Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō
dhiyāṁ sākṣī śuddhō harirasurahantābjanayanaḥ |
gadī śaṅkhī cakrī vimalavanamālī sthiraruciḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 1 ||
yataḥ sarvaṁ jātaṁ viyadanilamukhyaṁ jagadidaṁ
sthitau niḥśēṣaṁ yō:’vati nijasukhāṁśēna madhuhā |
layē sarvaṁ svasminharati kalayā yastu sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 2 ||
asūnāyamyādau yamaniyamamukhyaiḥ sukaraṇai-
-rniruddhyēdaṁ cittaṁ hr̥di vilayamānīya sakalam |
yamīḍyaṁ paśyanti pravaramatayō māyinamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 3 ||
pr̥thivyāṁ tiṣṭhanyō yamayati mahīṁ vēda na dharā
yamityādau vēdō vadati jagatāmīśamamalam |
niyantāraṁ dhyēyaṁ munisuranr̥ṇāṁ mōkṣadamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 4 ||
mahēndrādirdēvō jayati ditijānyasya balatō
na kasya svātantryaṁ kvacidapi kr̥tau yatkr̥timr̥tē |
balārātērgarvaṁ pariharati yō:’sau vijayinaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 5 ||
vinā yasya dhyānam vrajati paśutāṁ sūkaramukhāṁ
vinā yasya jñānaṁ janimr̥tibhayaṁ yāti janatā |
vinā yasya smr̥tyā kr̥miśatajaniṁ yāti sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 6 ||
narātaṅkōṭṭaṅkaḥ śaraṇaśaraṇō bhrāntiharaṇō
ghanaśyāmō vāmō vrajaśiśuvayasyō:’rjunasakhaḥ |
svayambhūrbhūtānāṁ janaka ucitācārasukhadaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 7 ||
yathā dharmaglānirbhavati jagatāṁ kṣōbhakaraṇī
tadā lōkasvāmī prakaṭitavapuḥ sētudhr̥dajaḥ |
satāṁ dhātā svacchō nigamagaṇagītō vrajapatiḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 8 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī kr̥ṣṇāṣṭakam |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.