Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptāśītitamadaśakam (88) – santānagōpālam
prāgēvācāryaputrāhr̥tiniśamanayā svīyaṣaṭsūnuvīkṣāṁ
kāṅkṣantyā māturuktyā sutalabhuvi baliṁ prāpya tēnārcitastvam |
dhātuḥ śāpāddhiraṇyānvitakaśipubhavānśaurijān kaṁsabhagnā-
nānīyainān pradarśya svapadamanayathāḥ pūrvaputrānmarīcēḥ || 88-1 ||
śrutadēva iti śrutaṁ dvijēndraṁ
bahulāśvaṁ nr̥patiṁ ca bhaktipūrṇam |
yugapattvamanugrahītukāmō
mithilāṁ prāpitha tāpasaiḥ samētaḥ || 88-2 ||
gacchandvimūrtirubhayōryugapannikēta-
mēkēna bhūrivibhavairvihitōpacāraḥ |
anyēna taddinabhr̥taiśca phalaudanādyai-
stulyaṁ prasēditha dadātha ca muktimābhyām || 88-3 ||
bhūyō:’tha dvāravatyāṁ dvijatanayamr̥tiṁ tatpralāpānapi tvaṁ
kō vā daivaṁ nirundhyāditi kila kathayanviśvavōḍhā:’pyasōḍhāḥ |
jiṣṇōrgarvaṁ vinētuṁ tvayi manujadhiyā kuṇṭhitāṁ cāsya buddhiṁ
tattvārūḍhāṁ vidhātuṁ paramatamapadaprēkṣaṇēnēti manyē || 88-4 ||
naṣṭā aṣṭāsya putrāḥ punarapi tava tūpēkṣayā kaṣṭavādaḥ
spaṣṭō jātō janānāmatha tadavasarē dvārakāmāpa pārthaḥ |
maitryā tatrōṣitō:’sau navamasutamr̥tau vipravaryaprarōdaṁ
śrutvā cakrē pratijñāmanupahr̥tasutaḥ sannivēkṣyē kr̥śānum || 88-5 ||
mānī sa tvāmapr̥ṣṭvā dvijanilayagatō bāṇajālairmahāstrai
rundhānaḥ sūtigēhaṁ punarapi sahasā dr̥ṣṭanaṣṭē kumārē |
yāmyāmaindrīṁ tathānyāḥ suravaranagarīrvidyayā:’:’sādya sadyō
mōghōdyōgaḥ patiṣyanhutabhuji bhavatā sasmitaṁ vāritō:’bhūt || 88-6 ||
sārdhaṁ tēna pratīcīṁ diśamatijavinā syandanēnābhiyātō
lōkālōkaṁ vyatītastimirabharamathō cakradhāmnā nirundhan |
cakrāṁśukliṣṭadr̥ṣṭiṁ sthitamatha vijayaṁ paśya paśyēti vārāṁ
pārē tvaṁ prādadarśaḥ kimapi hi tamasāṁ dūradūraṁ padaṁ tē || 88-7 ||
tatrāsīnaṁ bhujaṅgādhipaśayanatalē divyabhūṣāyudhādyai-
rāvītaṁ pītacēlaṁ pratinavajaladaśyāmalaṁ śrīmadaṅgam |
mūrtīnāmīśitāraṁ paramiha tisr̥ṇāmēkamarthaṁ śrutīnāṁ
tvāmēva tvaṁ parātman priyasakhasahitō nēmitha kṣēmarūpam || 88-8 ||
yuvāṁ māmēva dvāvadhikavivr̥tāntarhitatayā
vibhinnau sundraṣṭuṁ svayamahamahārṣaṁ dvijasutān |
nayētaṁ drāgētāniti khalu vitīrṇānpunaramūn
dvijāyādāyādāḥ praṇutamahimā pāṇḍujanuṣā || 88-9 ||
ēvaṁ nānāvihārairjagadabhiramayanvr̥ṣṇivaṁśaṁ prapuṣṇa-
nnījānō yajñabhēdairatulavihr̥tibhiḥ prīṇayannēṇanētrāḥ |
bhūbhārakṣēpadaṁbhātpadakamalajuṣāṁ mōkṣaṇāyāvatīrṇaḥ
pūrṇaṁ brahmaiva sākṣādyaduṣu manujatārūṣitastvaṁ vyalāsīḥ || 88-10 ||
prāyēṇa dvāravatyāmavr̥tadayi tadā nāradastvadrasārdra-
stasmāllēbhē kadācitkhalu sukr̥tanidhistvatpitā tattvabōdham |
bhaktānāmagrayāyī sa ca khalu matimānuddhavastvatta ēva
prāptō vijñānasāraṁ sa kila janahitāyādhunā:’stē badaryām || 88-11 ||
sō:’yaṁ kr̥ṣṇāvatārō jayati tava vibhō yatra sauhārdabhīti-
snēhadvēṣānurāgaprabhr̥tibhiratulairaśramairyōgabhēdaiḥ |
ārtiṁ tīrtvā samastāmamr̥tapadamagussarvataḥ sarvalōkāḥ
sa tvaṁ viśvārtiśāntyai pavanapurapatē bhaktipūrtyai ca bhūyāḥ || 88-12 ||
iti aṣṭāśītitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.