Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ caturviṁśadaśakam (24) – prahlādacaritam
hiraṇyākṣē pōtrīpravaravapuṣā dēva bhavatā
hatē śōkakrōdhaglapitaghr̥tirētasya sahajaḥ |
hiraṇyaprāraṁbhaḥ kaśipuramarārātisadasi
pratijñāmātēnē tava kila vadhārthaṁ madhuripō || 24-1 ||
vidhātāraṁ ghōraṁ sa khalu tapasitvā nacirataḥ
puraḥ sākṣātkurvansuranaramr̥gādyairanidhanam |
varaṁ labdhvā dr̥ptō jagadiha bhavannāyakamidaṁ
parikṣundannindrādaharata divaṁ tvāmagaṇayan || 24-2 ||
nihantuṁ tvāṁ bhūyastava padamavāptasya ca ripō-
rbahirdr̥ṣṭērantardadhitha hr̥dayē sūkṣmavapuṣā |
nadannuccaistatrāpyakhilabhuvanāntē ca mr̥gayan
bhiyā yātaṁ matvā sa khalu jitakāśī nivavr̥tē || 24-3 ||
tatō:’sya prahlādaḥ samajani sutō garbhavasatau
munērvīṇāpāṇēradhigatabhavadbhaktimahimā |
sa vai jātyā daityaḥ śiśurapi samētya tvayi ratiṁ
gatastvadbhaktānāṁ varada paramōdāharaṇatām || 24-4 ||
surārīṇāṁ hāsyaṁ tava caraṇadāsyaṁ nijasutē
sa dr̥ṣṭvā duṣṭātmā gurubhiraśiśikṣacciramamum |
guruprōktaṁ cāsāvidamidamabhadrāya dr̥ḍhami-
tyapākurvan sarvaṁ tava caraṇabhaktyaiva vavr̥dhē || 24-5 ||
adhītēṣu śrēṣṭhaṁ kimiti paripr̥ṣṭē:’tha tanayē
bhavadbhaktiṁ varyāmabhigadati paryākuladhr̥tiḥ |
gurubhyō rōṣitvā sahajamatirasyētyabhividan
vadhōpāyānasmin vyatanuta bhavatpādaśaraṇē || 24-6 ||
sa śūlairāviddhaḥ subahu mathitō diggajagaṇai-
rmahāsarpairdaṣṭō:’pyanaśanagarāhāravidhutaḥ |
girīndrāvakṣiptō:’pyahaha paramātmannayi vibhō
tvayi nyastātmatvātkimapi na nipīḍāmabhajata || 24-7 ||
tataḥ śaṅkāviṣṭaḥ sa punaratiduṣṭō:’sya janakō
gurūktyā tadgēhē kila varuṇapāśaistamaruṇat |
gurōścāsānnidhyē sa punaranugāndaityatanayān
bhavadbhaktēstattvaṁ paramamapi vijñānamaśiṣat || 24-8 ||
pitā śr̥ṇvanbālaprakaramakhilaṁ tvatstutiparaṁ
ruṣāndhaḥ prāhainaṁ kulahataka kastē balamiti |
balaṁ mē vaikuṇṭhastava ca jagatāṁ cāpi sa balaṁ
sa ēva trailōkyaṁ sakalamiti dhīrō:’yamagadīt || 24-9 ||
arē kvāsau kvāsau sakalajagadātmā haririti
prabhintē sma staṁbhaṁ calitakaravālō ditisutaḥ |
ataḥ paścādviṣṇō na hi vaditumīśō:’smi sahasā
kr̥pātman viśvātman pavanapuravāsin mr̥ḍaya mām || 24-10 ||
iti caturviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.