Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ pañcatriṁśadaśakam (35) – śrīrāmāvatāram-2
nītassugrīvamaitrīṁ tadanu hanumatā dundubhēḥ kāyamuccaiḥ
kṣiptvāṅguṣṭhēna bhūyō luluvitha yugapatpatriṇā sapta sālān |
hatvā sugrīvaghātōdyatamatulabalaṁ vālinaṁ vyājavr̥ttyā
varṣāvēlāmanaiṣīrvirahataralitastvaṁ mataṅgāśramāntē || 35-1 ||
sugrīvēṇānujōktyā sabhayamabhiyatā vyūhitāṁ vāhinīṁ tā-
mr̥kṣāṇāṁ vīkṣya dikṣu drutamatha dayitāmārgaṇāyāvanamrām |
sandēśaṁ cāṅgulīyaṁ pavanasutakarē prādiśō mōdaśālī
mārgē mārgē mamārgē kapibhirapi tadā tvatpriyā saprayāsaiḥ || 35-2 ||
tvadvārtākarṇanōdyadgarudurujavasampātisampātivākya-
prōttīrṇārṇōdhirantarnagari janakajāṁ vīkṣya dattvā:’ṅgulīyam |
prakṣudyōdyānamakṣakṣapaṇacaṇaraṇaḥ sōḍhabandhō daśāsyaṁ
dr̥ṣṭvā pluṣṭvā ca laṅkāṁ jhaṭiti sa hanumānmauliratnaṁ dadau tē || 35-3 ||
tvaṁ sugrīvāṅgadādiprabalakapicamūcakravikrāntabhūmī-
cakrō:’bhikramya pārējaladhi niśicarēndrānujāśrīyamāṇaḥ |
tatprōktāṁ śatruvārtāṁ rahasi niśamayanprārthanāpārthyarōṣa-
prāstāgnēyāstratējastrasadudadhigirā labdhavānmadhyamārgam || 35-4 ||
kīśairāśāntarōpāhr̥tagirinikaraiḥ sētumādhāpya yātō
yātūnyāmardya daṁṣṭrānakhaśikhariśilāsālaśastraiḥ svasainyaiḥ |
vyākurvansānujastvaṁ samarabhuvi paraṁ vikramaṁ śakrajētrā
vēgānnāgāstrabaddhaḥ patagapatigarunmārutairmōcitō:’bhūḥ || 35-5 ||
saumitristvatra śaktiprahr̥tigaladasurvātajānītaśaila-
ghrāṇātprāṇānupētō vyakr̥ṇuta kusr̥tiślāghinaṁ mēghanādam |
māyākṣōbhēṣu vaibhīṣaṇavacanahr̥tastaṁbhanaḥ kuṁbhakarṇaṁ
samprāptaṁ kampitōrvītalamakhilacamūbhakṣiṇaṁ vyakṣiṇōstvam || 34-6 ||
gr̥hṇan jaṁbhārisamprēṣitarathakavacau rāvaṇēnābhiyudhyan
brahmāstrēṇāsya bhindan galatatimabalāmagniśuddhāṁ pragr̥hṇan |
dēvaśrēṇīvarōjjīvitasamaramr̥tairakṣataiḥ rr̥kṣasaṅghai-
rlaṅkābhartrā ca sākaṁ nijanagaramagāḥ sapriyaḥ puṣpakēṇa || 35-7 ||
prītō divyābhiṣēkairayutasamadhikānvatsarānparyaraṁsī-
rmaithilyāṁ pāpavācā śiva śiva kila tāṁ garbhiṇīmabhyahāsīḥ |
śatrughnēnārdayitvā lavaṇaniśicaraṁ prārdayaḥ śūdrapāśaṁ
tāvadvālmīkigēhē kr̥tavasatirupāsūta sītā sutau tē || 35-8 ||
vālmīkēstvatsutōdgāpitamadhurakr̥tērājñayā yajñavāṭē
sītāṁ tvayyāptukāmē kṣitimaviśadasau tvaṁ ca kālārthitō:’bhūḥ |
hētōḥ saumitrighātī svayamatha sarayūmagnaniśśēṣabhr̥tyaiḥ
sākaṁ nākaṁ prayātō nijapadamagamō dēva vaikuṇṭhamādyam || 35-9 ||
sō:’yaṁ martyāvatārastava khalu niyataṁ martyaśikṣārthamēvaṁ
viślēṣārtirnirāgastyajanamapi bhavētkāmadharmātisaktyā |
nō cētsvātmānubhūtēḥ kvanu tava manasō vikriyā cakrapāṇē
sa tvaṁ sattvaikamūrtē pavanapurapatē vyādhunu vyādhitāpān || 35-10 ||
iti pañcatriṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.