Site icon Stotra Nidhi

Mahanyasam 15. Uttara Narayanam – 15) uttaranārāyaṇam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

(tai.ā.3-13-40)

a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ | tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti | tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ | vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̍ vidya̱te’ya̍nāya | pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ | a̱jāya̍māno bahu̱dhā vijā̍yate || 8 ||

// adbhyaḥ, sambhūtaḥ, pṛthivyai, rasāt, ca, viśvakarmaṇaḥ, samavartata, adhi, tasya, tvaṣṭā, vidadhat, rūpaṃ, eti, tat, puruṣasya, viśvaṃ, ājānaṃ, agre, veda, ahaṃ, etaṃ, puruṣaṃ, mahāntaṃ, āditya-varṇaṃ, tamasaḥ, paraḥ, tāt, taṃ, evaṃ, vidvān, amṛtaḥ, iha, bhavati, na, anyaḥ, panthāḥ, vidyate, ayanāya, prajāpatiḥ, carati, garbhe, antaḥ, ajāyamānaḥ, bahudhā, vijāyate //

tasya̱ dhīrā̱: pari̍jānanti̱ yoni̎m | marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: | yo de̱vebhya̱ āta̍pati | yo de̱vānā̎ṃ pu̱rohi̍taḥ | pūrvo̱ yo de̱vebhyo̍ jā̱taḥ | namo̍ ru̱cāya̱ brāhma̍ye | ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ | de̱vā agre̱ tada̍bruvan | yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt | tasya̍ de̱vā asa̱nvaśe̎ || 9 ||

// tasya, dhīrāḥ, pari-jānanti, yoniṃ, marīcīnāṃ, padaṃ, icchanti, vedhasaḥ, yaḥ, devebhyaḥ, ātapati, yaḥ, devānāṃ, purohitaḥ, pūrvaḥ, yaḥ, devebhyaḥ, jātaḥ, namaḥ, rucāya, brāhmaye, rucaṃ, brāhmaṃ, janayantaḥ, devāḥ, agre, tat, abruvan, yaḥ, tu, evaṃ, brāhmaṇaḥ, vidyāt, tasya, devāḥ, asan, vaśe //

hrīśca̍ te la̱kṣmīśca̱ patnyau̎ | a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam | a̱śvinau̱ vyātta̎m | i̱ṣṭaṃ ma̍niṣāṇa | a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 10 ||

// hrīḥ, ca, te, lakṣmīḥ, ca, patnyau, ahaḥ-rātre, pārśve, nakṣatrāṇi, rūpaṃ, aśvinau, vyāttaṃ, iṣṭaṃ, maniṣāṇa, amuṃ, maniṣāṇa, sarvaṃ, maniṣāṇa //

oṃ namo bhagavate̍ rudrā̱ya | uttaranārāyaṇagṃ śikhāyai vaṣaṭ ||


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments