Site icon Stotra Nidhi

Kishkindha Kanda Sarga 54 – kiṣkindhākāṇḍa catuḥpañcāśaḥ sargaḥ (54)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| hanūmadbhēdanam ||

tathā bruvati tārē tu tārādhipativarcasi |
atha mēnē hr̥taṁ rājyaṁ hanumānaṅgadēna tat || 1 ||

buddhyā hyaṣṭāṅgayā yuktaṁ caturbalasamanvitam |
caturdaśaguṇaṁ mēnē hanumān vālinaḥ sutam || 2 ||

āpūryamāṇaṁ śaśvacca tējōbalaparākramaiḥ |
śaśinaṁ śuklapakṣādau vardhamānamiva śriyā || 3 ||

br̥haspatisamaṁ buddhyā vikramē sadr̥śaṁ pituḥ |
śuśrūṣamāṇaṁ tārasya śukrasyēva purandaram || 4 ||

bharturarthē pariśrāntaṁ sarvaśāstravidāṁ varam |
abhisandhātumārēbhē hanumānaṅgadaṁ tataḥ || 5 ||

sa caturṇāmupāyānāṁ tr̥tīyamupavarṇayan |
bhēdayāmāsa tān sarvān vānarān vākyasampadā || 6 ||

tēṣu sarvēṣu bhinnēṣu tatō:’bhīṣayadaṅgadam |
bhīṣaṇairbahubhirvākyaiḥ kōpōpāyasamanvitaiḥ || 7 ||

tvaṁ samarthataraḥ pitrā yuddhē tārēya vai dhuram |
dr̥ḍhaṁ dhārayituṁ śaktaḥ kapirājyaṁ yathā pitā || 8 ||

nityamasthiracittā hi kapayō haripuṅgavaḥ |
nājñāpyaṁ visahiṣyanti putradārān vinā tvayā || 9 ||

tvāṁ naitē hyanuyuñjēyuḥ pratyakṣaṁ pravadāmi tē |
yathā:’yaṁ jāmbavānnīlaḥ suhōtraśca mahākapiḥ || 10 ||

na hyahaṁ ta imē sarvē sāmadānādibhirguṇaiḥ |
daṇḍēna vā tvayā śakyāḥ sugrīvādapakarṣitum || 11 ||

vigr̥hyāsanamapyāhurdurbalēna balīyasaḥ |
ātmarakṣākarastasmānna vigr̥hṇīta durbalaḥ || 12 ||

yāṁ cēmāṁ manyasē dhātrīmētadbilamiti śrutam |
ētallakṣmaṇabāṇānāmīṣatkāryaṁ vidāraṇē || 13 ||

svalpaṁ hi kr̥tamindrēṇa kṣipatā hyaśaniṁ purā |
lakṣmaṇō niśitairbāṇairbhindyātpatrapuṭaṁ yathā || 14 ||

lakṣmaṇasya tu nārācā bahavaḥ santi tadvidhāḥ |
vajrāśanisamasparśā girīṇāmapi dāraṇāḥ || 15 ||

avasthānē yadaiva tvamāsiṣyasi parantapa |
tadēva harayaḥ sarvē tyakṣyanti kr̥taniścayāḥ || 16 ||

smarantaḥ putradārāṇāṁ nityōdvignā bubhukṣitāḥ |
khēditā duḥkhaśayyābhistvāṁ kariṣyanti pr̥ṣṭhataḥ || 17 ||

sa tvaṁ hīnaḥ suhr̥dbhiśca hitakāmaiśca bandhubhiḥ |
tr̥ṇādapi bhr̥śōdvignaḥ spandamānādbhaviṣyasi || 18 ||

na ca jātu na hiṁsyustvāṁ ghōrā lakṣmaṇasāyakāḥ |
apāvr̥ttaṁ jighāṁsantō mahāvēgā durāsadāḥ || 19 ||

asmābhistu gataṁ sārdhaṁ vinītavadupasthitam |
ānupūrvyāttu sugrīvō rājyē tvāṁ sthāpayiṣyati || 20 ||

dharmakāmaḥ pitr̥vyastē prītikāmō dr̥ḍhavrataḥ |
śuciḥ satyapratijñaśca na tvāṁ jātu jighāṁsati || 21 ||

priyakāmaśca tē māsustadarthaṁ cāsya jīvitam |
tasyāpatyaṁ ca nāstyanyat tasmādaṅgada gamyatām || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments