Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ambhōdhimadhyē ravikōṭyanēkaprabhāṁ dadātyāśritajīvamadhyē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 1 ||
virājayōgasya phalēna sākṣyaṁ dadāti namaḥ kumārāya tasmai |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 2 ||
yō:’tītakālē svamatāt gr̥hītvā śrutiṁ karōtyanyajīvān svakōlē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 3 ||
yasyāṁśca jīvēna samprāpnuvanti dvibhāgajīvāṁśca samaikakālē |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 4 ||
pracōdayānnāda hr̥disthitēna mantrāṇyajīvaṁ prakaṭīkarōti |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 5 ||
bāndhavyakallōlahr̥dvāridūrē vimānamārgasya ca yaḥ karōti |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 6 ||
saddīkṣayā śāstraśabdasmr̥tirhr̥dvātāṁśca chinnādanubhūtirūpam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 7 ||
dīkṣāvidhijñānacaturvidhānya pracōdayānmantradaivādvarasya |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 8 ||
kōṭyadbhutē saptabhirēva mantraiḥ datvā sukhaṁ kaściti yasya pādam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 9 ||
svasvādhikārāṁśca vimuktadēvāḥ śīrṣēṇa samyōgayēdyasya pādam |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 10 ||
huṅkāraśabdēna sr̥ṣṭiprabhāvaṁ jīvasya dattaṁ svavarēṇa yēna |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 11 ||
vīrājapatrastha kumārabhūtiṁ yō bhaktahastēna saṁsvīkarōti |
sasarvasampat samavāptipūrṇaḥ bhavēddhi samyāti taṁ dīrghamāyuḥ ||
ētādr̥śānugrahabhāsitāya sākalyakōlāya vai ṣaṇmukhāya |
ōṁ haṁsaḥ ōṁ tasmai kumārāya namō astu || 12 ||
ōṁ śrī subrahmaṇyāya namaḥ ||
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.