Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(tai.ā.3-13-40)
a̱dbhyaḥ sambhū̍taḥ pṛthi̱vyai rasā̎cca | vi̱śvaka̍rmaṇa̱: sama̍varta̱tādhi̍ | tasya̱ tvaṣṭā̍ vi̱dadha̍drū̱pame̍ti | tatpuru̍ṣasya̱ viśva̱mājā̍na̱magre̎ | vedā̱hame̱taṃ puru̍ṣaṃ ma̱hānta̎m | ā̱di̱tyava̍rṇa̱ṃ tama̍sa̱: para̍stāt | tame̱vaṃ vi̱dvāna̱mṛta̍ i̱ha bha̍vati | nānyaḥ panthā̍ vidya̱te’ya̍nāya | pra̱jāpa̍tiścarati̱ garbhe̍ a̱ntaḥ | a̱jāya̍māno bahu̱dhā vijā̍yate || 8 ||
// adbhyaḥ, sambhūtaḥ, pṛthivyai, rasāt, ca, viśvakarmaṇaḥ, samavartata, adhi, tasya, tvaṣṭā, vidadhat, rūpaṃ, eti, tat, puruṣasya, viśvaṃ, ājānaṃ, agre, veda, ahaṃ, etaṃ, puruṣaṃ, mahāntaṃ, āditya-varṇaṃ, tamasaḥ, paraḥ, tāt, taṃ, evaṃ, vidvān, amṛtaḥ, iha, bhavati, na, anyaḥ, panthāḥ, vidyate, ayanāya, prajāpatiḥ, carati, garbhe, antaḥ, ajāyamānaḥ, bahudhā, vijāyate //
tasya̱ dhīrā̱: pari̍jānanti̱ yoni̎m | marī̍cīnāṃ pa̱dami̍cchanti ve̱dhasa̍: | yo de̱vebhya̱ āta̍pati | yo de̱vānā̎ṃ pu̱rohi̍taḥ | pūrvo̱ yo de̱vebhyo̍ jā̱taḥ | namo̍ ru̱cāya̱ brāhma̍ye | ruca̍ṃ brā̱hmaṃ ja̱naya̍ntaḥ | de̱vā agre̱ tada̍bruvan | yastvai̱vaṃ brā̎hma̱ṇo vi̱dyāt | tasya̍ de̱vā asa̱nvaśe̎ || 9 ||
// tasya, dhīrāḥ, pari-jānanti, yoniṃ, marīcīnāṃ, padaṃ, icchanti, vedhasaḥ, yaḥ, devebhyaḥ, ātapati, yaḥ, devānāṃ, purohitaḥ, pūrvaḥ, yaḥ, devebhyaḥ, jātaḥ, namaḥ, rucāya, brāhmaye, rucaṃ, brāhmaṃ, janayantaḥ, devāḥ, agre, tat, abruvan, yaḥ, tu, evaṃ, brāhmaṇaḥ, vidyāt, tasya, devāḥ, asan, vaśe //
hrīśca̍ te la̱kṣmīśca̱ patnyau̎ | a̱ho̱rā̱tre pā̱rśve | nakṣa̍trāṇi rū̱pam | a̱śvinau̱ vyātta̎m | i̱ṣṭaṃ ma̍niṣāṇa | a̱muṃ ma̍niṣāṇa | sarva̍ṃ maniṣāṇa || 10 ||
// hrīḥ, ca, te, lakṣmīḥ, ca, patnyau, ahaḥ-rātre, pārśve, nakṣatrāṇi, rūpaṃ, aśvinau, vyāttaṃ, iṣṭaṃ, maniṣāṇa, amuṃ, maniṣāṇa, sarvaṃ, maniṣāṇa //
oṃ namo bhagavate̍ rudrā̱ya | uttaranārāyaṇagṃ śikhāyai vaṣaṭ ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.