Site icon Stotra Nidhi

Narayaneeyam Dasakam 65 – nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)

nārāyaṇīyaṁ pañcaṣaṣṭitamadaśakam (65) – gōpikānāṁ bhagavatsāmīpyaprāptiḥ |

gōpījanāya kathitaṁ niyamāvasānē
mārōtsavaṁ tvamatha sādhayituṁ pravr̥ttaḥ |
sāndrēṇa cāndramahasā śiśirīkr̥tāśē
prāpūrayō muralikāṁ yamunāvanāntē || 65-1 ||

sammūrchanābhiruditasvaramaṇḍalābhiḥ
sammūrchayantamakhilaṁ bhuvanāntarālam |
tvadvēṇunādamupakarṇya vibhō taruṇya-
stattādr̥śaṁ kamapi cittavimōhamāpuḥ || 65-2 ||

tā gēhakr̥tyaniratāstanayaprasaktāḥ
kāntōpasēvanaparāśca sarōruhākṣyaḥ |
sarvaṁ visr̥jya muralīravamōhitāstē
kāntāradēśamayi kāntatanō samētāḥ || 65-3 ||

kāścinnijāṅgaparibhūṣaṇamādadhānā
vēṇupraṇādamupakarṇya kr̥tārdhabhūṣāḥ |
tvāmāgatā nanu tathaiva vibhūṣitābhya-
stā ēva saṁrurucirē tava lōcanāya || 65-4 ||

hāraṁ nitaṁbabhuvi kācana dhārayantī
kāñcīṁ ca kaṇṭhabhuvi dēva samāgatā tvām |
hāritvamātmajaghanasya mukunda tubhyaṁ
vyaktaṁ babhāṣa iva mugdhamukhī viśēṣāt || 65-5 ||

kācitkucē punarasajjitakañculīkā
vyāmōhataḥ paravadhūbhiralakṣyamāṇā |
tvāmāyayau nirupamapraṇayātibhāra-
rājyābhiṣēkavidhayē kalaśīdharēva || 65-6 ||

kāścidgr̥hātkila nirētumapārayantya-
stvāmēva dēva hr̥dayē sudr̥ḍhaṁ vibhāvya |
dēhaṁ vidhūya paracitsukharūpamēkaṁ
tvāmāviśanparamimā nanu dhanyadhanyāḥ || 65-7 ||

jārātmanā na paramātmatayā smarantyō
nāryō gatāḥ paramahaṁsagatiṁ kṣaṇēna |
taṁ tvāṁ prakāśaparamātmatanuṁ kathañci-
ccittē vahannamr̥tamaśramamaśnuvīya || 65-8 ||

abhyāgatābhirabhitō vrajasundarībhi-
rmugdhasmitārdravadanaḥ karuṇāvalōkī |
nissīmakāntijaladhistvamavēkṣyamāṇō
viśvaikahr̥dya hara mē pavanēśa rōgān || 65-9 ||

iti pañcaṣaṣṭitamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments