Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkaṣaṣṭitamadaśakam (61) – viprapatnyanugraham
tataśca vr̥ndāvanatō:’tidūratō
vanaṁ gatastvaṁ khalu gōpagōkulaiḥ |
hr̥dantarē bhaktataradvijāṅganā-
kadaṁbakānugrahaṇāgrahaṁ vahan || 61-1 ||
tatō nirīkṣyāśaraṇē vanāntarē
kiśōralōkaṁ kṣudhitaṁ tr̥ṣākulam |
adūratō yajñaparān dvijānprati
vyasarjayō dīdiviyācanāya tān || 61-2 ||
gatēṣvathō tēṣvabhidhāya tē:’bhidhāṁ
kumārakēṣvōdanayāciṣu prabhō |
śrutisthirā apyabhininyuraśrutiṁ
na kiñcidūcuśca mahīsurōttamāḥ || 61-3 ||
anādarātkhinnadhiyō hi bālakāḥ
samāyayuryuktamidaṁ hi yajvasu |
cirādabhaktāḥ khalu tē mahīsurāḥ
kathaṁ hi bhaktaṁ tvayi taiḥ samarpyatē || 61-4 ||
nivēdayadhvaṁ gr̥hiṇījanāya māṁ
diśēyurannaṁ karuṇākulā imāḥ |
iti smitārdraṁ bhavatēritā gatā-
stē dārakā dārajanaṁ yayācirē || 61-5 ||
gr̥hītanāmni tvayi saṁbhramākulā-
ścaturvidhaṁ bhōjyarasaṁ pragr̥hya tāḥ |
ciraṁ dhr̥tatvatpravilōkanāgrahāḥ
svakairniruddhā api tūrṇamāyayuḥ || 61-6 ||
vilōlapiñchaṁ cikurē kapōlayōḥ samullasatkuṇḍalamārdramīkṣitē |
nidhāya bāhuṁ suhr̥daṁsasīmani
sthitaṁ bhavantaṁ samalōkayanta tāḥ || 61-7 ||
tadā ca kācittvadupāgamōdyatā
gr̥hītahastā dayitēna yajvanā |
tadaiva sañcintya bhavantamañjasā
vivēśa kaivalyamahō kr̥tinyasau || 61-8 ||
ādāya bhōjyānyanugr̥hya tāḥ puna-
stvadaṅgasaṅgaspr̥hayōjjhatīrgr̥ham |
vilōkya yajñāya visarjayannimā-
ścakartha bhartr̥napi tāsvagarhaṇān || 61-9 ||
nirūpya dōṣaṁ nijamaṅganājanē
vilōkya bhaktiṁ ca punarvicāribhiḥ |
prabuddhatattvaistvamabhiṣṭutō dvijai-
rmarutpurādhīśa nirundhi mē gadān || 61-10 ||
iti ēkaṣaṣṭitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.