Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvisaptatitamadaśakam (72) – akrūragōkulayātrā
kaṁsō:’tha nāradagirā vrajavāsinaṁ tvā-
mākarṇya dīrṇahr̥dayaḥ sa hi gāndinēyam |
āhūya kārmukamakhacchalatō bhavanta-
mānētumēnamahinōdahināthaśāyin || 72-1 ||
akrūra ēṣa bhavadaṅghriparaścirāya
tvaddarśanākṣamamanāḥ kṣitipālabhītyā |
tasyājñayaiva punarīkṣitumudyatastvā-
mānandabhāramatibhūritaraṁ babhāra || 72-2 ||
sō:’yaṁ rathēna sukr̥tī bhavatō nivāsaṁ
gacchanmanōrathagaṇāṁstvayi dhāryamāṇān |
āsvādayanmuhurapāyabhayēna daivaṁ
samprārthayanpathi na kiñcidapi vyajānāt || 72-3 ||
drakṣyāmi vēdaśatagītagatiṁ pumāṁsaṁ
sprakṣyāmi kiṁsvidapināma pariṣvajēyam |
kiṁ vakṣyatē sa khalu māṁ kvanu vīkṣitaḥ syā-
ditthaṁ nināya sa bhavanmayamēva mārgam || 72-4 ||
bhūyaḥ kramādabhiviśanbhavadaṅghripūtaṁ
vr̥ndāvanaṁ haraviriñcasurābhivandyam |
ānandamagna iva lagna iva pramōhē
kiṁ kiṁ daśāntaramavāpa na paṅkajākṣa || 72-5 ||
paśyannavandata bhavadvihr̥tisthalāni
pāṁsuṣvavēṣṭata bhavaccaraṇāṅkitēṣu |
kiṁ brūmahē bahujanā hi tadāpi jātā
ēvaṁ tu bhaktitaralā viralāḥ parātman || 72-6 ||
sāyaṁ sa gōpabhavanāni bhavaccaritra-
gītāmr̥taprasr̥takarṇarasāyanāni |
paśyanpramōdasaridēva kilōhyamānō
gacchanbhavadbhavanasannidhimanvayāsīt || 72-7 ||
tāvaddadarśa paśudōhavilōkalōlaṁ
bhaktōttamāgatimiva pratipālayantam |
bhūman bhavantamayamagrajavantamanta-
rbrahmānubhūtirasasindhumivōdvamantam || 72-8 ||
sāyantanāplavaviśēṣaviviktagātrau
dvau pītanīlarucirāṁbaralōbhanīyau |
nātiprapañcadhr̥tabhūṣaṇacāruvēṣau
mandasmitārdravadanau sa yuvāṁ dadarśa || 72-9 ||
dūrādrathātsamavaruhya namantamēna-
mutthāpya bhaktakulamaulimathōpagūhan |
harṣānmitākṣaragirā kuśalānuyōgī
pāṇiṁ pragr̥hya sabalō:’tha gr̥haṁ ninētha || 72-10 ||
nandēna sākamamitādaramarcayitvā
taṁ yādavaṁ taduditāṁ niśamayya vārtām |
gōpēṣu bhūpatinidēśakathāṁ nivēdya
nānākathābhiriha tēna niśāmanaiṣīḥ || 72-11 ||
candrāgr̥hē kimuta candrabhagāgr̥hē nu
rādhāgr̥hē nu bhavanē kimu maitravindē |
dhūrtō vilaṁbata iti pramadābhiruccai-
rāśaṅkitō niśi marutpuranātha pāyāḥ || 72-12 ||
iti dvisaptatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.