Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptamadaśakam (7) – brahmaṇaḥ janma, tapaḥ tathā vaikuṇṭhadarśanam
ēvaṁ dēva caturdaśātmakajagadrūpēṇa jātaḥ puna-
stasyōrdhvaṁ khalu satyalōkanilayē jātō:’si dhātā svayam |
yaṁ śaṁsanti hiraṇyagarbhamakhilatrailōkyajīvātmakaṁ
yō:’bhūt sphītarajōvikāravikasannānāsisr̥kṣārasaḥ || 7-1 ||
sō:’yaṁ viśvavisargadattahr̥dayaḥ sampaśyamānaḥ svayaṁ
bōdhaṁ khalvanavāpya viśvaviṣayaṁ cintākulastasthivān |
tāvattvaṁ jagatāmpatē tapa tapētyēvaṁ hi vaihāyasīṁ
vāṇīmēnamaśiśravaḥ śrutisukhāṁ kurvaṁstapaḥprēraṇām || 7-2 ||
kō:’sau māmavadatpumāniti jalāpūrṇē jaganmaṇḍalē
dikṣūdvīkṣya kimapyanīkṣitavatā vākyārthamutpaśyatā |
divyaṁ varṣasahasramāttatapasā tēna tvamārādhita-
stasmai darśitavānasi svanilayaṁ vaikuṇṭhamēkādbhutam || 7-3 ||
māyā yatra kadāpi nō vikurutē bhātē jagadbhyō bahi-
śśōkakrōdhavimōhasādhvasamukhā bhāvāstu dūraṁ gatāḥ |
sāndrānandajharī ca yatra paramajyōtiḥprakāśātmakē
tattē dhāma vibhāvitaṁ vijayatē vaikuṇṭharūpaṁ vibhō || 7-4 ||
yasminnāma caturbhujā harimaṇiśyāmāvadātatviṣō
nānābhūṣaṇaratnadīpitadiśō rājadvimānālayāḥ |
bhaktiprāptatathāvidhōnnatapadā dīvyanti divyā janā-
stattē dhāma nirastasarvaśamalaṁ vaikuṇṭharūpaṁ jayēt || 7-5 ||
nānādivyavadhūjanairabhivr̥tā vidyullatātulyayā
viśvōnmādanahr̥dyagātralatayā vidyōtitāśāntarā |
tvatpādāṁbujasaurabhaikakutukāllakṣmīḥ svayaṁ lakṣyatē
yasmin vismayanīyadivyavibhavaṁ tattē padaṁ dēhi mē || 7-6 ||
tatraivaṁ pratidarśitē nijapadē ratnāsanādhyāsitaṁ
bhāsvatkōṭilasatkirīṭakaṭakādyākalpadīprākr̥ti |
śrīvatsāṅkitamāttakaustubhamaṇicchāyāruṇaṁ kāraṇaṁ
viśvēṣāṁ tava rūpamaikṣata vidhistattē vibhō bhātu mē || 7-7 ||
kālāṁbhōdakalāyakōmalarucīcakrēṇa cakraṁ diśā-
māvr̥ṇvānamudāramandahasitasyandaprasannānanam |
rājatkaṁbugadāripaṅkajadharaśrīmadbhujāmaṇḍalaṁ
sraṣṭustuṣṭikaraṁ vapustava vibhō madrōgamudvāsayēt || 7-8 ||
dr̥ṣṭvā saṁbhr̥tasaṁbhramaḥ kamalabhūstvatpādapāthōruhē
harṣāvēśavaśaṁvadō nipatitaḥ prītyā kr̥tārthībhavan |
jānāsyēva manīṣitaṁ mama vibhō jñānaṁ tadāpādaya
dvaitādvaitabhavatsvarūpaparamityācaṣṭa taṁ tvāṁ bhajē || 7-9 ||
ātāmrē caraṇē vinamramatha taṁ hastēna hastē spr̥śan
bōdhastē bhavitā na sargavidhibirbandhō:’pi sañjāyatē |
ityābhāṣya giraṁ pratōṣya nitarāṁ taccittagūḍhaḥ svayaṁ
sr̥ṣṭau taṁ samudairayaḥ sa bhagavannullāsayōllāghatām || 7-10 ||
iti saptamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.