Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭātriṁśadaśakaṁ 38 – śrīkr̥ṣṇāvatāram
ānandarūpa bhagavannayi tē:’vatārē
prāptē pradīptabhavadaṅganirīyamāṇaiḥ |
kāntivrajairiva ghanāghanamaṇḍalairdyā-
māvr̥ṇvatī virurucē kila varṣavēlā || 38-1 ||
āśāsu śītalatarāsu payōdatōyai-
rāśāsitāptivivaśēṣu ca sajjanēṣu |
naiśākarōdayavidhau niśi madhyamāyāṁ
klēśāpahastrijagatāṁ tvamihā:’virāsīḥ || 38-2 ||
bālyaspr̥śāpi vapuṣā dadhuṣā vibhūtī-
rudyatkirīṭakaṭakāṅgadahārabhāsā |
śaṅkhārivārijagadāparibhāsitēna
mēghāsitēna parilēsitha sūtigēhē || 38-3 ||
vakṣaḥsthalīsukhanilīnavilāsilakṣmī-
mandākṣalakṣitakaṭākṣavimōkṣabhēdaiḥ |
tanmandirasya khalakaṁsakr̥tāmalakṣmī-
munmārjayanniva virējitha vāsudēva || 38-4 ||
śauristu dhīramunimaṇḍalacētasō:’pi
dūrasthitaṁ vapurudīkṣya nijēkṣaṇābhyām |
ānandabāṣpapulakōdgamagadgadārdra-
stuṣṭāva dr̥ṣṭimakarandarasaṁ bhavantam || 38-5 ||
dēva prasīda parapūruṣa tāpavallī-
nirlūnadātra samanētra kalāvilāsin |
khēdānapākuru kr̥pāgurubhiḥ kaṭākṣai-
rityādi tēna muditēna ciraṁ nutō:’bhūḥ || 38-6 ||
mātrā ca nētrasalilāstr̥tagātravallyā
stōtrairabhiṣṭutaguṇaḥ karuṇālayastvam |
prācīnajanmayugalaṁ pratibōdhya tābhyāṁ
māturgirā dadhitha mānuṣabālavēṣam || 38-7 ||
tvatprēritastadanu nandatanūjayā tē
vyatyāsamāracayituṁ sa hi śūrasūnuḥ |
tvāṁ hastayōradhr̥ta cittavidhāryamāryai-
raṁbhōruhasthakalahaṁsakiśōraramyam || 38-8 ||
jātā tadā paśupasadmani yōganidrā
nidrāvimudritamathākr̥ta pauralōkam |
tvatprēraṇātkimiva citramacētanairya-
ddvāraiḥ svayaṁ vyaghaṭi saṅghaṭitaiḥ sugāḍham || 38-9 ||
śēṣēṇa bhūriphaṇavāritavāriṇā:’tha
svairaṁ pradarśitapathō maṇidīpitēna |
tvāṁ dhārayan sa khalu dhanyatamaḥ pratasthē
sō:’yaṁ tvamīśa mama nāśaya rōgavēgān || 38-10 ||
iti aṣṭātriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.