Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ dvāviṁśatidaśakam (22) – ajāmilōpākhyānam
ajāmilō nāma mahīsuraḥ purā
caranvibhō dharmapathān gr̥hāśramī |
gurōrgirā kānanamētya dr̥ṣṭavān
sudhr̥ṣṭaśīlāṁ kulaṭāṁ madākulām || 22-1 ||
svataḥ praśāntō:’pi tadāhr̥tāśayaḥ
svadharmamutsr̥jya tayā samāraman |
adharmakārī daśamī bhavanpuna-
rdadhau bhavannāmayutē sutē ratim || 22-2 ||
sa mr̥tyukālē yamarājakiṅkarān
bhayaṅkarāṁstrīnabhilakṣayanbhiyā |
purā manāktvatsmr̥tivāsanābalāt
juhāva nārāyaṇanāmakaṁ sutam || 22-3 ||
durāśayasyāpi tadātvanirgata-
tvadīyanāmākṣaramātravaibhavāt |
purō:’bhipēturbhavadīyapārṣadāḥ
ścaturbhujāḥ pītapaṭā manōharāḥ || 22-4 ||
[** manōramāḥ **]
amuṁ ca sampāśya vikarṣatō bhaṭān
vimuñcatētyārurudhurbalādamī |
nivāritāstē ca bhavajjanaistadā
tadīyapāpaṁ nikhilaṁ nyavēdayan || 22-5 ||
bhavantu pāpāni kathaṁ tu niṣkr̥tē
kr̥tē:’pi bhō daṇḍanamasti paṇḍitāḥ |
na niṣkr̥tiḥ kiṁ viditā bhavādr̥śā-
miti prabhō tvatpuruṣā babhāṣirē || 22-6 ||
śrutismr̥tibhyāṁ vihitā vratādayaḥ
punanti pāpaṁ na lunanti vāsanām |
anantasēvā tu nikr̥ntati dvayī-
miti prabhō tvatpuruṣā babhāṣirē || 22-7 ||
anēna bhō janmasahasrakōṭibhiḥ
kr̥tēṣu pāpēṣvapi niṣkr̥tiḥ kr̥tā |
yadagrahīnnāma bhayākulō harē-
riti prabhō tvatpuruṣā babhāṣirē || 22-8 ||
nr̥ṇāmabuddhyāpi mukundakīrtanaṁ
dahatyaghaughānmahimāsya tādr̥śaḥ |
yathāgnirēdhāṁsi yathauṣadhaṁ gadā-
niti prabhō tvatpuruṣā babhāṣirē || 22-9 ||
itīritairyāmyabhaṭairapāsr̥tē
bhavadbhaṭānāṁ ca gaṇē tirōhitē |
bhavatsmr̥tiṁ kañcana kālamācaran
bhavatpadaṁ prāpi bhavadbhaṭairasau || 22-10 ||
svakiṅkarāvēdanaśaṅkitō yama-
stvadaṅghribhaktēṣu na gamyatāmiti |
svakīyabhr̥tyānaśiśikṣaduccakaiḥ
sa dēva vātālayanātha pāhi mām || 22-11 ||
iti dvāviṁśadaśakaṁ samāptaṁ |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.