Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālisaṁskāraḥ ||
sugrīvaṁ caiva tārāṁ ca sāṅgadaṁ sahalakṣmaṇaḥ |
samānaśōkaḥ kākutsthaḥ sāntvayannidamabravīt || 1 ||
na śōkaparitāpēna śrēyasā yujyatē mr̥taḥ |
yadatrānantaraṁ kāryaṁ tatsamādhātumarhatha || 2 ||
lōkavr̥ttamanuṣṭhēyaṁ kr̥taṁ vō bāṣpamōkṣaṇam |
na kālāduttaraṁ kiñcitkarma śakyamupāsitum || 3 ||
niyatiḥ kāraṇaṁ lōkē niyatiḥ karmasādhanam |
niyatiḥ sarvabhūtānāṁ niyōgēṣviha kāraṇam || 4 ||
na kartā kasyacitkaścinniyōgē cāpi nēśvaraḥ |
svabhāvē vartatē lōkastasya kālaḥ parāyaṇam || 5 ||
na kālaḥ kālamatyēti na kālaḥ parihīyatē |
svabhāvaṁ ca samāsādya na kaścidativartatē || 6 ||
na kālasyāsti bandhutvaṁ na hēturna parākramaḥ |
na mitrajñātisambandhaḥ kāraṇaṁ nātmanō vaśaḥ || 7 ||
kiṁ tu kālaparīṇāmō draṣṭavyaḥ sādhu paśyatā |
dharmaścārthaśca kāmaśca kālakramasamāhitāḥ || 8 ||
itaḥ svāṁ prakr̥tiṁ vālī gataḥ prāptaḥ kriyāphalam |
dharmārthakāmasamyōgaiḥ pavitraṁ plavagēśvaraḥ || 9 ||
svadharmasya ca samyōgājjitastēna mahātmanā |
svargaḥ parigr̥hītaśca prāṇānaparirakṣatā || 10 ||
ēṣā vai niyatiḥ śrēṣṭhā yāṁ gatō hariyūthapaḥ |
tadalaṁ paritāpēna prāptakālamupāsyatām || 11 ||
vacanāntē tu rāmasya lakṣmaṇaḥ paravīrahā |
avadatpraśritaṁ vākyaṁ sugrīvaṁ gatacētasam || 12 ||
kuru tvamasya sugrīva prētakāryamanantaram |
tārāṅgadābhyāṁ sahitō vālinō dahanaṁ prati || 13 ||
samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca |
candanādīni divyāni vālisaṁskārakāraṇāt || 14 ||
samāśvāsaya cainaṁ tvamaṅgadaṁ dīnacētasam |
mā bhūrvāliśabuddhistvaṁ tvadadhīnamidaṁ puram || 15 ||
aṅgadastvānayēnmālyaṁ vastrāṇi vividhāni ca |
ghr̥taṁ tailamathō gandhānyaccātra samanantaram || 16 ||
tvaṁ tāra śibikāṁ śīghramādāyāgaccha sambhramāt |
tvarā guṇavatī yuktā hyasminkālē viśēṣataḥ || 17 ||
sajjībhavantu plavagāḥ śibikāvahanōcitāḥ |
samarthā balinaścaiva nirhariṣyanti vālinam || 18 ||
ēvamuktvā tu sugrīvaṁ sumitrānandavardhanaḥ |
tasthau bhrātr̥samīpasthō lakṣmaṇaḥ paravīrahā || 19 ||
lakṣmaṇasya vacaḥ śrutvā tāraḥ sambhrāntamānasaḥ |
pravivēśa guhāṁ śīghraṁ śibikāsaktamānasaḥ || 20 ||
ādāya śibikāṁ tāraḥ sa tu paryāpatatpunaḥ |
vānarairuhyamānāṁ tāṁ śūrairudvahanōcitaiḥ || 21 ||
divyāṁ bhadrāsanayutāṁ śibikāṁ syandanōpamām |
pakṣikarmabhirācitrāṁ drumakarmavibhūṣitām || 22 ||
ācitāṁ citrapattībhiḥ suniviṣṭāṁ samantataḥ |
vimānamiva siddhānāṁ jālavātāyanānvitām || 23 ||
suniyuktāṁ viśālāṁ ca sukr̥tāṁ viśvakarmaṇā |
dāruparvatakōpētāṁ cārukarmapariṣkr̥tām || 24 ||
varābharaṇahāraiśca citramālyōpaśōbhitām |
guhagahanasañchannāṁ raktacandanarūpitām || 25 ||
puṣpaughaiḥ samabhicchannāṁ padmamālābhirēva ca |
taruṇādityavarṇābhirbhrājamānābhirāvr̥tām || 26 ||
īdr̥śīṁ śibikāṁ dr̥ṣṭvā rāmō lakṣmaṇamabravīt |
kṣipraṁ vinīyatāṁ vālī prētakāryaṁ vidhīyatām || 27 ||
tatō vālinamudyamya sugrīvaḥ śibikāṁ tadā |
ārōpayata vikrōśannaṅgadēna sahaiva tu || 28 ||
ārōpya śibikāṁ caiva vālinaṁ gatajīvitam |
alaṅkāraiśca vividhairmālyairvastraiśca bhūṣitam || 29 ||
ājñāpayattadā rājā sugrīvaḥ plavagēśvaraḥ |
aurdhvadaihikamāryasya kriyatāmanurūpataḥ || 30 ||
viśrāṇayantō ratnāni vividhāni bahūnyapi |
agrataḥ plavagā yāntu śibikā samanantaram || 31 ||
rājñāmr̥ddhiviśēṣā hi dr̥śyantē bhuvi yādr̥śāḥ |
tādr̥śaṁ vālinaḥ kṣipraṁ prākurvannaurdhvadaihikam || 32 ||
aṅgadaṁ parigr̥hyāśu tāraprabhr̥tayastadā |
krōśantaḥ prayayuḥ sarvē vānarā hatabāndhavāḥ || 33 ||
tataḥ praṇihitāḥ sarvā vānaryō:’sya vaśānugāḥ |
cukruśurvīra vīrēti bhūyaḥ krōśanti tāḥ striyaḥ || 34 ||
tārāprabhr̥tayaḥ sarvā vānaryō hatayūthapāḥ |
anujagmurhi bhartāraṁ krōśantyaḥ karuṇasvanāḥ || 35 ||
tāsāṁ ruditaśabdēna vānarīṇāṁ vanāntarē |
vanāni girayaḥ sarvē vikrōśantīva sarvataḥ || 36 ||
pulinē girinadyāstu viviktē jalasaṁvr̥tē |
citāṁ cakruḥ subahavō vānarāḥ śōkakarśitāḥ || 37 ||
avarōpya tataḥ skandhācchibikāṁ vahanōcitāḥ |
tasthurēkāntamāśritya sarvē śōkasamanvitāḥ || 38 ||
tatastārā patiṁ dr̥ṣṭvā śibikātalaśāyinam |
ārōpyāṅkē śirastasya vilalāpa suduḥkhitā || 39 ||
hā vānaramahārāja hā nātha mama vatsala |
hā mahārha mahābāhō hā mama priya paśya mām || 40 ||
janaṁ na paśyasīmaṁ tvaṁ kasmācchōkābhipīḍitam |
prahr̥ṣṭamiva tē vaktraṁ gatāsōrapi mānada || 41 ||
astārkasamavarṇaṁ ca lakṣyatē jīvatō yathā |
ēṣa tvāṁ rāmarūpēṇa kālaḥ karṣati vānara || 42 ||
yēna sma vidhavāḥ sarvāḥ kr̥tā ēkēṣuṇā raṇē |
imāstāstava rājēndra vānaryō vallabhāḥ sadā || 43 ||
pādairvikr̥ṣṭamadhvānamāgatāḥ kiṁ na budhyasē |
tavēṣṭā nanu nāmaitā bhāryāścandranibhānanāḥ || 44 ||
idānīṁ nēkṣasē kasmātsugrīvaṁ plavagēśvaram |
ētē hi sacivā rājaṁstāraprabhr̥tayastava || 45 ||
puravāsī janaścāyaṁ parivāryā:’:’satē:’nagha |
visarjayaitān plavagān yathōcitamarindama || 46 ||
tataḥ krīḍāmahē sarvā vanēṣu madanōtkaṭāḥ |
ēvaṁ vilapatīṁ tārāṁ patiśōkapariplutām || 47 ||
utthāpayanti sma tadā vānaryaḥ śōkakarśitāḥ |
sugrīvēṇa tataḥ sārdhamaṅgadaḥ pitaraṁ rudan || 48 ||
citāmārōpayāmāsa śōkēnābhihatēndriyaḥ |
tatō:’gniṁ vidhivaddattvā sō:’pasavyaṁ cakāra ha || 49 ||
pitaraṁ dīrghamadhvānaṁ prasthitaṁ vyākulēndriyaḥ |
saṁskr̥tya vālinaṁ tē tu vidhipūrvaṁ plavaṅgamāḥ || 50 ||
ājagmurudakaṁ kartuṁ nadīṁ śītajalāṁ śivām |
tatastē sahitāstatra hyaṅgadaṁ sthāpya cāgrataḥ || 51 ||
sugrīvatārāsahitāḥ siṣicurvālinē jalam |
sugrīvēṇaiva dīnēna dīnō bhūtvā mahābalaḥ |
samānaśōkaḥ kākutsthaḥ prētakāryāṇyakārayat || 52 ||
tatastu taṁ vālinamagryapauruṣaṁ
prakāśamikṣvākuvarēṣuṇā hatam |
pradīpya dīptāgnisamaujasaṁ tadā
salakṣmaṇaṁ rāmamupēyivān hariḥ || 53 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.