Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcacatvāriṁśadaśakam (45)- śrīkr̥ṣṇasya bālalīlāḥ
ayi sabala murārē pāṇijānupracāraiḥ
kimapi bhavanabhāgān bhūṣayantau bhavantau |
calitacaraṇakañjau mañjumañjīraśiñjā-
śravaṇakutukabhājau cēratuścāru vēgāt || 45-1 ||
mr̥du mr̥du vihasantāvunmiṣaddantavantau
vadanapatitakēśau dr̥śyapādābjadēśau |
bhujagalitakarāntavyālagatkaṅkaṇāṅkau
matimaharatamuccaiḥ paśyatāṁ viśvanr̥̄ṇām || 45-2 ||
anusarati janaughē kautukavyākulākṣē
kimapi kr̥taninādaṁ vyāhasantau dravantau |
valitavadanapadmaṁ pr̥ṣṭhatō dattadr̥ṣṭī
kimiva na vidadhāthē kautukaṁ vāsudēva || 45-3 ||
drutagatiṣu patantāvutthitau liptapaṅkau
divi munibhirapaṅkaiḥ sasmitaṁ vandyamānau |
drutamatha jananībhyāṁ sānukampaṁ gr̥hītau
muhurapi parirabdhau drāgyuvāṁ cuṁbitau ca || 45-4 ||
snutakucabharamaṅkē dhārayantī bhavantaṁ
taralamati yaśōdā stanyadā dhanyadhanyā |
kapaṭapaśupa madhyē mugdhahāsāṅkuraṁ tē
daśanamukulahr̥dyaṁ vīkṣya vaktraṁ jaharṣa || 45-5 ||
tadanu caraṇacārī dārakaiḥ sākamārā-
nnilayatatiṣu khēlan bālacāpalyaśālī |
bhavanaśukabiḍālān vatsakāṁścānudhāvan
kathamapi kr̥tahāsairgōpakairvāritō:’bhūḥ || 45-6 ||
haladharasahitastvaṁ yatra yatrōpayātō
vivaśapatitanētrāstatra tatraiva gōpyaḥ |
vigalitagr̥hakr̥tyā vismr̥tāpatyabhr̥tyā
murahara muhuratyantākulā nityamāsan || 45-7 ||
pratinavanavanītaṁ gōpikādattamicchan
kalapadamupagāyan kōmalaṁ kvāpi nr̥tyan |
sadayayuvatilōkairarpitaṁ sarpiraśnan
kvacana navavipakvaṁ dugdhamapyāpibastvam || 45-8 ||
mama khalu baligēhē yācanaṁ jātamāstā-
miha punarabalānāmagratō naiva kurvē |
iti vihitamatiḥ kiṁ dēva santyajya yācñāṁ
dadhighr̥tamaharastvaṁ cāruṇā cōraṇēna || 45-9 ||
tava dadhighr̥tamōṣē ghōṣayōṣājanānā-
mabhajata hr̥di rōṣō nāvakāśaṁ na śōkaḥ |
hr̥dayamapi muṣitvā harṣasindhau nyadhāstvaṁ
sa mama śamaya rōgānvātagēhādhinātha || 45-10 ||
[** pāṭhabhēdāḥ – adhika ślōkāni
śākhāgrē vidhuṁ vilōkya phalamityambāṁ ca tātaṁ muhuḥ
saṁprārthyātha tadā tadīyavacasā prōtkṣiptabāhau tvayi |
citraṁ dēva śaśī sa tē karmagāt kiṁ brūmahē saṁpataḥ
jyōtirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām || 11
kiṁ kiṁ batēdamiti saṁbhrama bhājamēnaṁ
brahmārṇavē kṣaṇamamuṁ parimajjya tātam |
māyāṁ punastanaya-mōhamayīṁ vitanvān
ānandacinmaya jaganmaya pāhi rōgāt || 12
**]
iti pañcacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.