Site icon Stotra Nidhi

Kishkindha Kanda Sarga 25 – kiṣkindhākāṇḍa pañcaviṁśaḥ sargaḥ (25)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| vālisaṁskāraḥ ||

sugrīvaṁ caiva tārāṁ ca sāṅgadaṁ sahalakṣmaṇaḥ |
samānaśōkaḥ kākutsthaḥ sāntvayannidamabravīt || 1 ||

na śōkaparitāpēna śrēyasā yujyatē mr̥taḥ |
yadatrānantaraṁ kāryaṁ tatsamādhātumarhatha || 2 ||

lōkavr̥ttamanuṣṭhēyaṁ kr̥taṁ vō bāṣpamōkṣaṇam |
na kālāduttaraṁ kiñcitkarma śakyamupāsitum || 3 ||

niyatiḥ kāraṇaṁ lōkē niyatiḥ karmasādhanam |
niyatiḥ sarvabhūtānāṁ niyōgēṣviha kāraṇam || 4 ||

na kartā kasyacitkaścinniyōgē cāpi nēśvaraḥ |
svabhāvē vartatē lōkastasya kālaḥ parāyaṇam || 5 ||

na kālaḥ kālamatyēti na kālaḥ parihīyatē |
svabhāvaṁ ca samāsādya na kaścidativartatē || 6 ||

na kālasyāsti bandhutvaṁ na hēturna parākramaḥ |
na mitrajñātisambandhaḥ kāraṇaṁ nātmanō vaśaḥ || 7 ||

kiṁ tu kālaparīṇāmō draṣṭavyaḥ sādhu paśyatā |
dharmaścārthaśca kāmaśca kālakramasamāhitāḥ || 8 ||

itaḥ svāṁ prakr̥tiṁ vālī gataḥ prāptaḥ kriyāphalam |
dharmārthakāmasamyōgaiḥ pavitraṁ plavagēśvaraḥ || 9 ||

svadharmasya ca samyōgājjitastēna mahātmanā |
svargaḥ parigr̥hītaśca prāṇānaparirakṣatā || 10 ||

ēṣā vai niyatiḥ śrēṣṭhā yāṁ gatō hariyūthapaḥ |
tadalaṁ paritāpēna prāptakālamupāsyatām || 11 ||

vacanāntē tu rāmasya lakṣmaṇaḥ paravīrahā |
avadatpraśritaṁ vākyaṁ sugrīvaṁ gatacētasam || 12 ||

kuru tvamasya sugrīva prētakāryamanantaram |
tārāṅgadābhyāṁ sahitō vālinō dahanaṁ prati || 13 ||

samājñāpaya kāṣṭhāni śuṣkāṇi ca bahūni ca |
candanādīni divyāni vālisaṁskārakāraṇāt || 14 ||

samāśvāsaya cainaṁ tvamaṅgadaṁ dīnacētasam |
mā bhūrvāliśabuddhistvaṁ tvadadhīnamidaṁ puram || 15 ||

aṅgadastvānayēnmālyaṁ vastrāṇi vividhāni ca |
ghr̥taṁ tailamathō gandhānyaccātra samanantaram || 16 ||

tvaṁ tāra śibikāṁ śīghramādāyāgaccha sambhramāt |
tvarā guṇavatī yuktā hyasminkālē viśēṣataḥ || 17 ||

sajjībhavantu plavagāḥ śibikāvahanōcitāḥ |
samarthā balinaścaiva nirhariṣyanti vālinam || 18 ||

ēvamuktvā tu sugrīvaṁ sumitrānandavardhanaḥ |
tasthau bhrātr̥samīpasthō lakṣmaṇaḥ paravīrahā || 19 ||

lakṣmaṇasya vacaḥ śrutvā tāraḥ sambhrāntamānasaḥ |
pravivēśa guhāṁ śīghraṁ śibikāsaktamānasaḥ || 20 ||

ādāya śibikāṁ tāraḥ sa tu paryāpatatpunaḥ |
vānarairuhyamānāṁ tāṁ śūrairudvahanōcitaiḥ || 21 ||

divyāṁ bhadrāsanayutāṁ śibikāṁ syandanōpamām |
pakṣikarmabhirācitrāṁ drumakarmavibhūṣitām || 22 ||

ācitāṁ citrapattībhiḥ suniviṣṭāṁ samantataḥ |
vimānamiva siddhānāṁ jālavātāyanānvitām || 23 ||

suniyuktāṁ viśālāṁ ca sukr̥tāṁ viśvakarmaṇā |
dāruparvatakōpētāṁ cārukarmapariṣkr̥tām || 24 ||

varābharaṇahāraiśca citramālyōpaśōbhitām |
guhagahanasañchannāṁ raktacandanarūpitām || 25 ||

puṣpaughaiḥ samabhicchannāṁ padmamālābhirēva ca |
taruṇādityavarṇābhirbhrājamānābhirāvr̥tām || 26 ||

īdr̥śīṁ śibikāṁ dr̥ṣṭvā rāmō lakṣmaṇamabravīt |
kṣipraṁ vinīyatāṁ vālī prētakāryaṁ vidhīyatām || 27 ||

tatō vālinamudyamya sugrīvaḥ śibikāṁ tadā |
ārōpayata vikrōśannaṅgadēna sahaiva tu || 28 ||

ārōpya śibikāṁ caiva vālinaṁ gatajīvitam |
alaṅkāraiśca vividhairmālyairvastraiśca bhūṣitam || 29 ||

ājñāpayattadā rājā sugrīvaḥ plavagēśvaraḥ |
aurdhvadaihikamāryasya kriyatāmanurūpataḥ || 30 ||

viśrāṇayantō ratnāni vividhāni bahūnyapi |
agrataḥ plavagā yāntu śibikā samanantaram || 31 ||

rājñāmr̥ddhiviśēṣā hi dr̥śyantē bhuvi yādr̥śāḥ |
tādr̥śaṁ vālinaḥ kṣipraṁ prākurvannaurdhvadaihikam || 32 ||

aṅgadaṁ parigr̥hyāśu tāraprabhr̥tayastadā |
krōśantaḥ prayayuḥ sarvē vānarā hatabāndhavāḥ || 33 ||

tataḥ praṇihitāḥ sarvā vānaryō:’sya vaśānugāḥ |
cukruśurvīra vīrēti bhūyaḥ krōśanti tāḥ striyaḥ || 34 ||

tārāprabhr̥tayaḥ sarvā vānaryō hatayūthapāḥ |
anujagmurhi bhartāraṁ krōśantyaḥ karuṇasvanāḥ || 35 ||

tāsāṁ ruditaśabdēna vānarīṇāṁ vanāntarē |
vanāni girayaḥ sarvē vikrōśantīva sarvataḥ || 36 ||

pulinē girinadyāstu viviktē jalasaṁvr̥tē |
citāṁ cakruḥ subahavō vānarāḥ śōkakarśitāḥ || 37 ||

avarōpya tataḥ skandhācchibikāṁ vahanōcitāḥ |
tasthurēkāntamāśritya sarvē śōkasamanvitāḥ || 38 ||

tatastārā patiṁ dr̥ṣṭvā śibikātalaśāyinam |
ārōpyāṅkē śirastasya vilalāpa suduḥkhitā || 39 ||

hā vānaramahārāja hā nātha mama vatsala |
hā mahārha mahābāhō hā mama priya paśya mām || 40 ||

janaṁ na paśyasīmaṁ tvaṁ kasmācchōkābhipīḍitam |
prahr̥ṣṭamiva tē vaktraṁ gatāsōrapi mānada || 41 ||

astārkasamavarṇaṁ ca lakṣyatē jīvatō yathā |
ēṣa tvāṁ rāmarūpēṇa kālaḥ karṣati vānara || 42 ||

yēna sma vidhavāḥ sarvāḥ kr̥tā ēkēṣuṇā raṇē |
imāstāstava rājēndra vānaryō vallabhāḥ sadā || 43 ||

pādairvikr̥ṣṭamadhvānamāgatāḥ kiṁ na budhyasē |
tavēṣṭā nanu nāmaitā bhāryāścandranibhānanāḥ || 44 ||

idānīṁ nēkṣasē kasmātsugrīvaṁ plavagēśvaram |
ētē hi sacivā rājaṁstāraprabhr̥tayastava || 45 ||

puravāsī janaścāyaṁ parivāryā:’:’satē:’nagha |
visarjayaitān plavagān yathōcitamarindama || 46 ||

tataḥ krīḍāmahē sarvā vanēṣu madanōtkaṭāḥ |
ēvaṁ vilapatīṁ tārāṁ patiśōkapariplutām || 47 ||

utthāpayanti sma tadā vānaryaḥ śōkakarśitāḥ |
sugrīvēṇa tataḥ sārdhamaṅgadaḥ pitaraṁ rudan || 48 ||

citāmārōpayāmāsa śōkēnābhihatēndriyaḥ |
tatō:’gniṁ vidhivaddattvā sō:’pasavyaṁ cakāra ha || 49 ||

pitaraṁ dīrghamadhvānaṁ prasthitaṁ vyākulēndriyaḥ |
saṁskr̥tya vālinaṁ tē tu vidhipūrvaṁ plavaṅgamāḥ || 50 ||

ājagmurudakaṁ kartuṁ nadīṁ śītajalāṁ śivām |
tatastē sahitāstatra hyaṅgadaṁ sthāpya cāgrataḥ || 51 ||

sugrīvatārāsahitāḥ siṣicurvālinē jalam |
sugrīvēṇaiva dīnēna dīnō bhūtvā mahābalaḥ |
samānaśōkaḥ kākutsthaḥ prētakāryāṇyakārayat || 52 ||

tatastu taṁ vālinamagryapauruṣaṁ
prakāśamikṣvākuvarēṣuṇā hatam |
pradīpya dīptāgnisamaujasaṁ tadā
salakṣmaṇaṁ rāmamupēyivān hariḥ || 53 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcaviṁśaḥ sargaḥ || 25 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments