Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tārāhitōktiḥ ||
atha tasya ninādaṁ tu sugrīvasya mahātmanaḥ |
śuśrāvāntaḥpuragatō vālī bhrāturamarṣaṇaḥ || 1 ||
śrutvā tu tasya ninadaṁ sarvabhūtaprakampanam |
madaścaikapadē naṣṭaḥ krōdhaścāpatitō mahān || 2 ||
sa tu rōṣaparītāṅgō vālī sandhyātapaprabhaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 3 ||
vālī daṁṣṭrākarālastu krōdhāddīptāgnisannibhaḥ |
bhātyutpatitapadmābhaḥ samr̥ṇāla iva hradaḥ || 4 ||
śabdaṁ durmarṣaṇaṁ śrutvā niṣpapāta tatō hariḥ |
vēgēna caraṇanyāsairdārayanniva mēdinīm || 5 ||
taṁ tu tārā pariṣvajya snēhāddarśitasauhr̥dā |
uvāca trastāsambhrāntā hitōdarkamidaṁ vacaḥ || 6 ||
sādhu krōdhamimaṁ vīra nadīvēgamivāgatam |
śayanādutthitaḥ kālyaṁ tyaja bhuktāmiva srajam || 7 ||
kālyamētēna saṅgrāmaṁ kariṣyasi harīśvara |
vīra tē śatrubāhulyaṁ phalgutā vā na vidyatē || 8 ||
sahasā tava niṣkrāmō mama tāvanna rōcatē |
śrūyatāṁ cābhidhāsyāmi yannimittaṁ nivāryasē || 9 ||
pūrvamāpatitaḥ krōdhāt sa tvāmāhvayatē yudhi |
niṣpatya ca nirastastē hanyamānō diśō gataḥ || 10 ||
tvayā tasya nirastasya pīḍitasya viśēṣataḥ |
ihaitya punarāhvānaṁ śaṅkāṁ janayatīva mē || 11 ||
darpaśca vyavasāyaśca yādr̥śastasya nardataḥ |
ninādasya ca saṁrambhō naitadalpaṁ hi kāraṇam || 12 ||
nāsahāyamahaṁ manyē sugrīvaṁ tamihāgatam |
avaṣṭabdhasahāyaśca yamāśrityaiṣa garjati || 13 ||
prakr̥tyā nipuṇaścaiva buddhimāṁścaiva vānaraḥ |
aparīkṣitavīryēṇa sugrīvaḥ saha nēṣyati || 14 ||
pūrvamēva mayā vīra śrutaṁ kathayatō vacaḥ |
aṅgadasya kumārasya vakṣyāmi tvā hitaṁ vacaḥ || 15 ||
aṅgadastu kumārō:’yaṁ vanāntamupanirgataḥ |
pravr̥ttistēna kathitā cārairāptairnivēditā || 16 ||
ayōdhyādhipatēḥ putrō śūrō samaradurjayau |
ikṣvākūṇāṁ kulē jātau prathitau rāmalakṣmaṇau || 17 ||
sugrīvapriyakāmārthaṁ prāptau tatra durāsadau |
tava bhrāturhi vikhyātaḥ sahāyō raṇakarkaśaḥ || 18 ||
rāmaḥ parabalāmardī yugāntāgnirivōtthitaḥ |
nivāsavr̥kṣaḥ sādhūnāmāpannānāṁ parā gatiḥ || 19 ||
ārtānāṁ saṁśrayaścaiva yaśasaścaikabhājanam |
jñānavijñānasampannō nidēśē nirataḥ pituḥ || 20 ||
dhātūnāmiva śailēndrō guṇānāmākarō mahān |
tatkṣamaṁ na virōdhastē saha tēna mahātmanā || 21 ||
durjayēnāpramēyēna rāmēṇa raṇakarmasu |
śūra vakṣyāmi tē kiñcinna cēcchāmyabhyasūyitum || 22 ||
śrūyatāṁ kriyatāṁ caiva tava vakṣyāmi yaddhitam |
yauvarājyēna sugrīvaṁ tūrṇaṁ sādhvabhiṣēcaya || 23 ||
vigrahaṁ mā kr̥thā vīra bhrātrā rājan yavīyasā | [balīyasā]
ahaṁ hi tē kṣamaṁ manyē tēna rāmēṇa sauhr̥dam || 24 ||
sugrīvēṇa ca samprītiṁ vairamutsr̥jya dūrataḥ |
lālanīyō hi tē bhrātā yavīyānēṣa vānaraḥ || 25 ||
tatra vā sannihasthō vā sarvathā bandhurēva tē |
na hi tēna samaṁ bandhuṁ bhuvi paśyāmi kañcana || 26 ||
dānamānādisatkāraiḥ kuruṣva pratyanantaram |
vairamētatsamutsr̥jya tava pārśvē sa tiṣṭhatu || 27 ||
sugrīvō vipulagrīvastava bandhuḥ sadā mataḥ |
bhrātuḥ sauhr̥damālamba nānyā gitirihāsti tē || 28 ||
yadi tē matpriyaṁ kāryaṁ yadi cāvaiṣi māṁ hitām |
yācyamānaḥ prayatnēna sādhu vākyaṁ kuruṣva mē || 29 ||
prasīda pathyaṁ śr̥ṇu jalpitaṁ hi mē
na rōṣamēvānuvidhātumarhasi |
kṣamō hi tē kōsalarājasūnunā
na vigrahaḥ śakrasamānatējasā || 30 ||
tadā hi tārā hitamēva vākyaṁ
taṁ vālinaṁ pathyamidaṁ babhāṣē |
na rōcatē tadvacanaṁ hi tasya
kālābhipannasya vināśakālē || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē pañcadaśaḥ sargaḥ || 15 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.