē |
nr̥tyaṁ vidhātumabhivāñchati śūlapāṇau
dēvāḥ pradōṣasamayē:’nubhajanti sarvē || 4 ||
vāgdēvī dhr̥tavallakī śatamakhō vēṇuṁ dadhatpadmaja-
-stālōnnidrakarō ramā bhagavatī gēyaprayōgānvitā |
viṣṇuḥ sāndramr̥daṅgavādanapaṭurdēvāḥ samantāt sthitāḥ
sēvantē tamanu pradōṣasamayē dēvaṁ mr̥ḍānīpatim || 5 ||
gandharvayakṣapatagōragasiddhasādhyā
vidyādharāmaravarāpsarasāṁ gaṇāṁśca |
yē:’nyē trilōkanilayāḥ sahabhūtavargāḥ
prāptē pradōṣasamayē harapārśvasaṁsthāḥ || 6 ||
ataḥ pradōṣē śiva ēka ēva
pūjyō:’tha nānyē haripadmajādyāḥ |
tasminmahēśē vidhinējyamānē
sarvē prasīdanti surādhināthāḥ || 7 ||
ēṣa tē tanayaḥ pūrvajanmani brāhmaṇōttamaḥ
pratigrahairvayō ninyē na yajñādyaiḥ sukarmabhiḥ |
atō dāridryamāpannaḥ putrastē dvijabhāmini
taddōṣaparihārārthaṁ śaraṇaṁ yātu śaṅkaram || 8 ||
iti śrīskāndapurāṇē brahmakhaṇḍē tr̥tīyē brahmōttarakhaṇḍē ṣaṣṭhō:’dhyāyē śāṇḍilya kr̥ta pradōṣastōtrāṣṭakam |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.