Site icon Stotra Nidhi

Narayaneeyam Dasakam 44 – nārāyaṇīyaṁ catuścatvāriṁśadaśakam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)

nārāyaṇīyaṁ catuścatvāriṁśadaśakam (44) – nāmakaraṇasaṁskārādi

gūḍhaṁ vasudēvagirā kartuṁ tē niṣkriyasya saṁskārān |
hr̥dgatahōrātatvō gargamunistvadgr̥haṁ vibhō gatavān || 44-1 ||

nandō:’tha nanditātmā vr̥ndiṣṭaṁ mānayannamuṁ yaminām |
mandasmitārdramūcē tvatsaṁskārān vidhātumutsukadhīḥ || 44-2 ||

yaduvaṁśācāryatvātsunibhr̥tamidamārya kāryamiti kathayan |
gargō nirgatapulakaścakrē tava sāgrajasya nāmāni || 44-3 ||

kathamasya nāma kurvē sahasranāmnō hyanantanāmnō vā |
iti nūnaṁ gargamuniścakrē tava nāma nāma rahasi vibhō || 44-4 ||

kr̥ṣidhātuṇakārābhyāṁ sattānandātmatāṁ kilābhilapat |
jagadaghakarṣitvaṁ vā kathayadr̥ṣiḥ kr̥ṣṇanāma tē vyatanōt || 44-5 ||

anyāṁśca nāmabhēdān vyākurvannagrajē ca rāmādīn |
atimānuṣānubhāvaṁ nyagadattvāmaprakāśayanpitrē || 44-6 ||

snihyati yastava putrē muhyati sa na māyikaiḥ punaśśōkaiḥ |
druhyati yassa tu naśyēdityavadattē mahattvamr̥ṣivaryaḥ || 44-7 ||

jēṣyati bahutaradaityān nēṣyati nijabandhulōkamamalapadam |
śrōṣyati suvimalakīrtīrasyēti bhavadvibhūtimr̥ṣirūcē || 44-8 ||

amunaiva sarvadurgaṁ taritāstha kr̥tāsthamatra tiṣṭhadhvam |
harirēvētyanabhilapannityādi tvāmavarṇayatsa muniḥ || 44-9 ||

gargē:’tha nirgatē:’smin nanditanandādinandyamānastvam |
madgadamudgatakaruṇō nirgamaya śrīmarutpurādhīśa || 44-10 ||

iti catuścatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments