Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ navatitamadaśakam (90) – viṣṇumahattattvasthāpanam |
vr̥kabhr̥gumunimōhinyaṁbarīṣādivr̥ttē-
ṣvayi tava hi mahattvaṁ sarvaśarvādijaitram |
sthitamiha paramātman niṣkalārvāgabhinnaṁ
kimapi tadavabhātaṁ taddhi rūpaṁ tavaiva || 90-1 ||
mūrtitrayēśvarasadāśivapañcakaṁ yat
prāhuḥ parātmavapurēva sadāśivō:’smin |
tatrēśvarastu sa vikuṇṭhapadastvamēva
tritvaṁ punarbhajasi satyapadē tribhāgē || 90-2 ||
tatrāpi sāttvikatanuṁ tava viṣṇumāhu-
rdhātā tu sattvaviralō rajasaiva pūrṇaḥ |
satvōtkaṭatvamapi cāsti tamōvikāra-
cēṣṭādikaṁ ca tava śaṅkaranāmni mūrtau || 90-3 ||
taṁ ca trimūrtyatigataṁ purapūruṣaṁ tvāṁ
śarvātmanāpi khalu sarvamayatvahētōḥ |
śaṁsantyupāsanavidhau tadapi svatastu
tvadrūpamityatidr̥ḍhaṁ bahu naḥ pramāṇam || 90-4 ||
śrīśaṅkarō:’pi bhagavānsakalēṣu tāva-
ttvāmēva mānayati yō na hi pakṣapātī |
tvanniṣṭhamēva sa hi nāmasahasrakādi
vyākhyadbhavatstutiparaśca gatiṁ gatō:’ntē || 90-5 ||
mūrtitrayātigamuvāca ca mantraśāstra-
syādau kalāyasuṣamaṁ sakalēśvaraṁ tvām |
dhyānaṁ ca niṣkalamasau praṇavē khalūktvā
tvāmēva tatra sakalaṁ nijagāda nānyam || 90-6 ||
samastasārē ca purāṇasaṅgrahē
visaṁśayaṁ tvanmahimaiva varṇyatē |
trimūrtiyuksatyapadatribhāgataḥ
paraṁ padaṁ tē kathitaṁ na śūlinaḥ || 90-7 ||
yadbrāhmakalpamiha bhāgavatadvitīya-
skandhōditaṁ vapuranāvr̥tamīśa dhātrē |
tasyaiva nāma hariśarvamukhaṁ jagāda
śrīmādhavaḥ śivaparō:’pi purāṇasārē || 90-8 ||
yē svaprakr̥tyanuguṇā giriśaṁ bhajantē
tēṣāṁ phalaṁ hi dr̥ḍhayaiva tadīyabhaktyā |
vyāsō hi tēna kr̥tavānadhikārihētōḥ
skāndādikēṣu tava hānivacō:’rthavādaiḥ || 90-9 ||
bhūtārthakīrtiranuvādaviruddhavādau
trēdhārthavādagatayaḥ khalu rōcanārthāḥ |
skāndādikēṣu bahavō:’tra viruddhavādā-
stvattāmasatvaparibhūtyupaśikṣaṇādyāḥ || 90-10 ||
yatkiñcidapyaviduṣāpi vibhō mayōktaṁ
tanmantraśāstravacanādyabhidr̥ṣṭamēva |
vyāsōktisāramayabhāgavatōpagīta
klēśānvidhūya kuru bhaktibharaṁ parātman || 90-11 ||
iti navatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.