Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptacatvāriṁśadaśakam (47) – ulūkhalabandhanam
ēkadā dadhivimāthakāriṇīṁ mātaraṁ samupasēdivān bhavān |
stanyalōlupatayā nivārayannaṅkamētya papivānpayōdharau || 47-1 ||
ardhapītakucakuḍmalē tvayi snigdhahāsamadhurānanāṁbujē |
dugdhamīśa dahanē parisrutaṁ dhartumāśu jananī jagāma tē || 47-2 ||
sāmipītarasabhaṅgasaṅgata-krōdhabhāraparibhūtacētasā |
manthadaṇḍamupagr̥hya pāṭitaṁ hanta dēva dadhibhājanaṁ tvayā || 47-3 ||
uccaladdhvanitamuccakaistadā sanniśamya jananī samādr̥tā |
tvadyaśōvisaravaddadarśa sā sadya ēva dadhi vistr̥taṁ kṣitau || 47-4 ||
vēdamārgaparimārgitaṁ ruṣā tvāmavīkṣya parimārgayantyasau |
sandadarśa sukr̥tinyulūkhalē dīyamānanavanītamōtavē || 47-5 ||
tvāṁ pragr̥hya bata bhītibhāvanābhāsurānanasarōjamāśu sā |
rōṣarūṣitamukhī sakhīpurō bandhanāya raśanāmupādadē || 47-6 ||
bandhumicchati yamēva sajjanastaṁ bhavantamayi bandhumicchati |
sā niyujya raśanāguṇānbahūn dvyaṅgulōnamakhilaṁ kilaikṣata || 47-7 ||
vismitōtsmitasakhījanēkṣitāṁ svinnasannavapuṣaṁ nirīkṣya tām |
nityamuktavapurapyahō harē bandhamēva kr̥payānvamanyathāḥ || 47-8 ||
sthīyatāṁ ciramulūkhalē khalētyāgatā bhavanamēva sā yadā |
prāgulūkhalabilāntarē tadā sarpirarpitamadannavāsthitāḥ || 47-9 ||
yadyapāśasugamō vibhō bhavān saṁyataḥ kimu sapāśayā:’nayā |
ēvamādi divijairabhiṣṭutō vātanātha paripāhi māṁ gadāt || 47-10 ||
iti saptacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.